रिझाओ परिवहन ऊर्जा विकास समूह वाहन सेवा कम्पनी के तकनीशियन वांग शिकिन स्टूडियो "शाडोंग प्रांत परिवहन उद्योग मॉडल कार्यकर्ता तथा शिल्पकार नवीनता स्टूडियो" के मानद उपाधि से सम्मानित।
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पोस्टर न्यूजस्य संवाददाता लु हैली इत्यनेन रिझाओनगरे समाचारः कृतः
हाल ही मे, शाण्डोङ्ग प्रान्तीय परिवहन ट्रेड यूनियन समिति द्वारा 2024 शाण्डोंग प्रान्त परिवहन उद्योग सर्वकर्मचारी नवीनता उद्यम तथा मॉडल श्रमिक कारीगर नवीनता स्टूडियो रिझाओ परिवहन ऊर्जा विकास समूह वाहन सेवा कम्पनी के वांग शिकिन् तकनीशियन स्टूडियो "शान्डोंग प्रांत परिवहन उद्योग मॉडल" द्वारा पुरस्कृत किया गया श्रमिक शिल्पी नवीनता कार्य" कक्ष" मानद उपाधि।
वांग शिकिन् टेक्नीशियन स्टूडियो वाहनसेवाकम्पनीद्वारा निर्मितः प्रतिभानवाचारमञ्चः अस्ति यत् मॉडलकार्यकर्तृणां अग्रणीभूमिकां पूर्णं क्रीडां दातुं तथा च प्रौद्योगिकीनवाचारस्य, कौशलक्रियाकलापस्य पञ्च लघुनवाचारस्य च उपयोगं वाहकरूपेण वाहनस्य अनुरक्षणस्य अग्रपङ्क्तौ सेवां कर्तुं तथा च प्रचारार्थं वाहनस्य अनुरक्षणार्थं उच्चकुशलप्रतिभादलस्य निर्माणं मुख्यतया वाहनस्य अनुरक्षणं, नवीन ऊर्जावाहनबैटरीसन्तुलनं अनुरक्षणं, प्रौद्योगिकीनवाचारः इत्यादिषु विषयेषु अनुसन्धानं विकासं च करोति। हालस्य वर्षेषु वांग शिकिन् टेक्नीशियन स्टूडियो इत्यनेन शिल्पस्य भावनां प्रबलतया प्रवर्धितम् अस्ति तथा च अनुरक्षणव्ययस्य सुधारणाय, व्ययस्य न्यूनीकरणाय, दक्षतायाः वर्धनाय च प्रौद्योगिकी-नवीनीकरणस्य उपयोगः कृतः अस्ति वाङ्ग शिकिन् इत्यनेन विकसितं "सरलं न्यूनलाभयुक्तं सफाई-वायु-छिद्रक-यन्त्रम्" उपकरणं कुशलं स्थापयितुं शक्नोति तथा वाहन-छिद्रकस्य उपयोगे सुधारं कुर्वन् स्वच्छः, उपयोगिता-माडल-पेटन्टं प्राप्तवान् तथा च रिझाओ-नगरस्य कर्मचारिणां “पञ्च लघु” नवीनता-उपार्जनानां प्रथमपुरस्कारं प्राप्तवान् । सक्रियरूपेण संगठिताः तकनीकी मेरुदण्डाः पुरातनसामग्रीणां मरम्मतं पुनःप्रयोगं च कर्तुं, व्ययस्य न्यूनीकरणस्य सम्भावनायाः टैपं कर्तुं, तथा च 50 तः अधिकानि मोटराणि, एकस्मिन् त्रयः नियन्त्रकाः अन्ये च सहायकसामग्रीः मरम्मतं कुर्वन्ति, येन वाहनस्य अनुरक्षणव्ययस्य कुलम् 700,000 युआन-व्ययस्य रक्षणं भवति तस्मिन् एव काले, तया रिझाओ-तकनीशियन-महाविद्यालयेन सह विद्यालय-उद्यम-सहकार्य-परियोजना आरब्धा, सहकर्मी वाङ्ग-शिकिन्-इत्येतत् प्राविधिक-महाविद्यालयेन आदर्श-श्रमिकाणां शिल्पिनां च औद्योगिक-मार्गदर्शकरूपेण नियुक्तः, तथा च प्रौद्योगिकी-नवीनीकरणे, तकनीकीसेवासु, संयुक्त-निर्माणे च सहकार्यं कृतवान् प्रशिक्षण आधार।
अग्रिमे चरणे रिझाओ परिवहनशक्तिविकाससमूहवाहनसेवाकम्पनी एतत् अवसरं स्वीकृत्य नवीनतायाः आधारेण अग्रे गमिष्यति तथा च कम्पनीयाः व्यावसायिकविकासस्य प्रमुखकार्यं केन्द्रीकृत्य, एतादृशपक्षेभ्यः तकनीशियनस्टूडियोस्य संचालनं निरन्तरं सुधारयिष्यति उत्पादनसञ्चालनम्, प्रबन्धनसुधारः, प्रौद्योगिकीनवाचारः च इति रूपेण, कर्मचारिणां नवीनतां कर्तुं दक्षतां च निर्मातुं क्षमतां उत्तेजयति, तथा च समूहकम्पनीं उच्चगुणवत्तायुक्तं विकासं कर्तुं साहाय्यं करोति।