समाचारं

सीरिया सम्मिलितुं आवेदनं करोति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमाः : रूसदेशे सीरियादेशस्य राजदूतः उक्तवान् यत् सीरियादेशेन ब्रिक्ससहकारतन्त्रे सम्मिलितुं आवेदनं कृतम्
रूसस्य tass समाचारसंस्थायाः, इराणस्य mehr समाचारसंस्थायाः च 5 दिनाङ्के प्राप्तानां समाचारानुसारं रूसदेशे सीरियादेशस्य राजदूतः बशर् जाफारी इत्यनेन उक्तं यत् सीरियादेशः ब्रिक्ससहकारतन्त्रे सम्मिलितुं आवेदनं कृतवान्।
रूसदेशे सीरियादेशस्य राजदूतस्य बशर् जाफारी इत्यस्य सञ्चिकाचित्रम् स्रोतः रूसीमाध्यमाः
"उत्तरकाकेशस: नवीनभूरणनीतिक अवसराः" इति शीर्षकेण सम्मेलनस्य पार्श्वे बशर् जाफारी इत्यनेन tass इत्यस्मै उक्तं यत्, "ब्रिक्स-सहकार-तन्त्रे सम्मिलितुं अस्माकं अतीव रुचिः अस्ति। तन्त्रे सम्मिलितुं वयं लिखित-आवेदनं प्रदत्तवन्तः।"
अस्मिन् वर्षे रूसदेशः ब्रिक्स-सङ्घस्य परिभ्रमण-अध्यक्षत्वेन कार्यं करोति इति अवगम्यते । २००६ तमे वर्षे ब्राजील्-रूस-भारत-चीन-देशयोः विदेशमन्त्रिणां प्रथमं समागमं कृत्वा ब्रिक्स्-सहकार्यस्य आरम्भः अभवत् । वित्तीयसंकटस्य प्रतिक्रियारूपेण चतुर्णां देशानाम् नेतारः २००९ तमे वर्षे जूनमासे रूसदेशे प्रथमवारं समागमं कृतवन्तः, ब्रिक्सदेशानां मध्ये सहकार्यतन्त्रस्य आधिकारिकरूपेण आरम्भः अभवत् २०१० तमस्य वर्षस्य डिसेम्बर्-मासे चतुर्भिः देशैः दक्षिण-आफ्रिका-देशः औपचारिकरूपेण सहमति-आधारेण तन्त्रे अवशोषितः ।
अस्मिन् वर्षे जनवरीमासे नूतनानां सदस्यानां योजनेन ब्रिक्स-सदस्यानां संख्या १० देशेषु वर्धिता, सम्मिलितुं आवेदनस्य "प्रतीक्षासूची" च निरन्तरं विस्तारिता अस्ति विस्तारस्य अनन्तरं वैश्विकजनसंख्यायाः प्रायः आधा भागः, वैश्विकव्यापारस्य पञ्चमांशं च ब्रिक्सदेशाः सन्ति, येन विश्वबहुध्रुवीयतायाः प्रवर्धने महत्त्वपूर्णं बलं जातम्
स्रोत |.वैश्विक संजाल/सुओ यांकी
प्रतिवेदन/प्रतिक्रिया