समाचारं

जियाङ्गक्सी जिउजियाङ्ग विज्ञानं प्रौद्योगिकी च व्यावसायिकविद्यालयस्य नूतनपरिसरस्य निर्माणं आरब्धम् अस्ति, तस्य निर्माणं जून २०२६ तमे वर्षे पूर्णं भवितुं निश्चितम् अस्ति (फोटो | विडियो)

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:46
dajiang.com/dajiang news ग्राहक संवाददाताझोंग लिआंगफोटो रिपोर्ट् : ६ अक्टोबर् दिनाङ्के जियांगक्सी जिउजियाङ्ग विज्ञानं प्रौद्योगिकी माध्यमिकव्यावसायिकविद्यालयस्य नूतनपरिसरस्य भूमिपूजनसमारोहः अभवत् नूतनपरिसरस्य निर्माणस्य आरम्भः विद्यालयस्य उच्चगुणवत्तायुक्तविकासरूपेण विकसितुं ठोसपदं चिह्नयति। जिउजियाङ्ग-नगरे व्यावसायिकशिक्षा-उच्चभूमिं निर्मातुं जिउजियाङ्ग-व्यावसायिकशिक्षायाः विकासस्य महत्त्वपूर्णं इञ्जिनं च एतत् कुञ्जी अस्ति ।
भूमिपूजन समारोह
अवगम्यते यत् जियांगक्सी जिउजियांग विज्ञानं प्रौद्योगिकी च माध्यमिकव्यावसायिकविद्यालयस्य नूतनः परिसरः जिउजियाङ्गनगरसर्वकारस्य प्रमुखः निर्माणपरियोजना अस्ति एषा परियोजना बालिहुन्यूजिल्हे, जिउजियाङ्गनगरे स्थिता अस्ति, यस्य सीमा पूर्वदिशि ज़ोङ्गद्वितीयमार्गेण, हेङ्गप्रथमभागेन अस्ति दक्षिणदिशि मार्गः, पश्चिमदिशि योजनामार्गः, उत्तरदिशि जियाङ्गझौ-मार्गः च । परियोजनायाः कुलनिवेशः प्रायः ६७ कोटि युआन् अस्ति, यस्य कुलक्षेत्रं ३०५.३६ एकर्, कुलनिर्माणक्षेत्रं च प्रायः १४२,००० वर्गमीटर् अस्ति, अत्र शिक्षणभवनानि, प्रशिक्षणभवनानि, अन्यसम्बद्धानि सुविधानि च निर्मास्यति, तथा च अत्र समायोजितुं शक्यते समाप्तेः अनन्तरं ४,००० तः अधिकाः छात्राः। परियोजना २०२४ तमस्य वर्षस्य अक्टोबर्-मासे आरभ्यते, २०२६ तमस्य वर्षस्य जूनमासे च समाप्तुं निश्चिता अस्ति । जियांगक्सी जिउजियाङ्ग विज्ञानं प्रौद्योगिकी माध्यमिकव्यावसायिकविद्यालयस्य नूतनपरिसरस्य निर्माणं प्रारब्धम् अस्ति।
नवीन परिसर प्रतिपादन
jiangxi jiujiang विज्ञान तथा प्रौद्योगिकी माध्यमिक व्यावसायिक विद्यालय जिउजियांग नगरे स्थापितः प्रारम्भिकः सार्वजनिकः पूर्णकालिकः सामान्यमाध्यमिकव्यावसायिकविद्यालयः अस्ति । विद्यालये सम्प्रति ५,००० तः अधिकाः छात्राः सन्ति तथा च प्रायः ४०० शिक्षकाः कर्मचारी च सन्ति, येषु राष्ट्रिय उत्कृष्टाध्यापकाः, प्रान्तीय उत्कृष्टप्रधानाध्यापकाः, प्रान्तीयविशेषशिक्षकाः, प्रान्तीयविषयनेतारः, नगरपालिकास्तरीयाः उत्कृष्टाः व्यावसायिकाः तकनीकीप्रतिभाः, शिक्षणतारकाः, विषयनेतारः अन्ये मेरुदण्डाः च सन्ति अध्यापकः। अन्तिमेषु वर्षेषु विद्यालयस्य शिक्षकाः राष्ट्रियव्यावसायिकमहाविद्यालयकौशलप्रतियोगिताशिक्षणक्षमताप्रतियोगितायां प्रथमपुरस्कारं (अस्माकं प्रान्ते माध्यमिकव्यावसायिकविद्यालयस्य कृते प्रथमवारं), वर्गशिक्षकप्रतियोगितायां द्वितीयपुरस्कारं, तथा च प्रथमपुरस्कारं प्राप्तवन्तः नवीनता कप सूचना शिक्षण डिजाइन एवं व्याख्यान प्रतियोगिता। छात्राः बहुवारं राष्ट्रिय-प्रान्तीय-नगरपालिका-व्यावसायिक-कौशल-प्रतियोगितासु सर्वोत्तमेषु स्थानेषु सन्ति नगरपालिककौशलप्रतियोगितासमूहस्य कुलाङ्के अपि विद्यालयः ६ वर्षाणि यावत् प्रथमस्थानं प्राप्तवान् । विद्यालयः स्थानीय-अर्थव्यवस्थायाः सेवां स्वकीयं दायित्वं गृह्णाति तथा च जिउजियाङ्ग-नगरस्य विभिन्नेषु औद्योगिक-उद्यानेषु बहूनां कुशल-तकनीकी-प्रतिभानां आपूर्तिं कृतवान् अस्ति
प्रतिवेदन/प्रतिक्रिया