समाचारं

१९ वर्षीयः लिन् शिडोङ्गः पुनरागमने मा लाङ्ग्-इत्यस्य पराजयं कृत्वा स्वस्य करियर-मध्ये प्रथमवारं डब्ल्यूटीटी-ग्राण्ड्-स्लैम्-पुरुष-एकल-विजेतृत्वं प्राप्तवान् ।

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा ३५ वर्षीयः मा लाङ्गः १९ वर्षीयः लिन् शिडोङ्ग च अन्तिमपक्षे मिलितवन्तौ तदा राष्ट्रिय टेबलटेनिस्-दलस्य कृते उत्तराधिकारस्य युद्धम् आसीत् ।

अक्टोबर्-मासस्य ६ दिनाङ्के बीजिंग-समये डब्ल्यूटीटी-चाइना-ग्राण्डस्लैम्-पुरुष-एकल-अन्तिम-क्रीडायां लिन् शिडोङ्ग्-इत्यनेन युवावस्थायाः तूफानः कृतः, मा लाङ्ग-इत्येतत् ४-३ इति स्कोरेन पराजितः, प्रथमवारं डब्ल्यूटीटी-ग्राण्ड्-स्लैम्-पुरुष-एकल-अन्तिम-क्रीडायां प्रविष्टः, चॅम्पियनशिप्-विजेता च

लिन् शिडोङ्गः पृष्ठतः पुनः आगत्य विजयं प्राप्तवान् ।

पेरिस-ओलम्पिक-क्रीडायाः अनन्तरं मेलोन्-इत्यस्य प्रथमः आयोजनः अस्ति, सः अपि एकस्मिन् साक्षात्कारे प्रकटितवान् यत् एषः डब्ल्यूटीटी-चाइना-ग्राण्ड्-स्लैम्-क्रीडाः तस्य अन्तिमः अन्तर्राष्ट्रीयः आयोजनः भवितुम् अर्हति - "एतावन्तः क्रीडाः अनुभवित्वा अहं वास्तवमेव भविष्यस्य मार्गस्य विषये चिन्तयामि .

डेङ्ग यापिङ्ग् इत्यनेन अपि प्रकाशितं यत् डब्ल्यूटीटी ग्राण्डस्लैम् इत्यस्य सज्जतायै मेलोन् अपि क्रीडकानां अवकाशदिनेषु एकान्ते प्रशिक्षणार्थं व्यायामशालाम् आगतः । एतादृशेन ध्यानेन मेलोनस्य प्रचारमार्गः अतीव प्रबलः आसीत् - पञ्चसु पुरुषाणां एकलक्रीडासु मेलोन् पिचफोर्ट्, जेङ्ग् बेइक्सन्, ली शाङ्गझू, ह्युगो, लिआङ्ग जिंग्कुन् इत्येतयोः विरुद्धं क्रीडति स्म, जेङ्ग बेक्सुन इत्यनेन जितं एकं क्रीडां विहाय अन्ये चत्वारि क्रीडाः मेलोन् क्रीडति स्म मेलोन् स्वीप् इत्यनेन विजयं प्राप्तवान् ।

लिन् शिडोङ्ग इत्यनेन सह पुरुषाणां एकल-अन्तिम-क्रीडायाः प्रतीक्षां कुर्वन् मा लाङ्गः स्मितं कृत्वा अवदत् यत् - "तस्य तान्त्रिक-रणनीतिक-क्षमता तत्रैव अस्ति । चीनीय-दलस्य मुख्य-क्रीडकः वा विदेशीय-सङ्घस्य प्रतिद्वन्द्विनः वा, तस्य विरुद्धं महत् लाभं नास्ति . मम वर्तमानक्षमतया, it’s really a downswing.”

मा लाङ्गस्य लिन् शिडोङ्गस्य प्रशंसा उत्तरस्य अद्यतनप्रदर्शनेन सह असम्बद्धा नास्ति । अल्माटी-मकाऊ-योः पश्चात् पुरुष-एकल-अन्तिम-क्रीडायां लिन् शिडोङ्ग् इत्यस्य तृतीयवारं क्रमशः उपस्थितिः अस्ति । तस्मिन् एव काले अस्मिन् स्पर्धायां त्रीणि स्पर्धाः क्रीडन् लिन् शिडोङ्गः अपि मिश्रितयुगलयोः पुरुषयुगलयोः च अन्तिमपर्यन्तं प्राप्तवान् ।

लिन् शिडोङ्गः प्रथमवारं डब्ल्यूटीटी ग्राण्डस्लैम् पुरुषाणां एकलक्रीडायाः अन्तिमस्पर्धायां प्रविष्टः अस्ति ।

पुरुषाणां एकल-अन्तिम-क्रीडायाः आरम्भे लिन् शिडोङ्ग् अग्रतां स्वीकृत्य लाभं गृहीतवान्, प्रथम-क्रीडायां शीघ्रमेव विजयं प्राप्तवान् । परन्तु मेलोन् तत्क्षणमेव समायोजनं कृत्वा पङ्क्तिबद्धरूपेण द्वौ क्रीडौ जित्वा अग्रतां प्राप्तवान् । चतुर्थे क्रीडायां १३ वर्षीयौ पक्षद्वयं टाईपर्यन्तं युद्धं कृतवन्तौ, मेलोन् च अवसरं गृहीत्वा १५-१३ इति स्कोरेन विजयं प्राप्तवान् । पञ्चमे क्रीडने प्रस्तरस्य धारायाम् स्थितः लिन् शिडोङ्गः कठिनं युद्धं कृत्वा अन्यस्मिन् क्रीडने विजयं प्राप्तवान् । षष्ठे क्रीडायां लिन् शिडोङ्गः ३-१ इति स्कोरेन अग्रतां प्राप्य पीतं कार्डं प्राप्तवान् तथापि लिन् शिडोङ्गः स्थितिं स्थिरं कृत्वा निर्णायकक्रीडायां कर्षितवान् ।

अन्तिमे क्रीडने मा लाङ्गः दबावं सहित्वा ३-० इति स्कोरेन आरब्धवान्, परन्तु यथा यथा क्रीडा प्रचलति स्म तथा तथा लिन् शिडोङ्गः १०-८ इति स्कोरस्य नेतृत्वं कृतवान् ४-३ इति कृत्वा चॅम्पियनशिपं जित्वा ।

एतत् प्रथमवारं भवति यत् लिन् शिडोङ्गः डब्ल्यूटीटी ग्राण्डस्लैम् पुरुषाणां एकलक्रीडायाः अन्तिमस्पर्धायां प्रविष्टवान् सः मा लाङ्गं पराजितवान्, पुरुषाणां एकलविजेतृत्वं च प्राप्तवान् ।