2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिमु न्यूज संवाददाता मा हाओरन
"पञ्चतारकः रक्तध्वजः वायुना फडफडति, विजयगीतं च एतावत् उच्चैः..." ३० सितम्बर् दिनाङ्के प्रातःकाले एझोउ व्यावसायिकविश्वविद्यालयेन नवीनचीनस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति उत्सवस्य आयोजनं कृतम्! कलाविद्यालयस्य शिक्षकाः छात्राः च नवचीनस्य श्रद्धांजलिरूपेण देशभक्तिं गायितुं युवानां फ्लैश-मोबं कृतवन्तः।
युवा फ्लैश मॉब इवेण्ट्
३० दिनाङ्के प्रातःकाले एझोउ व्यावसायिकविश्वविद्यालयस्य कलामहाविद्यालयस्य छात्राः परिसरे किउझेन् स्क्वेर् इत्यत्र एकत्रिताः आसन्, तेषां मुखं च गर्वेण आनन्देन च परिपूर्णम् आसीत् "मातृभूमिं गायन्" एकस्वरम् 》 । सुमधुरगायनेन सहपाठिनां शिक्षकानां च ध्यानं आकृष्टम् अधिकाधिकाः शिक्षकाः छात्राः च स्वतःस्फूर्तरूपेण एकत्रिताः भूत्वा कोरसस्य भागं ग्रहीतुं सुन्दरतमानि गीतानि गायन्ति स्म।
छात्राः मिलित्वा देशभक्तिगीतानि गायन्ति स्म
पश्चात् गायन-फ्लैश-समूहे भागं गृहीतवन्तः छात्राः विद्यालयस्य कलामहाविद्यालये आगतवन्तः महाविद्यालयस्य शिक्षणभवनस्य गलियारे पुनः सर्वे देशभक्ति-रागं गायन्ति स्म । भावुकं उच्चैः च गायनम् सम्पूर्णे परिसरे प्रतिध्वनितम् आसीत्, प्रत्येकस्य शिक्षकस्य छात्रस्य च हृदयेषु गभीरं अङ्कितम् आसीत् ।
इवेण्ट् साइट्
जिमु न्यूजस्य संवाददाता ज्ञातवान् यत् अस्मिन् विशेषे दिने एझौ व्यावसायिकविश्वविद्यालयस्य कलामहाविद्यालये फ्लैश मॉब् कार्यक्रमः आयोजितः यस्मिन् शताधिकाः शिक्षकाः छात्राः च "मातृभूमिं गायनम्" इति गायन्ति स्म, येन छात्राणां देशभक्तिभावनाः राष्ट्रियगौरवः च प्रेरिताः, तथा च... अपि च परिसरसंस्कृतौ योजितवान्। इदं फ्लैश मॉब इवेण्ट् अपि विद्यालयस्य शिक्षकाणां छात्राणां च हृदयेषु अविस्मरणीयं देशभक्तिस्मृतिः भविष्यति।
(चित्रं विद्यालयेन प्रदत्तम्)
(स्रोतः जिमु न्यूज)
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।