2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नगराणि क्रमेण “पुनः आविष्कृतानि” भवन्ति
पुनर्मुद्रण |
विगतवर्षद्वये जनाः सांस्कृतिकपर्यटन-उद्योगस्य भव्यपुनरुत्थानस्य साक्षिणः अभवन् ।
२०२३ तमे वर्षे यात्रा सामान्यं कार्यम् अभवत् । "विनोदार्थं बहिः गमनम्" न पुनः "अप्रसारणात् बहिः" जनाः यथा इच्छन्ति तथा यात्रां कुर्वन्ति, "यत्र इच्छन्ति तत्र गमनम्" इति जीवनं च आनन्दयन्ति ।
अस्मिन् प्रवृत्तौ परिवर्तनेन पर्यटनस्य स्वरूपं क्रमेण प्रभावितं जातम् ।
प्रथमं, यात्राविधिषु परिवर्तनं भवति, नगरयात्रातः विशेषबलपर्यन्तं, मुद्रित-चेक-इन्-तः विपर्यय-यात्रापर्यन्तं पारम्परिकः "निद्रां कर्तुं बसयाने आरुह्य, चित्राणि ग्रहीतुं बसयानात् अवतरन्तु" इति यात्रायाः पद्धतिः अद्यत्वे सन्तुष्टुं न शक्नोति युवानां नवीनतायाः अन्वेषणम्।
ततः, नगराणि क्रमेण “पुनः आविष्कृतानि” आसन् ।
केवलं गतवर्षं उदाहरणरूपेण गृह्यताम् वर्षस्य आरम्भे जियांग्मेन् आसीत्, मेमासे ज़िबो आसीत्, ग्रीष्मर्तौ जनाः ग्रामस्य सुपर मार्केट् द्रष्टुं गुइझोउ गच्छन्ति स्म, तियानजिन् मध्ये च मामाः गोताखोरी द्रष्टुं गच्छन्ति स्म देशस्य लोकप्रियतमं पर्यटननगरं जातम्, अन्तर्जाल-प्रसिद्धनगराणि जनानां पुरतः अपूर्ववेगेन दृश्यन्ते स्म ।
पर्यटकानाम् आगमनेन नगरे पृथिवीकम्पनं परिवर्तनं जातम् । मूल-आलाशिक-आकर्षणानि "एसेम्बली-लाइन-राजकुमारीभिः" फोटोग्राफं गृहीत्वा चेक-इन-करणेन भीडाः आसन् ।निवासिनां अधः निगूढाः लघु-भोजनागाराः अन्तर्जाल-सेलिब्रिटी-भोजनागाराः अभवन् येषु भोजनार्थं घण्टाभिः पङ्क्तिः कर्तव्या आसीत्, स्थानीयसर्वकारेण विविधाः सेवाः अनुकूलिताः, "लाडः" च कृतः अतिथयः ।
तत्सह यातायातस्य आकर्षणं, वृत्तात् शीघ्रं बहिः गमनम् च स्थानीयसरकाराः यत् लक्ष्यं अनुसृत्य गच्छन्ति, तत् लक्ष्यं जातम् । यस्मिन् काले नूतनाः आर्थिकवृद्धिबिन्दवः कठिनाः सन्ति, तस्मिन् काले सांस्कृतिकपर्यटन-उद्योगस्य पुनरुत्थानस्य साहाय्येन आर्थिकपरिवर्तनं उन्नयनं च प्राप्तुं सर्वे आशां कुर्वन्ति |.
२०२४ तमे वर्षे अन्तर्जाल-प्रसिद्धनगराणि अद्यापि उद्भवन्ति, परन्तु एकः प्रश्नः अधिकाधिकं ध्यानं आकर्षयति यत् यदा अन्तर्जाल-प्रसिद्धनगरानां जीवनचक्रं निरन्तरं लघु भवति तदा यातायातः नगरस्य कृते नगरस्य यथार्थं मूल्यं कथं प्रतिबिम्बयिष्यति?
