2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रायद्वीप सर्व मीडिया रिपोर्टर huang jingfei
राष्ट्रदिवसस्य हास्यचलच्चित्रे "ब्रेकिंग गुड् गायस्" इत्यनेन अद्यैव "ब्रेकिंग बैड् फादर एण्ड् सोन्" इत्यस्य रचनात्मकं विडियो प्रकाशितम् । विडियो मध्ये गे यू इत्यनेन अभिनीतः झाङ्ग बीजिंग इत्यस्य चित्रं हास्यरूपेण यथार्थतया च प्रस्तुतम् अस्ति, यः वु लेई इत्यनेन अभिनीतः झाङ्ग बीजिंग इत्यस्य पुत्रः अस्ति यद्यपि तस्य मातापितरौ तलाकं प्राप्तवन्तौ, सः बाल्यकालात् एव स्वमातुः सह निवसति। पितुः पुत्रस्य च सम्बन्धः सर्वदा तुल्यकालिकरूपेण सामञ्जस्यपूर्णः आसीत् पश्यतु अस्पष्टः प्रतीयमानः झाङ्ग बीजिंगः पुत्रस्य दृष्टौ कीदृशः प्रतिबिम्बः दृश्यते? चलचित्रे अपि अतीव सूक्ष्मतया दर्शितम् अस्ति । "ब्रेकिंग् गुड् गाइज" इति चलच्चित्रस्य निर्माणं निङ्ग हाओ इत्यनेन कृतम् अस्ति, यस्य सहनिर्देशनं निङ्ग हाओ तथा जू लेइ इत्यनेन कृतम् अस्ति, यस्मिन् गे यू, ली ज़ुएकिन्, याङ्ग हाओयु, साङ्ग पिंग, लियू मिण्टाओ, वी जिओ, लु क्सिङ्ग्, ली लिफुकियाओ, झाओ तियानाई च अभिनयम् अकरोत् , वू लेई, जिया बिङ्ग् विशेषतया अभिनयः, गोङ्ग बेइबी, झाङ्ग जिक्सियन, जिन् गुआङ्गफा विशेषातिथयः सन्ति । कथा अस्ति : गे यू इत्यनेन अभिनीतः एकः साधारणः बीजिंग-मातुलः झाङ्ग बीजिंगः अप्रत्याशितरूपेण अन्तर्जालस्य लोकप्रियः अभवत् स्वस्य परितः मित्रद्वयस्य साहाय्येन सः सर्वत्र नेटिजन्स् इत्यस्य सहायतां कुर्वन् "अन्तर्जाल-प्रसिद्धः" इति परिणतः तस्मिन् एव काले सः जिया बिङ्ग इत्यनेन अभिनीतः सौतेयपित्रा लाओ वेन् इत्यनेन सह गुप्तरूपेण स्पर्धां करोति यत् स्वपुत्रस्य विवाहे मञ्चे कः वक्तव्यः इति, यत् कथायां हास्यं नवीनतां च योजयति, उत्सवस्य जीवनस्य गुणवत्तायाः च पूर्णतां जनयति अधुना चलचित्रं सिनेमागृहेषु अस्ति, इदानीं टिकटं क्रीत्वा सम्पूर्णपरिवारेण सह नाट्यगृहे अद्भुतं सामञ्जस्यपूर्णं च राष्ट्रियदिवसयात्रां व्यतीतव्यम्।
"द गुड् गायस्" इति चलच्चित्रं प्रथमवारं गे यू, वु लेइ च बृहत्पर्दे पितापुत्रयोः भूमिकां निर्वहन्ति स्म, अभिनयस्य पूर्वं वु लेइ इत्यनेन एकं निर्देशकं निङ्ग हाओ इत्येतम् अपृच्छत् यत् झाङ्ग इत्यस्य भूमिकां कर्तुं तस्य शिरः मुण्डनस्य आवश्यकता अस्ति वा इति क्षियाओजिंग्।