समाचारं

टेस्ला cio नागेश सालदी राजीनामा

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ६ अक्टोबर् दिनाङ्के ज्ञापितं यत् अक्टोबर् ४ दिनाङ्के ब्लूमबर्ग् इत्यस्य अनुसारं विषये परिचितस्रोतानां उद्धृत्य टेस्ला-कर्मचारिभ्यः सूचितं यत् मुख्यसूचनाधिकारी नागेश साल्डी कम्पनीं त्यक्ष्यति इति।

समाचारानुसारं साल्डी प्रत्यक्षतया टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्क् इत्यस्मै प्रतिवेदनं ददाति । अस्मिन् सप्ताहे तस्य प्रस्थानस्य वार्ता कर्मचारिभिः सह साझा कृता इति विषये परिचिताः जनाः अवदन्।

दीर्घकालीनः कार्यकारिणी टेक्सास्-नगरे न्यूयॉर्क-राज्ये च नूतनानां टेस्ला-दत्तांशकेन्द्राणां निर्माणे संलग्नः अस्ति इति द्वौ जनाः अवदन् । कृत्रिमबुद्धौ सफलतां त्वरयितुं स्वायत्तवाहनचालनं सक्षमं कर्तुं च कम्पनी स्वस्य कम्प्यूटिंगशक्तिं विस्तारयति ।

मस्क, साल्डी, टेस्ला इत्येतयोः प्रतिनिधिभिः टिप्पणीयाः अनुरोधस्य प्रतिक्रिया न दत्ता ।

साल्डी इत्यस्य लिङ्क्डइन-प्रोफाइलस्य अनुसारं सः २०१२ तमे वर्षे हेवलेट्-पैकार्ड्-कम्पनीं त्यक्त्वा टेस्ला-सङ्घं त्यक्त्वा २०१८ तमे वर्षे मुख्यसूचनाधिकारी अभवत् यदा टेस्ला स्वस्य मॉडल् ३ सेडान्-इत्यस्य उत्पादनं वर्धयितुं कष्टे आसीत् मुख्यसूचनाधिकारी (cio) सामान्यतया आँकडाकेन्द्रसहितं सर्वेषां सूचनाप्रौद्योगिकीनां सुरक्षारणनीतीनां च उत्तरदायी भवति ।

it house इत्यस्य पूर्वप्रतिवेदनानुसारं यथा यथा टेस्ला इत्यस्य ध्यानं प्राथमिकता च परिवर्तते तथा तथा अन्ये बहवः कार्यकारी अस्मिन् वर्षे टेस्ला इत्यस्मात् त्यक्तवन्तः । यथा, टेस्ला-क्लबस्य वरिष्ठ-उपाध्यक्षः ड्रू बाग्लिनो, सर्वकार-प्रमुखः रोहन-पटेल् च एप्रिल-मासे राजीनामा दत्तवन्तौ । टेस्ला-संस्थायाः मुख्या मानवसंसाधनकार्यकारी एली अरेबालो अपि कतिपयेभ्यः मासेभ्यः पूर्वं प्रस्थितवान् ।

टेस्ला इत्यस्य सम्प्रति केवलं त्रयः नियुक्ताः कार्यकारीः अवशिष्टाः सन्ति : सीईओ मस्कः, सीएफओ वैभव तनेजा, आटोमोटिव् इत्यस्य वरिष्ठः उपाध्यक्षः टॉम झू च ।