2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकम् : जिलिन् प्रान्तीयसङ्ग्रहालयस्य “लिथोस्पर्मम” शिक्षापाठ्यक्रमः सफलतया समाप्तः
प्रकृतौ अस्माकं मनुष्याणां कृते पाषाणानां महत् महत्त्वम् अस्ति । परन्तु किं भवन्तः वास्तवतः पाषाणानां प्राचीनमनुष्याणां च सम्बन्धं अवगच्छन्ति ? जिलिन् प्रान्तीयसङ्ग्रहालयस्य शिक्षापाठ्यक्रमे "पत्थरपुष्पाणि" भगिनी जिंगक्सिङ्ग्, भगिनी जिंगजिंग् च प्राचीनपूर्वजैः प्रयुक्तानि पाषाणसाधनं अन्वेष्टुं छात्रान् पाषाणयुगे नीतवन्तौ
"इदं अवगम्यते यत् पाषाणानां साधनरूपेण इतिहासः प्रायः ३० लक्षवर्षपूर्वं पुरापाषाणयुगात् आरभ्य ज्ञातुं शक्यते। नवपाषाणयुगे पाषाणसाधनानाम् नूतनाः विकासाः अभवन्..." ज्ञानविद्यालये भगिनी ज़िंग्क्सिङ्ग् इत्यनेन... पुरापाषाणयुगं नवपाषाणयुगं च पाषाणयुगस्य मानकविभागाः विस्तरेण व्याख्याताः, हेस् बी इत्यादीनां प्रसिद्धानां जेडशिलानां पृष्ठतः रोचकाः ऐतिहासिककथाः अपि कथिताः व्याख्यानद्वारा छात्राः ३० लक्षतः १०,००० वर्षपूर्वस्य पुरापाषाणयुगे विभिन्नप्रकारस्य संग्रहणं मृगयाञ्च कर्तुं शिलासाधनानाम् उपयोगेन पूर्वजानां ऐतिहासिकचित्रस्य विषये ज्ञातवन्तः
प्राचीनपूर्वजाः पाषाणयुगे जीवन्तसाधननिर्माणार्थं शिलाप्रयोगं कथं जानन्ति स्म इति ज्ञात्वा छात्राः भगिन्या जिंगजिंग् इत्यस्याः नेतृत्वे स्वकुशलहस्तैः भिन्नप्रमाणस्य, चित्रकलायां च शिलाभिः उत्तमाः शिलाः निर्मितवन्तः
अवगम्यते यत् "शिशेन्घुआ" शिक्षापाठ्यक्रमः राष्ट्रियदिवसस्य समये जिलिन् प्रान्तीयसङ्ग्रहालयेन सावधानीपूर्वकं योजनाकृतेषु सामाजिकशिक्षाकार्यक्रमेषु अन्यतमः अस्ति एतानि रङ्गिणः उज्ज्वलशैक्षिकक्रियाकलापाः सर्वेषां जनानां सहभागितायाः साझेदारीयाश्च प्रवर्धनार्थं, चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि, जिलिन्-नगरस्य गृहनगरस्य सौन्दर्यं च दर्शयितुं च निर्मिताः सन्ति
चीन जिलिन नेट जिके एप्प
संवाददाता यिन वेई
चित्र स्रोतः जिलिन प्रान्तीय संग्रहालय
प्रारंभिक परीक्षण: वांग ताओ समीक्षा: गुओ शुआई अंतिम परीक्षण: झांग yanmeiji.com समाचार हॉटलाइन: 0431-82902222
(चीन जिलिन नेट) ९.