सः तत् आवश्यकं नास्ति इति ज्ञात्वा त्यक्तवान्। पितुः पुत्रस्य च सम्बन्धस्य विषये सृजनात्मके भिडियोमध्ये सुरक्षारक्षकः झाङ्ग बीजिंग इत्यनेन पृष्टवान् यत् सः किं कृतवान्, तदा झाङ्ग बीजिंग इत्यनेन तत्क्षणमेव प्रतिक्रिया दत्ता यत्, "झाङ्ग् क्षियाओजिंग् इत्यस्य पिता!" झाङ्ग बीजिंग आलस्यं, अभिमानी, जीवने कोऽपि अनुसरणं न करोति इति दृश्यते परन्तु यदा तस्य पुत्रः वृद्धः अभवत्, विवाहं कर्तुं प्रवृत्तः च आसीत् तदा जैविकपितुः अपि स्वस्य मूल्यस्य विषये संशयः आसीत् पुत्रः पितृत्वेन स्वस्य मूल्यं कथं पश्यति ? एते सम्पूर्णे चलच्चित्रे यत् किमपि करोति तस्मिन् सर्वेषु झाङ्ग बीजिंगस्य मूल अभिप्रायः अभवन् । अन्तर्जालस्य मध्ये अकस्मात् प्रसिद्धः भूत्वा झाङ्गः सुवर्णपत्तेः आवेदनार्थं यत्र तस्य पुत्रः कार्यं करोति स्म तत्र बैंकं गतः, अपि च स्वपुत्रस्य सौतेयपित्रा लाओ वेन् (जिया बिङ्ग इत्यनेन अभिनीतः) इत्यनेन सह गुप्तरूपेण स्पर्धां कृतवान् यत् कोऽपि जिओ जिंग इत्यस्य अधिकतया साहाय्यं कर्तुं शक्नोति, यद्यपि झाङ्ग बीजिंग इत्यस्य सर्वदा अन्ते आत्मपराजयः एव समाप्तः। दिष्ट्या मम पुत्रः एतान् प्रयत्नान् वस्तुतः अवगच्छति, पश्यति च । "त्वं मम हृदये यथा बेथुने असि" इति वाक्यं पितुः पुत्रस्य च अवाच्यम् अवगमनं सम्यक् अस्ति।
"ब्रेकिंग बैड्" इत्यस्य प्रकाशनात् आरभ्य तस्मिन् पारिवारिकसम्बन्धः विशेषतः बालकानां मातापितृणां च सम्बन्धः सर्वसम्मत्या प्रशंसां प्राप्तवान्! "इदम् एतावत् वास्तविकम्! विशेषतः झाङ्ग बीजिंग-झाङ्ग-जियाओजिंग्-योः सम्बन्धः, तथैव झाङ्ग-बीजिंग-इत्यस्य पूर्वपत्न्याः च सम्बन्धः "यदा झाङ्ग-बीजिंगः राक्षसवत् अभिनयं कुर्वन् आसीत् तदा सः मम पितुः इव आसीत् यदा सः अभिमानी आसीत् in front of his children!" झाङ्गः चलच्चित्रे बीजिंगः सर्वदा बालकानां पुरतः स्वस्य मूल्यं सिद्धं कर्तुम् इच्छति स्म। अन्तर्जालस्य प्रसिद्धः भवितुं अन्येषां अधिकारानां रक्षणमपि अस्य कारकस्य भागः अस्ति। परन्तु पुत्राय स्वस्य मूल्यं सिद्धयितुं मार्गे सः यथार्थतया स्वस्य बहुमूल्यं मूल्यमपि प्राप्नोत्, यत् तस्य दयालुपृष्ठभूमिः अस्ति - सः सर्वदा उष्णहृदयः सत्पुरुषः च भवति। यदि सः सम्पूर्णेन अन्तर्जालद्वारा हैक् कृत्वा अन्ते गच्छति चेदपि सः तेषां जनानां साहाय्यं करिष्यति येषां साहाय्यं कर्तव्यं इति सः मन्यते। पितुः पुत्रस्य च मध्ये एतादृशं स्पष्टं वार्तालापं कदापि न अभवत्, परन्तु विवाहे तस्य पुत्रस्य झाङ्ग क्षियाओजिंग् इत्यस्य भाषणेन सर्वेषां पितुः मूल्यं सामान्यस्य व्यक्तिस्य उच्चतमं मूल्याङ्कनं च उजागरितम्: "सः एकः उत्तमः व्यक्तिः "the hottest good guy" while झाङ्ग बीजिंगस्य कथां हास्यं सत्यं च कथयन्, सर्वेषां दर्शकानां कृते शरदस्य उष्णतां अपि आनयत् ।