बीजिंगनगरं प्रति प्रत्यागन्तुं शिखरसमयः अत्र अस्ति! बीजिंग-नगरस्य बहवः मेट्रो-यानस्य कार्याणि विलम्बितानि सन्ति
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [beijing evening news] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
बीजिंग इवनिङ्ग् न्यूज् इत्यस्य संवाददाता नगरपरिवहनआयोगात् ज्ञातवान् यत् अक्टोबर्-मासस्य ६ दिनाङ्कात् आरभ्य बीजिंग-देशं प्रति आगच्छन्तः जनानां शिखरसङ्ख्यायाः स्वागतं करिष्यति। यातायातसञ्चालनस्य निरीक्षणेन ज्ञायते यत् १६:०० वादनात् आरभ्य बीजिंगनगरं प्रति द्रुतमार्गस्य दिशि यातायातस्य प्रवाहः केन्द्रितः भवति, तथा च जिंगचेङ्ग, जिंगजाङ्ग, बीजिंग-हाङ्गकाङ्ग-मकाओ इत्यादिषु प्रमुखेषु द्रुतमार्गेषु केषुचित् खण्डेषु वाहनानि धीरेण गच्छन्ति अपेक्षा अस्ति यत् ७ दिनाङ्के बीजिंगनगरं प्रति प्रत्यागच्छन् यातायातप्रवाहः अधिकं एकाग्रः भविष्यति, तथा च प्रमुखानां द्रुतमार्गाणां केचन खण्डाः यथा जिंगचेङ्ग, जिंगजाङ्ग, बीजिंग-हाङ्गकाङ्ग-मकाओ, जिंगकाई, बीजिंग-शङ्गाई, षष्ठः रिंगरोड् च, यथा तथा च बीजिंग-प्रवेशं कुर्वन्तः लिउलिहे-काङ्गझुआङ्ग-इत्यादीनां केचन खण्डाः, यातायातस्य महतीं दबावं अनुभविष्यन्ति ।
द्रुतमार्गे यात्रीकारानाम् निःशुल्कगमनस्य अन्तिमतिथिः ७ अक्टोबर् दिनाङ्के २४:०० वादने अस्ति। निःशुल्कपास् तदा आधारितं भवति यदा वाहनम् द्रुतमार्गात् अवतरति तदा कारस्वामिनः पूर्वमेव समीपस्थे शुल्कस्थानके द्रुतमार्गात् अवतरितुं शक्नुवन्ति, निःशुल्कपास् नीतिं च आनन्दयितुं शक्नुवन्ति। तदतिरिक्तं अस्माभिः पूर्णतया जाम-कारकस्य विषये विचारः करणीयः, सम्पूर्णयात्रायां शुल्कस्य परिहाराय द्रुतमार्गस्य निर्गमनमार्गात् पूर्वमेव निर्गन्तुं प्रयतितव्यम् ।
यदि भवन्तः वाहनचालनकाले यातायातस्य जामस्य सम्मुखीभवन्ति तर्हि कृपया शान्ताः भवन्तु, निरन्तरं चालयन्तु, यातायातनियमानां पालनम् कुर्वन्तु, क्रमेण चालयन्तु, सुरक्षां च प्रथमं स्थापयन्तु । दीर्घदूरं गच्छन् पर्याप्तं विश्रामं प्राप्नोति, श्रान्तः सन् वाहनं न चालयति इति सुनिश्चितं कुर्वन्तु ।
अनेकाः मेट्रोमार्गाः परिचालनसमयं विस्तारयन्ति
