2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२५ तमस्य वर्षस्य जनवरी-मासस्य १५ दिनाङ्कात् आरभ्य किआ-संस्थायाः शुद्ध-विद्युत्-वाहनानि उत्तर-अमेरिकायां टेस्ला-संस्थायाः १६,५००-तमेभ्यः अधिकेभ्यः सुपर-फास्ट्-चार्जिंग-स्थानकेभ्यः उपयोगं कर्तुं शक्नुवन्ति २०२४ अथवा २०२५ ev9 मॉडल् तथा २०२४ ev6 मॉडल् विक्रीतवान् निःशुल्क चार्जिंग एडाप्टर् प्राप्स्यति, परन्तु निःशुल्क चार्जिंग एडाप्टर् २०२५ तमस्य वर्षस्य आरम्भपर्यन्तं शिपिंगं आरभ्यत इति अपेक्षा नास्ति मुख्यकारणं यत् टेस्ला इत्यस्य उत्तर-अमेरिका-देशस्य सुपरचार्जिंग-स्थानकानि किआ-माडल-इत्यस्य कृते उद्घाटितानि भविष्यन्ति २०२५ जनवरी के मध्य ।
तथापि, सितम्बर २०२४ पूर्वं विक्रीयमाणानां अमेरिकी-मानक-किआ-शुद्ध-विद्युत्-वाहनानां मध्ये ev6, ev9 तथा niro ev मॉडल्-इत्येतत् अन्तर्भवति यदि उपभोक्तारः जनवरी २०२५ तमे वर्षे टेस्ला-सुपर-फास्ट-चार्जिंग-स्थानकानाम् उपयोगं आरभतुम् इच्छन्ति तर्हि तेषां मूलचार्जिंग-एडाप्टरं स्वयमेव क्रेतुं आवश्यकम् अस्ति, परन्तु मूलनिर्माता किआ इत्यस्य मूलचार्जिंग एडाप्टरस्य मूल्यं न उद्धृतवान् ।
तदतिरिक्तं, मॉडलविनिर्देशानां आधारेण, किआ मूलचार्जिंग एडाप्टरस्य त्रीणि भिन्नरूपाणि प्रदातुं अपेक्षा अस्ति, यत्र nacs उत्तर अमेरिकन चार्जिंग मानकं ccs1 द्रुत चार्जिंग एडाप्टरं, ccs1 तः nacs उत्तर अमेरिकन चार्जिंग मानकं द्रुत चार्जिंग एडाप्टरं, j1772 च nacs the उत्तर-अमेरिका-चार्जिंग-विनिर्देशैः सह मन्द-चार्जिंग-एडाप्टरस्य उपयोगः नूतन-किआ-माडलस्य कृते कर्तुं शक्यते ये nacs उत्तर-अमेरिका-चार्जिंग-विनिर्देशान् स्वीकुर्वन्ति, तथैव विद्यमान-किआ-माडलस्य कृते च ये ccs1-द्रुत-चार्जिंग-विशिष्टतां स्वीकुर्वन्ति
२०२५ तमे वर्षे किआ इत्यस्य शुद्धविद्युत्वाहनानां कृते टेस्ला-संस्थायाः उत्तर-अमेरिका-देशस्य सुपर-फास्ट्-चार्जिंग्-स्थानकानाम् उद्घाटनस्य सामना कर्तुं किआ-संस्थायाः भविष्ये अमेरिकी-विपण्ये फेसलिफ्ट्-कृतं ev6-श्रृङ्खलां प्रारम्भं कर्तुं अपि अपेक्षा अस्ति, यत् प्रथमस्य कृते nacs उत्तर-अमेरिकन-चार्जिंग-विनिर्देशैः सुसज्जितम् अस्ति time, and नवीन ev9 मॉडल श्रृङ्खला अपि क्रमेण nacs उत्तर अमेरिकन चार्जिंग मानके सम्मिलितं भविष्यति, तथा च अधिकविविधचार्जिंग विकल्पान् प्रदातुं उपयोगस्य सुविधां वर्धयितुं ccs1 एडाप्टरं प्रति nacs उत्तर अमेरिकन चार्जिंग मानकं प्रदत्तं भविष्यति।