अन्तर्जालस्य प्रसिद्धनगराणि क्रमेण वृत्तात् बहिः भवन्ति
यदि २०२३ तमः वर्षः अन्तर्जाल-प्रसिद्धनगरानां कृते परीक्षावर्षं भवति तर्हि २०२४ तमः वर्षः तस्य आकर्षणस्य परीक्षणार्थं वर्षः भविष्यति । यद्यपि नगराणां मण्डलात् बहिः गमनम् सुकरं जातम् तथापि भावस्य निर्माणं अधिकाधिकं कठिनं जातम् ।
२०२४ तमे वर्षे आरम्भे हार्बिन्-नगरं पूर्वशीतकालस्य लोकप्रियतां निरन्तरं कृत्वा देशस्य लोकप्रियं पर्यटनस्थलं जातम् ।
नववर्षदिवसस्य अवकाशकाले हार्बिन्-नगरे कुलम् ३.०४७९ मिलियनं पर्यटकाः प्राप्ताः, कुलपर्यटनराजस्वं च ५.९१४ अरब युआन्-रूप्यकाणि प्राप्तवन्तः, उभयत्र ऐतिहासिकशिखरं प्राप्तम् सामाजिकमञ्चेषु "हारबिन् स्वस्य हृदयं फुफ्फुसं च स्वस्य पारिवारिकधनं च खनति" "एर्बिन् अतिथिभ्यः अनुकूलं करोति" इत्यादिषु विषयेषु चर्चायाः परिमाणं अधिकं वर्तते
△ हार्बिन् स्रोतः : फोटो नेटवर्क 500663832
एतां लोकप्रियतां निरन्तरं कर्तुं स्थानीयसर्वकारः सेवासु सुविधासु च सुधारं कुर्वन् उपभोगस्य गतिं अधिकं वर्धयति । वसन्तमहोत्सवे हार्बिन् इत्यस्य यात्राबुकिंग् आदेशाः वर्षे वर्षे १४ गुणाधिकाः वर्धिताः, येन राष्ट्रियवृद्धेः द्विगुणाः अधिकाः अभवन् । फेब्रुवरी-मासस्य अन्ते यावत् अद्यापि बहुसंख्याकाः पर्यटकाः हिमस्य, हिमस्य च आकर्षणं अनुभवितुं हार्बिन्-नगरं गच्छन्ति स्म ।
मार्चमासपर्यन्तं हार्बिन्-नगरस्य तापः सम्पूर्णतया न शान्तः आसीत्, वायव्यदिशि स्थितस्य गन्सु-प्रान्तस्य मसालेदारस्य उष्णकुम्भस्य कटोरे शीघ्रमेव प्रसिद्धः अभवत् ।
अल्पकाले एव वायव्यदिशि स्थितम् अयं लघुनगरः "माला ताङ्ग् विशेषरेखा" उद्घाटितवान्, पर्यवेक्षणं सुदृढं कृतवान्, पर्यटनस्थलानां निःशुल्कटिकटं प्रदत्तवान्, नागरिकाः स्वेच्छया निःशुल्कयानसेवाः अपि प्रदत्तवन्तः चीनगान्सु नेटवर्क् इत्यस्य अनुसारं केवलं मार्चमासस्य प्रथमे २० दिनेषु तियानशुई-नगरे २३.६ लक्षं पर्यटकाः प्राप्ताः, यत्र पर्यटनस्य व्यापकराजस्वं प्रायः १४ अर्ब युआन् अभवत्
ये युवानः दृश्यं त्यक्तवन्तः ते अग्रिमगन्तव्यस्थानं - कैफेङ्ग्, हेनान् -नगरं प्रति "रोल्" कर्तुं आरब्धवन्तः । मार्चमासस्य अन्ते "वाङ्ग पो इत्यस्य मेलनं" इति कारणेन कैफेङ्गः उष्णविषयः अभवत् । प्रेमस्य नामधेयेन अन्ध-तिथि-दृश्ये बहुसंख्याकाः एकलयुवकाः आकर्षिताः, येन न केवलं long live mountain-दृश्यस्थानस्य लोकप्रियता वर्धिता, अपितु कैफेङ्ग-सांस्कृतिकपर्यटनं पुनः लोकप्रियं जातम्
