जापानी अर्थशास्त्री हिदेतोशी ताशिरो : चीनस्य विश्वशान्तिसमृद्धेः सशक्तसमर्थकं भवितुं प्रतीक्षामहे
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनयुवा दैनिक ग्राहकसमाचारः (जापानदेशे चीनयुवादैनिकः चीनयुवादैनिकः च संवाददाता जिया यिमेङ्गः) चीनस्य जनगणराज्यस्य स्थापनायाः ७५ तमे वर्षगांठस्य अवसरे जापान वायरलेससंविदाकम्पनी लिमिटेड् इत्यस्य मुख्य अर्थशास्त्री हिदेतोशी ताशिरो। , चीनयुवादैनिकस्य चीनयुवदैनिकस्य च संवाददातृणां साक्षात्कारः कृतः शिः अवदत् यत् चीनगणराज्यस्य स्थापनायाः ७५ वर्षेषु एकः महती उपलब्धिः चीनीयजनानाम् औसत आयुः 35 वर्षाणां मध्ये वर्धयितुं अस्ति चीनगणराज्यस्य स्थापनायाः आरम्भिकाः दिनानि २०२३ तमे वर्षे ७८.६ वर्षाणि यावत् अभवत् ।सरासरी आयुः दुगुणं कृत्वा संयुक्तराज्यसंस्थायाः (७६.३३ वर्षाणि) स्तरं अतिक्रान्तम्
यद्यपि औसत आयुः महतीं वृद्धिः अभवत् तथापि चीनस्य अर्थव्यवस्थायां अपि प्रचण्डः विकासः अभवत् । १९७९ तः २०२० पर्यन्तं चीनस्य सकलराष्ट्रीयउत्पादः ९.२% औसतवार्षिकदरेण वर्धितः, विश्वस्य आर्थिकवृद्धेः महत्त्वपूर्णं इञ्जिनं जातम् । हिदेतोशी ताशिरो पत्रकारैः सह उक्तवान् यत् - "चीनसदृशस्य विशालस्य विविधस्य च समाजस्य कृते अपि महती उपलब्धिः अस्ति यत् सः स्वनागरिकाणां दीर्घायुः दारिद्र्ये न पतित्वा प्राप्तुं शक्नोति, अपि च स्वनागरिकाणां 'मातापितृभ्यः अपेक्षया समृद्धतरं वृद्धावस्था' प्राप्तुं शक्नोति। पीढ़ी'। "
हिदेतोशी ताशिरो इत्यनेन उक्तं यत् हुवावे सहितं चीनदेशस्य निजीकम्पनयः ये नवीनतां विकासाय चालकशक्तिरूपेण उपयुञ्जते, ते निरन्तरं उद्भवन्ति, विश्वं च निरन्तरं आघातं कुर्वन्ति। चीनदेशेन एतेषां उद्यमानाम् उत्तमं विकासवातावरणं निर्मितम्, यत् अपि गर्वस्य योग्या उपलब्धिः अस्ति। जापानदेशे एतत् वातावरणं नास्ति । अमेरिकादेशे निगमप्रबन्धकाः नवीनतायां ध्यानं न दत्त्वा स्वस्य कम्पनीभागं पुनः क्रीत्वा स्टॉकमूल्यानि वर्धयितुं अधिकं रुचिं लभन्ते ।
अस्मिन् वर्षे जुलैमासे संयुक्तराष्ट्रसङ्घस्य विश्वबौद्धिकसंपदासङ्गठनेन प्रकाशितस्य "विश्वबौद्धिकसंपदासङ्गठनस्य जनरेटिवकृत्रिमबुद्धिपेटन्टस्थितेः प्रतिवेदनस्य" अनुसारं २०१४ तः २०२३ पर्यन्तं वैश्विकजननात्मककृत्रिमबुद्धिः तीव्रगत्या विकसिता अस्ति, चीनदेशेन च सर्वाधिकं जननात्मकस्य कृते आवेदनं कृतम् अस्ति कृत्रिमबुद्धेः पेटन्ट्, ३८,००० यावत् वस्तूनि । परिमाणस्य दृष्ट्या चीनदेशः अमेरिकादेशस्य ६ गुणा, दक्षिणकोरियादेशस्य ९ गुणा, जापानदेशस्य ११ गुणा, भारतस्य २८ गुणा च अस्ति... हिदेतोशी ताशिरो इत्यस्य दृष्ट्या "एतानां उपलब्धीनां पृष्ठतः चीनस्य एव अस्ति।" high level of education and समक्षेत्रस्य स्थापना अपि चीनस्य उत्कृष्टासु उपलब्धिषु अन्यतमम् अस्ति” इति ।
हिदेतोशी ताशिरो पत्रकारैः उक्तवान् यत् सः आशास्ति यत् चीनदेशः विगत ७५ वर्षेषु प्राप्तानां महतीनां उपलब्धीनां आधारेण आगामिषु ७५ वर्षेषु निरन्तरं विकासं करिष्यति तथा च विश्वशान्तिसमृद्धेः दृढसमर्थकः भविष्यति।
(स्रोतः चीन युवा दैनिक ग्राहकः)