समाचारं

हाङ्गकाङ्ग-नगरे स्थिताः सैनिकाः बैरेक-मुक्त-कार्यक्रमानाम् आयोजनं कृतवन्तः, मातृभूमि-शक्तिं अनुभवितुं नागरिकाः सक्रियरूपेण भागं गृहीतवन्तः

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः (५ अक्टोबर्) हाङ्गकाङ्ग-गैरिसन-संस्थायाः "राष्ट्रीयदिवसः" इति बैरेक-उद्घाटन-कार्यक्रमः अभवत् चीनस्य सैन्यदलस्य अधिकारिभिः सैनिकैः सह वार्षिकोत्सवः।
कालः प्रातःकाले हाङ्गकाङ्ग-गैरिसनस्य स्टोन्कटर्स्-द्वीप-बैरेक्स्-इत्यत्र "बैरेक्स्-उद्घाटन" इति कार्यक्रमः आरब्धः । पञ्चतारकः रक्तध्वजः शनैः शनैः उत्थितः, हाङ्गकाङ्ग-नगरस्य नागरिकाः, सैन्यदल-सैनिकाः च गम्भीरतापूर्वकं स्थित्वा एकस्मिन् स्वरेण राष्ट्रगीतं गायन्ति स्म
ध्वज-उत्थापन-समारोहस्य अनन्तरं स्टोनकटर्स्-द्वीपस्य, शेक्-काङ्ग-सैन्-वाइ-सैन्य-शिबिराणां अधिकारिणः सैनिकाः च सैन्य-बैण्ड-निर्माणं, युद्ध-विधिः, हत्या-अभ्यासः, उड्डयन-प्रदर्शनम् इत्यादीनां सैन्यविषयाणां प्रदर्शनं आगन्तुकानां कृते कृतवन्तः, येन आगन्तुकानां कृते ताली-विस्फोटाः प्राप्ताः, येन श्रोतृवर्ग।
उपकरणप्रदर्शनक्षेत्रे अपि बहुसंख्याकाः आगन्तुकाः आकृष्टाः आसन्, तेषां साहाय्येन आगन्तुकाः घरेलुशस्त्राणि, उपकरणानि च अनुभवन्ति स्म, मातृभूमिस्य सामर्थ्यं च अनुभवन्ति स्म
हाङ्गकाङ्गस्य छात्रः लियू ज़िमिंगः - अहं बहु गर्वितः अनुभवामि यतोहि अस्माकं देशः अतीव सशक्तः अस्ति अहं सर्वेभ्यः राष्ट्रियदिवसस्य शुभकामनाम् अनुभवामि। अहं मम मातृभूमिं प्रेम करोमि! अहं हाङ्गकाङ्गं बहु रोचयामि!
अस्य बैरेक-उद्घाटन-कार्यक्रमस्य कृते हाङ्गकाङ्ग-गैरिसन-प्रदर्शनकेन्द्रं हाङ्गकाङ्ग-नागरिकाणां कृते भ्रमणार्थं लोकप्रियं स्थलम् अस्ति "पूर्वतः स्वप्नः - चीनीयस्वप्नः·हाङ्गकाङ्गस्य रक्षकाणां स्वप्नः" इति विषये ध्वनिः प्रकाशः च दृश्यते graphics, themed sculptures, cultural relics displays, डिजिटलप्रौद्योगिकी इत्यादयः विविधाः प्रदर्शनीरूपाः चीनस्य साम्यवादीदलस्य कथां, चीनस्य कथां, जनसेनायाः कथां च सजीवरूपेण कथयन्ति।
लेखकः:
सम्पादक: सन xinqi सम्पादक: फैन जिंग
स्रोतः : cctv news client
प्रतिवेदन/प्रतिक्रिया