समाधि-स्वीपिंग-दिवसस्य अवकाशस्य समये कैफेङ्ग-नगरस्य सांस्कृतिकपर्यटन-विपण्यं निरन्तरं उष्णं जातम्, यत्र कुलम् २.३६३९ मिलियनं घरेलुपर्यटकं प्राप्तम्, घरेलुपर्यटन-आयः १.२६ अरब-युआन्-रूप्यकाणि च प्राप्तवती, यत् २०२३ तमे वर्षे समानकालस्य तुलने क्रमशः २८.९६%, ५१.८% च वृद्धिः अभवत् , तथा च २०१९ तमे वर्षे समानकालस्य क्रमशः १३४.२%, १३८.८% च वृद्धिः अभवत् ।
परन्तु यद्यपि २०२४ तमे वर्षे वृत्तं त्यक्त्वा गच्छन्ति नगरानां संख्या वर्धते तथापि एतत् ज्ञातव्यं यत् ऑनलाइन-लोकप्रियतायाः शान्तिपर्यन्तं चक्रं लघुतरं लघुतरं भवति नेटिजनाः शोचन्ति स्म यत् - कियत् शीघ्रं लोकप्रियं जातम्, कियत् शीघ्रं विस्मृतम्।
बैडु सूचकाङ्कः दर्शयति यत् २०२४ तमस्य वर्षस्य मार्चमासस्य १३ दिनाङ्कात् आरभ्य तियानशुई मलाटाङ्गस्य बैडु अन्वेषणसूचकाङ्कः सूचनासूचकाङ्कः च १८ मार्च दिनाङ्के तियानशुई मलाटाङ्गस्य अन्वेषणसूचकाङ्कः १४५५४ इति शिखरं प्राप्तवान्, ततः अन्वेषणसूचकाङ्कयोः वृद्धिः आरब्धा began to decline , ३० मार्चपर्यन्तं अन्वेषणसूचकाङ्कः ३४९२ यावत् न्यूनीभूतः आसीत् ।
गतवर्षे ज़िबो बारबेक्यू इत्यस्य मासान् यावत् अन्वेषणलोकप्रियतायाः तुलने तियानशुई मलाटाङ्गस्य अन्वेषणलोकप्रियता अवधिः च जिबो बारबेक्यू इत्यस्य इव उत्तमः नास्ति इति स्पष्टतया अनुवर्तनप्रेरणायाः अभावः अस्ति। मे-मासे प्रविष्टः हेजः, यः गीतेन यदृच्छया प्रज्वलितः, सः केवलं दशदिनेषु शीघ्रमेव शान्तः भूत्वा मौनम् अभवत् ।
ध्यानं आकर्षयितुं सुलभं, परन्तु ध्यानं धारयितुं अधिकाधिकं कठिनं भवति । अनेन अनेके नगराः अन्तर्जाल-प्रसिद्धनगराणि कथं दीर्घकालं यावत् लोकप्रियाः भवेयुः इति चिन्तयितुं आरब्धाः । मध्यशरदमहोत्सवस्य अवकाशस्य समाप्तेः, समीपस्थस्य राष्ट्रियदिवसस्य अवकाशस्य च सम्मुखीभूय वयं अन्तर्जालस्य प्रसिद्धनगरानां नूतनपरिक्रमस्य जन्मनः दहलीजस्य उपरि स्थिताः इव दृश्यन्ते। एषः न केवलं अवसरः, अपितु एकः आव्हानः अपि अस्ति यत् अल्पायुषः उन्मादस्य मध्ये स्थायि आकर्षणस्य संवर्धनं कथं करणीयम् इति भविष्यस्य विकासस्य कुञ्जी अभवत्।
आर्थिकसूचकाः सर्वं न भवन्ति यत् नगरस्य मापनं करोति
अस्मिन् वर्षे आरभ्य केचन जनाः अवलोकितवन्तः यत् एकदा अन्तर्जालमाध्यमेषु लोकप्रियतां प्राप्तानां जिबो, हार्बिन्, तियानशुई इत्यादीनां नगरानां आर्थिकप्रदर्शनं यथा कल्पितं तथा उष्णं न दृश्यते
