समाचारं

प्यालेस्टिनी-इजरायल-सङ्घर्षेण एकस्मिन् वर्षे ४२,००० प्यालेस्टिनी-जनाः मृताः, विश्वे अनेकेषु स्थानेषु युद्धविरोधी-प्रदर्शनानि च प्रवृत्तानि : एतत् नरसंहारस्य वर्षम् अस्ति !

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक डॉट कॉम लियू चेंगहुई]

अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः एकवर्षात् प्रचण्डः अस्ति मानवीयसंकटः अधिकाधिकं तीव्रः अभवत्, क्षेत्रीय-अशान्तिः निरन्तरं तीव्रः अभवत्, तथापि शान्ति-प्रभातम् अद्यापि दूरम् अस्ति | युद्धस्य समाप्तिः शान्तिप्रवर्धनं च कदापि न न्यूनीकृतम्।

अस्मिन् एव गतसप्ताहस्य समाप्तेः समये अमेरिकादेशस्य वाशिङ्गटनतः फ्रान्सदेशस्य पेरिस्पर्यन्तं दक्षिण आफ्रिकादेशस्य केपटाउनतः इन्डोनेशियादेशस्य जकार्तापर्यन्तं सहस्राणि आन्दोलनकारिणः विश्वस्य प्रमुखनगरेषु वीथिषु निर्गताः जनाः शान्तिपूर्णान् नारान् जपन्ति स्म, संयुक्तराज्यस्य आलोचनां च कृतवन्तः इजरायलस्य समर्थनार्थं राज्यानि।सैन्यप्रहारः गाजा-लेबनान-देशयोः युद्धस्य समाप्तिम् आह्वयति तथा च युद्धे फसितानां स्थानीयजनानाम् समर्थनं प्रकटयति।

२५ सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य अन्तर्राष्ट्रीयप्रवाससङ्गठनस्य आँकडानां ज्ञातं यत् २३ तमे दिनाङ्के लेबनान-इजरायल-सङ्घर्षस्य तीव्रगत्या वर्धितः, लेबनान-देशे हिज्बुल-लक्ष्याणां विरुद्धं बृहत्-प्रमाणेन इजरायल-सैन्य-आक्रमणानां च अनन्तरं लेबनान-देशे प्रायः ९०,००० जनाः विस्थापिताः अभवन्आईसी फोटो

एजेन्स फ्रान्स्-प्रेस्, रायटर् इत्यादीनां माध्यमानां समाचारानुसारं स्थानीयसमये अक्टोबर्-मासस्य ५ दिनाङ्के श्वेतभवनस्य बहिः सहस्राधिकाः क्रुद्धाः आन्दोलनकारिणः प्रदर्शनार्थं एकत्रिताः, येषु अमेरिका-देशः इजरायल्-देशस्य सैन्यसमर्थनं च्छिन्दतु इति आग्रहं कृतवन्तः आन्दोलनकारिणः प्यालेस्टिनी-लेबनान-ध्वजान् लहरन्ति स्म, बहवः प्यालेस्टिनी-कारणेन सह एकतां प्रकटयितुं चिह्नानि धारयित्वा जपं कृतवन्तः ।