समाचारं

गांसुनगरे लापता २ वर्षीयायाः बालिकायाः ​​"xiao tiantian" इत्यस्याः मृत्योः पुष्टिः अभवत्, तस्याः शवः च ६० किलोमीटर् दूरे प्राप्तः

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव गांसु-प्रान्तस्य हेशुई-मण्डले स्थिता द्विवर्षीयायाः बालिकायाः ​​क्षियाओ-तिआन्टियन-इत्यस्याः गृहात् अदृश्यतायाः अनन्तरं सम्पर्कः त्यक्तः, येन अन्तर्जाल-माध्यमेन ध्यानं आकर्षितम् अनेक अन्वेषणानन्तरं तिआन्टियनः लेशं विना अन्तर्धानं जातः ।

अक्टोबर्-मासस्य ६ दिनाङ्के स्थानीयपुलिसविभागात् संवाददातारः ज्ञातवन्तः यत् तिआन्टियनस्य शवः प्राप्तः, सा च डुबनेन मृता ।

tiantian’s missing person notice इत्यस्य विषयवस्तु दर्शयति यत् liu mouyu (उपनाम tiantian), महिला, 2 वर्षीयः।

अन्तर्धानस्य स्थानं झाओवा समूहः, ज़ियान्टोउ ग्रामः, हेजियापान्-नगरं, हेशुई-मण्डलं, किङ्ग्याङ्ग्, गान्सु-प्रान्ते च अस्ति, अन्तर्धानस्य समयः च २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २१ दिनाङ्कः अस्ति सः लघुनीलवर्णीयं लघुबाहुशर्टं, धूसरवर्णीयं च प्यान्ट् च धारयति स्म यदा सः अदृश्यः अभवत् । अन्तर्धानम् : २१ सितम्बर् दिनाङ्के प्रायः १३:०० वादने तिआन्टियनः एकः एव गृहात् बहिः गत्वा बहिः मार्गे अन्तर्धानं जातः, पुलिसं आहूता, हेशुई काउण्टी जनसुरक्षा ब्यूरो इत्यनेन "लियू यू यू" इति कारणेन अन्वेषणार्थं आपराधिकप्रकरणं उद्घाटितम् अपहृतं व्यापारं च कृतम्" इति ।

रेड स्टार न्यूज इत्यस्य अनुसारं तियानटियनस्य परिवारः अवदत् यत्, “तस्मिन् समये बालस्य पितामहः खादति स्म, पितामही च शूकरान् पोषयति स्म केवलं कतिपयेषु निमेषेषु एव बालकः अन्तर्धानं जातः ब्यूरो आफ् हेशुई काउण्टी, गन्सु प्रान्तः ब्रिगेड् इत्यनेन लियू मौयु इत्यस्य अन्तर्धानस्य प्रकरणं स्वीकृतम् । हेशुई काउण्टी जनसुरक्षाब्यूरोद्वारा २५ सितम्बर् दिनाङ्के प्रकरणस्य दाखिलीकरणस्य अधिसूचनायां ज्ञातं यत् २१ सितम्बरदिनाङ्के प्रतिवेदितस्य "लियू मौयु अपहरणं तस्करीप्रकरणस्य" ब्यूरोद्वारा समीक्षा कृता, आपराधिकदाखिलीकरणस्य शर्ताः पूरयति इति गण्यते, तथा च एतत् कृतवान् प्रकरणं दातुं निश्चयं कृतवान्।

अक्टोबर्-मासस्य ६ दिनाङ्के केचन नेटिजनाः तिअन्टियनस्य शवः प्राप्तः इति वार्ताम् अस्थापयत् । संवाददाता परिवारस्य दूरभाषसङ्ख्यां बहुवारं आहूतवान्, परन्तु कोऽपि उत्तरं न दत्तवान् ।

संवाददाता लापतासूचने स्थानीयपुलिससङ्ख्यां आहूतवान् सः अक्टोबर्-मासस्य ३ दिनाङ्के तिअन्टियनस्य शवः प्राप्तः, सा च डुबति इति प्रकाशितवान् । "तस्याः गृहस्य पुरतः २०० मीटर् दूरे एकः नदी अस्ति। सा स्वयमेव तस्याः अधः गता। अक्टोबर्-मासस्य ३ दिनाङ्के सा स्वगृहात् प्रायः ६० किलोमीटर् दूरे नदीतीरे तां प्राप्तवती।