११.२ अरब युआन् ! टेलर स्विफ्ट् इतिहासस्य सर्वाधिकं धनी महिला संगीतकारः भवति
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फोर्ब्स्-संस्थायाः आँकडानुसारं अक्टोबर्-मासस्य ५ दिनाङ्के अमेरिकन-महिलागायिकायाः "टेलर स्विफ्ट्" इत्यस्याः सम्पत्तिः १.६ अर्ब-अमेरिकी-डॉलर्, प्रायः ११.२ बिलियन-युआन् इत्येव वर्धिता, येन सा इतिहासस्य सर्वाधिकं धनी महिला-सङ्गीतकारः, एकमात्रः ए-सङ्गीतकारः च अभवत् यः केवलं तस्य गीतानां, प्रदर्शनानां च आधारेण अरबपतिनां सूची ।
विश्वस्य द्वितीयतः पञ्चमपर्यन्तं धनिनः महिलासङ्गीतकाराः रिहाना, सेलेना गोमेज्, मडोना, बियोन्से च सन्ति इति कथ्यते ।
अस्मिन् वर्षे मार्चमासस्य २५ दिनाङ्के एव हुरुन् रिपोर्ट् इत्यनेन प्रकाशितायां वैश्विकसमृद्धसूचौ स्विफ्ट टेलरः प्रथमवारं ८.५ अरब युआन् धनेन सह सूचीयां दृश्यते स्म
स्विफ्ट् इत्यस्य अधिकांशः आयः रॉयल्टी-भ्रमण-आयः च भवति इति कथ्यते । ज्ञातव्यं यत् विगतवर्षद्वये स्विफ्टस्य विश्वभ्रमणं सम्पूर्णे विश्वे प्रसिद्धं जातम्, ते यत्र यत्र गच्छन्ति तत्र तत्र स्थानीयपर्यटन-अर्थव्यवस्थां उत्तेजितवन्तः, येन "टेलर-स्विफ्ट-अर्थशास्त्रस्य" तरङ्गः निर्मितः । तदतिरिक्तं सा संगीतसङ्गीतचलच्चित्रमपि प्रारब्धवती, निरन्तरं नूतनानि एल्बमानि प्रकाशितवती, स्वस्य व्यावसायिककौशलस्य उपयोगेन धनसृजनं च कृतवती ।
पाठ |. संवाददाता गोंग वेइफेंग
चित्र |