हार्बिन् उदाहरणरूपेण गृहीत्वा २०२३ तमस्य वर्षस्य शिशिरे प्रसिद्धम् अस्य नगरस्य २०२४ तमस्य वर्षस्य प्रथमार्धे २४९.२६० अरबं सकलराष्ट्रीयउत्पादः आसीत्, यत् २.५% वृद्धिः अभवत्, "ईशान्य-एफ४" इत्यत्र अन्तिमस्थानं प्राप्तवान् मार्चमासस्य आरम्भे मसालेदारस्य हॉटपॉट् इत्यस्य कटोरे लोकप्रियतां प्राप्ते तियानशुई-नगरे वर्षस्य प्रथमार्धे नगरस्य सकलराष्ट्रीयउत्पादः ३९.६२२ अरब युआन् आसीत्, यत् वर्षे वर्षे ३.८% वृद्धिः अभवत्, यत् प्रान्तीयसरासरी ५.८% इत्यस्मात् न्यूनम् । . वर्षभरि लोकप्रियस्य ज़िबो इत्यस्य अपि २०२३ तमे वर्षे ४५६.१ अरब युआन् सकलराष्ट्रीयउत्पादः अस्ति, यत् ५.५% वृद्धिः अस्ति, यत् शाण्डोङ्ग-प्रान्तस्य ६% औसतवृद्धिदरात् न्यूनम् अस्ति
किञ्चित्कालं यावत् अन्तर्जालस्य विषये एकः दृष्टिकोणः उद्भूतः यत् सांस्कृतिकपर्यटन-उद्योगेन एतेषु अन्तर्जाल-प्रसिद्धनगरेषु वास्तविक-आर्थिक-परिवर्तनं न कृतम् ।
एतत् मतं सांस्कृतिकपर्यटन-उद्योगस्य स्वरूपस्य अवहेलनां करोति इव दृश्यते वस्तुतः सांस्कृतिकपर्यटनस्य भूमिका पारम्परिकनिर्माणस्य प्रत्यक्षस्थाने न अपितु उपभोगस्य प्रवर्धनं, प्रतिबिम्बं वर्धयितुं च अधिका भवति वास्तविक आर्थिकविकासाय विविध औद्योगिकसंरचनायाः दीर्घकालीनरणनीतिकनियोजनस्य च आवश्यकता वर्तते ।
अतः, किं वास्तवमेव अन्तर्जालस्य प्रसिद्धनगरत्वं नगरस्य आर्थिकविकासाय निरर्थकम्?
न हि एतत् । सांस्कृतिकपर्यटन-उद्योगस्य प्रबलविकासेन अनेकेषु नगरेषु आर्थिकपरिवर्तनं उन्नयनं च प्राप्तम् ।
यथा, क्षियान्-नगरं अन्तर्जाल-प्रसिद्धनगरम् अभवत् ततः परं पर्यटकानां बहूनां संख्यां आकर्षितवान्, सांस्कृतिकपर्यटनस्य उपभोगः च वर्धितः, येन प्रत्यक्षतया होटेल्-भोजनागार-परिवहन-आदि-सम्बद्ध-उद्योगानाम् वृद्धिः अभवत् तस्मिन् एव काले शीआन्-नगरस्य इतिहासः संस्कृतिः च उत्तमरीत्या रक्षितः, उत्तराधिकारः च अभवत्, येन नगरस्य समग्रप्रतिबिम्बं सुधरति, अधिकं निवेशं च आकर्षितम्
पुनः चाङ्गशा-नगरं दृष्ट्वा, समृद्धैः सांस्कृतिक-सम्पदां, स्वादिष्टैः भोजनैः च, अत्र सफलतया अनेके सङ्गीत-उत्सवः, सांस्कृतिक-क्रियाकलापाः च आयोजिताः, युवानः आगत्य धनव्ययस्य कृते आकृष्टाः, स्थानीय-अर्थव्यवस्थायाः पुनरुत्थानस्य च प्रचारः कृतः तदतिरिक्तं चाङ्गशा "अन्तर्जालसेलिब्रिटी" प्रभावस्य माध्यमेन स्वस्य बाह्यदृश्यतां अपि वर्धितवती अस्ति तथा च निवेशं आकर्षयितुं उत्तमं वातावरणं निर्मितवती अस्ति।