अद्य आरभ्य रेलमार्गेण पुनरागमनयात्रिकाणां चरमप्रवाहस्य आरम्भः भविष्यति। रेलस्थानकेषु विमानस्थानकेषु च संयोजनदाबः अधिकः भवति । नगरपरिवहनआयोगेन प्रमुखस्थानकक्षेत्रैः, रेलमार्गैः, नागरिकविमाननैः, जनसुरक्षा, यातायातनियन्त्रणविभागैः सह मिलित्वा समग्रसमन्वयं प्रेषणं च अधिकं सुदृढं कृतम्, पर्याप्तपरिवहनक्षमतां सज्जीकर्तुं मेट्रोसज्जता इत्यादीनि उपायानि स्वीकृत्य परिचालनसमयान् विस्तारयितुं, बसयानानि वर्धयितुं च रात्रौ पाली तथा नौकायानपरिवहनक्षमता, तथा च प्रेषण-निरीक्षण-स्थानक-सुदृढीकरणाय टैक्सी-ऑनलाइन-कार-हेलिंग्-सेवाः इत्यादीनि यात्रिकाणां पूर्णसेवायै व्यापक-उपायाः क्रियन्ते
प्रातःकाले बीजिंग-नगरम् आगच्छन्तीनां केषाञ्चन रेलयानानां विमानयानानां च सङ्गमेन नगरस्य बहवः मेट्रोयानानां कार्यसमयः विस्तारितः अस्ति ।
बीजिंग दक्षिणरेलस्थानकम् : अक्टोबर्-मासस्य ६, ७ दिनाङ्केषु बीजिंग-दक्षिणरेलस्थानकस्य उपरि गच्छन्ती मेट्रो-रेखायाः ४ अन्तिमा रेलयाना परदिने ०:३० वादनपर्यन्तं विलम्बिता भविष्यति झाङ्गगुओझुआङ्ग-स्थानकात् मेट्रो-रेखायाः १४ इत्यस्य अन्तिमा अपबाउण्ड्-रेलयाना ०:०० वादनपर्यन्तं विलम्बः भवति, तथा च डोङ्गफेङ्ग-बेइकियाओ-स्थानकात् लिजे-व्यापार-जिल्ला-स्थानकं प्रति मेट्रो-रेखायाः १४ अन्तिम-अवगमन-रेलयानं परदिने ०:०० वादनपर्यन्तं विलम्बितम् अस्ति
बीजिंग वेस्ट् रेलस्थानकम् : अक्टोबर् ६, ७ दिनाङ्केषु बीजिंग वेस्ट् रेलस्थानकात् गाओलोउजिन् स्टेशनं प्रति मेट्रो लाइन् ७ इत्यस्य अन्तिमा रेलयाना परदिने ०:०० वादनपर्यन्तं विलम्बः भविष्यति
बीजिंग-रेलस्थानकम् : अक्टोबर्-मासस्य ६, ७ च दिनाङ्के बीजिंग-रेलस्थानकस्य उपरि-अधोदिशि रेखा-२ इत्यस्य अन्तिमा रेलयाना परदिने ०:३० वादनपर्यन्तं विलम्बः भविष्यति, अस्मिन् काले बीजिंग-उत्तर-रेलस्थानकं गृहीतं भविष्यति .
बीजिंग-फेङ्गताई-स्थानकम् : अक्टोबर्-मासस्य ६, ७, ८ च दिनाङ्के फेङ्गताई-मेट्रो-स्थानकस्य उद्घाटनस्य, परिचालनस्य च समयः ५:०० वादनपर्यन्तं भविष्यति ।
डैक्सिङ्ग-विमानस्थानकं : अक्टोबर्-मासस्य ६-७ दिनाङ्केषु डैक्सिङ्ग-विमानस्थानक-स्थानकात् डैक्सिङ्ग-विमानस्थानकस्थानकं प्रति अन्तिम-अपबाउण्ड्-रेलयानं परदिने ०:०० वादनपर्यन्तं विलम्बितं भविष्यति, मेट्रो-रेखायाः १९-इत्यस्य काओकियाओ-स्थानकं प्रति अन्तिम-अपबाउण्ड्-रेलयानं च ० वादनपर्यन्तं विलम्बितम् भविष्यति :00 परदिने ।
तस्मिन् एव काले सार्वजनिकयानयानेन रात्रौ पालि-नौका-क्षमता वर्धिता, टैक्सी-यानेन, ऑनलाइन-कार-हेलिंग्-इत्यनेन च यात्रिकाणां गमनम् सुनिश्चित्य प्रेषण-निरीक्षण-स्थानानि सुदृढाः अभवन्
बीजिंग इवनिङ्ग् न्यूजस्य संवाददाता सन होङ्गयाङ्गः