2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव नेटिजन्स् इत्यनेन गुआङ्गडोङ्ग्-नगरस्य हुइझोउ-नगरस्य हुइझोउ-नगरस्य हुइडोङ्ग-मण्डलस्य शिली-सिल्वर-समुद्रतटस्य समीपे पर्यटकान् दूरीकर्तुं फाल्तुः धारयित्वा रेतस्य उड्डीयन्ते इति भिडियो स्थापिताः
अक्टोबर्-मासस्य ६ दिनाङ्के अपराह्णे हुइडोङ्ग-मण्डलस्य रेन्शान्-नगरस्य जनसर्वकारेण स्थिति-प्रतिवेदनं प्रकाशितम् -
अक्टोबर् ४ दिनाङ्के अपराह्णे नेटिजनः "नोट्स् स्पीकर" तस्य दलेन सह शिली सिल्वर बीच आगत्य "सनसेट् लिमोन्सेलो" इति व्यापारिणः सम्मुखे विश्रामार्थं समुद्रतटस्य चटाईः स्थापिताः दुकानस्वामिनः पुत्रः (दशवर्षीयः बालकः) द्वारे स्थितं मेजं कुर्सीञ्च पर्यटकैः उपयुज्यमानं इति ज्ञातवान् अतः सः पर्यटकैः सह बहुवारं संवादं कृतवान्, परन्तु पर्यटकाः तस्य अवहेलनां कृतवन्तः दुकानस्वामिनः पुत्रः स्वपितरं (वीडियोमध्ये फाल्तुप्रयोगं कुर्वन् पुरुषः) तस्य सह संवादं कर्तुं आहूतवान्, परन्तु पर्यटकाः तदपि तस्य अवहेलनां कृतवन्तः । दुकानदारः वालुकायाः फाल्तुना पातयित्वा परस्परं क्षिप्य पर्यटकान् दूरीकर्तुं प्रयत्नं कृतवान्, येन पर्यटकानां मध्ये असन्तुष्टिः उत्पन्ना । पर्यटकाः अपि दुकानदारं प्रति वालुकायाः क्षिपन्ति स्म, परितः जनानां पर्यटकानां च अनुनयानन्तरं द्वयोः पक्षयोः मध्ये घोरः वाचिकः संघर्षः अभवत् ।
पर्यटकानाम् निष्कासनार्थं रेतस्य फाल्तुना पातयन्तस्य "सनसेट लिमोन्सेलो" व्यापारिणः असभ्यव्यवहारस्य प्रतिक्रियारूपेण हुइझोउ हाओरी पर्यटनसेवाकम्पनी लिमिटेड् इत्यनेन भण्डारस्य स्वामिने चेतावनी जारीकृत्य सुधारार्थं ७ दिवसेभ्यः व्यापारं स्थगयितुं आदेशः दत्तः . रेनशान-नगरस्य जनसर्वकारेण तस्य वणिक् इत्यस्य असभ्यव्यवहारस्य भृशं आलोचना कृता, शिक्षिता च, बन्दकालस्य मध्ये सुधारण-उपायान् निर्मातुं आदेशः दत्तः, अस्याः घटनायाः प्रतिक्रियारूपेण प्रबन्धन-कम्पनीयाः वणिक् कृते सभ्य-प्रबन्धन-प्रशिक्षणं केवलं तेषां कृते अपेक्षितम् प्रशिक्षणं निरन्तरं संचालितुं शक्नोति।
पूर्वं निवेदितम्
तत्र सम्बद्धानां पर्यटकानां मते अद्यैव एषा घटना अभवत् यदा ते समुद्रतटे विश्रामार्थं उपविष्टाः आसन्। समुद्रतटस्य शुल्कं नास्ति, व्यापारिकस्थानानां चिह्नानि अपि न सन्ति । "वयं समुद्रतटे उपविष्टाः आसन्, वणिजान् बाधितुं न अर्हति स्म, परन्तु प्रथमं एकः बालकः आगत्य अस्मान् मार्गाद् बहिः गन्तुं पृष्टवान्, ततः पृष्ठतः एकः पुरुषः आगत्य दुर्स्वरः आसीत्, सर्वत्र वालुका अपि क्षिप्तवान् अस्मान् फाल्तुना सह।"
व्यापारिणः तान् दूरीकर्तुं वालुकां क्षिपन्ति इति नेटिजनाः शिकायतुं प्रवृत्ताः (वीडियो स्क्रीनशॉट्)
अक्टोबर्-मासस्य ६ दिनाङ्के संवाददाता घटनास्थलस्य समीपे व्यापारिकद्वयेन सह सम्पर्कं कृतवान् ।
हुइडोङ्ग-मण्डलस्य रेन्शान्-नगरसर्वकारे कर्तव्यनिष्ठः व्यक्तिः जिमु-न्यूज-सञ्चारमाध्यमेन अवदत् यत् कर्मचारीः विषयस्य अधिकं सत्यापनम् करोति, विशिष्टा स्थितिः अद्यापि स्पष्टा नास्ति।
न्यायक्षेत्रे स्थितस्य पुलिसस्थानकस्य कर्मचारीः अवदन् यत् समुद्रतटः सार्वजनिकस्थानं वर्तते, व्यापारिणः स्वभण्डारस्य पुरतः समुद्रतटे स्तम्भाः स्थापयितुं शक्नुवन्ति, पर्यटकाः अपि अस्मिन् क्षेत्रे उपविष्टुं शक्नुवन्ति। भिडियोमध्ये बालुका क्षिपन् व्यक्तिः समीपस्थः व्यापारी आसीत् तदनन्तरं सम्बन्धितविभागाः सम्बद्धं व्यापारिणं सुधारणार्थं कार्याणि स्थगयितुं आह।