समाचारं

"धावतु, बालकः" २०२४ सिचुआन् प्रान्तस्य सप्तमस्य बालक्रीडासम्मेलनस्य (तैरणस्य) आयोजनस्य आरम्भः

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तस्वीरं सिचुआन् ऑनलाइन रिपोर्टर xue jian तथा sichuan swimming association इत्येतयोः सौजन्येन

अक्टोबर्-मासस्य ६ दिनाङ्के सिचुआन्-महिला-बालकेन्द्र-तैरणकुण्डे द्विदिनात्मकः "धावः, युवा" २०२४ सिचुआन्-प्रान्तस्य सप्तमः बालक्रीडासम्मेलनः (तैरणम्) इति कार्यक्रमः आरब्धः अस्मिन् वर्षे राष्ट्रियदिवसस्य समये सिचुआन् प्रान्तीयक्रीडाब्यूरोद्वारा आयोजितेषु बृहत्तमेषु युवाक्रीडाकार्यक्रमेषु अन्यतमः इति नाम्ना अस्मिन् कार्यक्रमे २१ नगरेषु बालवाड़ी, प्राथमिकविद्यालयाः, तैरणक्लबाः, क्रीडासंस्थाः च ३-६ वर्षीयबालानां ५३२ पञ्जीकरणं कृतम् तथा सिचुआन् मध्ये प्रान्ताः भागं गृह्णन्तु।

इवेण्ट् साइट्

बालक्रीडासम्मेलनस्य आरम्भः वकालतः च राज्यक्रीडासामान्यप्रशासनेन भवति, युवाक्रीडारणनीत्याः देशस्य कार्यान्वयनस्य महत्त्वपूर्णः भागः अस्ति "धावन, युवा" २०२४ सिचुआन् प्रान्तस्य सप्तमस्य बालक्रीडासम्मेलनस्य (तैरणस्य) आयोजनस्य प्रथमवारं सिचुआन् प्रान्ते बालक्रीडासम्मेलने तैरणकार्यक्रमस्य स्थापना कृता अस्ति द्विदिनात्मके स्पर्धायाः कालखण्डे युवानः क्रीडकाः २५ मीटर् ब्रेस्टस्ट्रोक्, २५ मीटर् क्रौल्, २५ मीटर् ब्रेस्टस्ट्रोक्, २५ मीटर् फ्रीस्टाइल् इत्यादिषु मूलभूतकौशलेषु स्पर्धां करिष्यन्ति, तथैव बालस्विमसूट् शो, ए मातापितृ-बाल-मनोहर-प्रतियोगिता सिचुआन-बालानां शैली, शक्तिः च।

इवेण्ट् साइट्

स्पर्धायाः समये युवानः क्रीडकाः प्रत्येकं स्पर्धायाः आयोजनं गम्भीरतापूर्वकं गृह्णन्ति स्म, भवेत् तत् मूलभूतं किकिंग् स्पर्धा वा २५ मीटर् तरणकुण्डस्पर्धा वा, ते सर्वे सावधानीपूर्वकं प्रदर्शनं कृतवन्तः मातापितृ-बाल-प्रकल्पे मातापितरः बालकाः च मौनेन सहकार्यं कुर्वन्ति, स्वसन्ततिवृद्धिं लाभं च द्रष्टुं साहसेन अग्रे गच्छन्ति। प्रेक्षकाणां मध्ये मातापितरः क्रमेण जयजयकारं कृत्वा ताडयन्ति स्म, वातावरणं च अतीव उष्णम् आसीत् ।

षड्वर्षीयः लेले द्वयोः स्पर्धायोः भागं गृहीतवान् : २५ मीटर् फ्रीस्टाइल्, मातापितृ-बाल-मनोहरदौडः च सः स्वस्य आशां प्रकटितवान् यत् सः पान झान्ले इव तैरकः भवितुम् अर्हति यः देशस्य गौरवम् आनयत् अहं मम मातापितृभिः सह भागं गृहीतवान् यत् स्पर्धायाः बृहत्तमः लाभः अस्ति यत् अहं उन्नतिं कृतवान्, अन्येषां बालकानां अद्भुतं प्रदर्शनं अपि दृष्टवान् अहं भविष्ये अधिकं प्रशिक्षणं करिष्यामि।”.

सिचुआन प्रान्तीयक्रीडाब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् अस्य आयोजनस्य उद्देश्यं बालकानां किशोराणां च मध्ये सांस्कृतिकशिक्षणस्य शारीरिकव्यायामस्य च समन्वितं विकासं प्रवर्धयितुं, बालकानां किशोराणां च क्रीडारुचिं उत्तेजितुं, तेषां क्रीडाआवश्यकतानां पूर्तये च, परिवाराणां, विद्यालयानां च मार्गदर्शनं कर्तुं च अस्ति , सर्वकाराणां, समाजस्य च संयुक्तरूपेण वर्धमानानाम् बालकानां किशोराणां च स्वास्थ्यस्य परिचर्या, समर्थनं च कर्तुं। लघुबालानां मध्ये तैरणस्य प्रचारं लोकप्रियीकरणं च निरन्तरं कृत्वा सिचुआनतैरणं क्रीडाआरक्षितप्रतिभानां संवर्धनार्थं योगदानं दास्यति।

(सिचुआन् ऑनलाइन)

प्रतिवेदन/प्रतिक्रिया