सांस्कृतिकपर्यटन-उद्योगस्य उदयः न केवलं आर्थिक-"डिजिटल-क्रीडायाः" भागः अस्ति, अपितु मृदुशक्तेः प्रकटीकरणम् अपि अस्ति, यत् नगरस्य जीवनशक्तिं उत्तेजितुं शक्नोति, अधिकान् युवान् निवेशं च आकर्षयितुं शक्नोति, परिवर्तनं उन्नयनं च प्रवर्धयितुं शक्नोति उद्योगस्य । यदि कस्मिन्चित् नगरे युवा, मैत्रीपूर्णं वातावरणं, सक्रियसर्वकारः च भवति तर्हि स्वाभाविकतया निवेशं आकर्षयितुं औद्योगिकविकासं प्रवर्धयितुं च उष्णस्थानं भविष्यति।
अधुना युवानः निवासार्थं नगरं चयनं कुर्वन्तः अधिकाधिकं विविधकारकान् विचारयन्ति । ते न केवलं कार्यावकाशानां, वेतनस्तरस्य च मूल्यं ददति, अपितु नगरस्य सांस्कृतिकवातावरणं, जीवनस्य गुणवत्तां, व्यक्तिगतवृद्ध्यर्थं च स्थानं च मूल्यं ददति ।
नगरस्य गुणवत्तायाः न्यायार्थं वयं केवलं आर्थिकदत्तांशस्य उपरि अवलम्बनं न कुर्मः, अपितु मानवीयस्पर्शस्य सुखस्य च विषये एव ध्यानं ददामः । नगरेण न केवलं मूलभूतजीवनस्य आवश्यकताः पूर्तव्याः, अपितु जनानां आत्मानं शान्तं कर्तव्यम्।
भविष्ये कश्चन नगरस्य उत्तमः अस्ति वा इति मूल्याङ्कनं तस्य अद्वितीयसांस्कृतिक आकर्षणे, तस्य निवासिनः सुखे च अधिकं प्रतिबिम्बितं भविष्यति । एतादृशं नगरं न केवलं जनानां भौतिक-आवश्यकतानां पूर्तिं कर्तुं शक्नोति, अपितु आत्मायाः गभीरताम् अपि स्पृशितुं शक्नोति, आध्यात्मिक-आरामं, स्वस्य भावः च प्रदातुं शक्नोति एतादृशानि नगराणि प्रायः तानि “अन्तर्जालप्रसिद्धनगराणि” सन्ति ये अन्तर्जालस्य प्रतिध्वनिं कर्तुं, ध्यानं आकर्षयितुं च शक्नुवन्ति ।
अन्तर्जाल-प्रसिद्धनगराणि जीवने एतादृशं मानवीयं आकर्षणं सुखं च अप्रमादेन दर्शयन्ति इति कारणेन एव लोकप्रियाः अभवन् । भोजनस्य, सौन्दर्यस्य, सांस्कृतिकघटनानां, नगरकथानां च माध्यमेन ते जनस्य ध्यानं आकर्षयितुं, जनान् तेषां कृते आकांक्षितुं च सफलाः अभवन् एतानि नगराणि अन्तर्जालप्रसिद्धानि भवितुं कारणं यत् ते नगरीयमृदुशक्तिसंवर्धनस्य उपेक्षां न कुर्वन्तः आर्थिकविकासं ददति
अतः कालान्तरे ये "अन्तर्जाल-सेलिब्रिटी-नगराः" लोकप्रियतां निरन्तरं निर्वाहयितुं, प्रतिभां निवेशं च आकर्षयितुं शक्नुवन्ति, ते उच्चगुणवत्तायुक्तजीवनं समृद्धसांस्कृतिक-अनुभवं च प्रदातुं उत्कृष्टतायाः कारणात् वास्तविकनगरविकासाः भवितुम् अर्हन्ति ते न केवलं जनानां शरीरस्य समर्थनं कर्तुं शक्नुवन्ति, अपितु जनानां आत्मानं शान्तं कर्तुं अपि शक्नुवन्ति, जनानां मनसि आदर्शस्थानं भवन्ति।