समाचारं

चेङ्गडु-नगरे राष्ट्रियपूर्वस्कूलीशिक्षाप्रयोगक्षेत्रस्य प्रचारार्थं कार्यसभा आयोजिता अस्ति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं वृत्तपत्रस्य (रिपोर्टर चेन चाओहे) प्रतिवेदनं कतिपयदिनानि पूर्वं सिचुआनप्रान्तस्य चेङ्गडुनगरे राष्ट्रियपूर्वस्कूलीशिक्षाप्रयोगक्षेत्रस्य प्रवर्धनार्थं कार्यसभा आयोजिता तथा च जिन्निउजिल्ला बालवाड़ीबालवाड़ीशिक्षागुणवत्तासुधारप्रयोगक्षेत्रं समावेशीसुधारं अधिकं प्रवर्धयितुं पूर्वस्कूलीशिक्षागारण्टीतन्त्रं प्रयोगक्षेत्रं बालवाड़ीबालसंरक्षणं च शैक्षिकगुणवत्तासुधारप्रयोगक्षेत्रस्य कार्यं सुचारुतया कृतम् अस्ति, यत् व्यावहारिकपरिणामान् प्राप्तुं पूर्वस्कूलीशिक्षायाः सुधारं विकासं च प्रवर्धयितुं प्रयोगक्षेत्रस्य प्रदर्शनं अग्रणीभूमिकां च पूर्णतया क्रीडति .

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासे चेङ्गडु-नगरस्य जिन्निउ-मण्डलं शिक्षामन्त्रालयेन बालवाड़ी-बाल-संरक्षण-शिक्षायाः गुणवत्तायाः उन्नयनार्थं प्रयोगक्षेत्ररूपेण चिह्नितम् विगतवर्षे प्रयोगक्षेत्रस्य निर्माणस्य प्रवर्धनार्थं जिन्निउमण्डलेन सर्वकारीयस्तरस्य शिक्षाब्यूरोस्तरस्य च कार्यान्वयनयोजनानि निर्मिताः, विशेषकार्यवर्गाः ८ परियोजनादलानि च स्थापितानि, "३३९" बालवाड़ीसंरक्षणशिक्षा च कार्यान्विताः सम्पूर्णे क्षेत्रे गुणवत्तासुधारकार्याणि निर्माणे, शिक्षणं, अनुसन्धानं च, मूल्याङ्कनसुधारं, संगठनात्मकप्रतिश्रुतिं च इत्यत्र उत्तमव्यावहारिकपरिणामाः प्राप्ताः सन्ति। सम्प्रति जिन्निउ-मण्डलस्य १५९ बालवाड़ीषु ३०,५१० बालकाः सन्ति, येषु ६७% सार्वजनिकबालवाटिकासु, ८८% समावेशीबालवाटिकासु, उच्चगुणवत्तायुक्तः उपाधिकवरेज-दरः च ९२% अस्ति

"जिन्निउ जिला प्रयोगक्षेत्रस्य निर्माणं अवसररूपेण गृह्णीयात्, वैज्ञानिक-अभिमुखीकरणं, प्रक्रिया-अभिमुखीकरणं, समस्या-अभिमुखीकरणं च केन्द्रीक्रियते, 'भवतः द्वारे उत्तमं बालवाड़ी' निर्मातुं प्रयतते, तथा च व्यापकरूपेण समावेशी उच्चगुणवत्तायुक्तं पूर्वस्कूली-शिक्षा-जनतां निर्मास्यति service system." जिन्निउ जिला का उप जिला, चेंगडु दीर्घ वर्ग तरंगों का परिचय। भविष्ये जिन्निउ-मण्डलं अर्ध-प्रयोगात्मक-दिशायाः दृढतया पालनं करिष्यति, मण्डले सर्वेषां स्तरानाम्, प्रकारस्य च बालवाड़ीनां लक्ष्यं करिष्यति, अग्रपङ्क्तौ जडं स्थापयिष्यति, क्षेत्रीय-पूर्वस्कूली-शिक्षायाः उच्चगुणवत्ता-विकासाय च सर्वप्रयत्नाः करिष्यति |. प्रयोगक्षेत्राणां निर्माणद्वारा सिचुआन्-नगरे बालवाड़ी-शिक्षायाः गुणवत्तां सुधारयितुम् अपि च ·वृषभ-प्रतिरूपं "चेङ्गडु-प्रतिरूपं" प्रदास्यति

"चीन शिक्षा समाचार" अक्टूबर 06, 2024 पृष्ठ 01

लेखकः संवाददाता चेन चाओहे

प्रतिवेदन/प्रतिक्रिया