समाचारं

वुहान-नगरस्य एकः पुरुषः याङ्गत्से-नद्याः सेतुस्य घाटस्य उपरि आरुह्य, यत् जलमार्गस्य सुरक्षां संकटं जनयितुं शक्नोति इति अधिकारिणः अवदन्

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवलोकन समाचार संवाददाता गाओ पेङ्गफेई तथा यिन मिंग

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं अक्टोबर्-मासस्य ४ दिनाङ्के हुबेई-प्रान्तस्य वुहान-नगरे एकः पुरुषः याङ्गत्से-नद्याः तरणं कृत्वा नग्नहस्तेन याङ्गत्से-नद्याः सेतुः घाटान् आरोहितवान् । अक्टोबर्-मासस्य ६ दिनाङ्के प्रातःकाले zongkan news इत्यस्य एकः संवाददाता (wechat: zlxwbl2023 इत्यत्र ज्ञापितः) प्रासंगिकविभागेभ्यः ज्ञातवान् यत् याङ्गत्से-नद्याः जलं जलमार्गस्य अस्ति एषः व्यवहारः जलमार्गस्य सुरक्षां खतरान् जनयितुं शक्नोति, तथा च पुलिस-स्थानकं अस्ति सक्रियरूपेण तस्य संचालनं कुर्वन्।

वुहान-नगरस्य एकः पुरुषः नग्नहस्तेन याङ्गत्से-नद्याः सेतुस्य घाटम् आरुह्य । (अनलाईन-वीडियोस्य स्रोतः/स्क्रीनशॉट्)

सिचुआन् वॉच् इत्यस्य अनुसारं अक्टोबर् ४ दिनाङ्के केचन नेटिजनाः एकं पुरुषं वुहान याङ्ग्त्से नदी सेतुस्य समीपे नग्नहस्तेन याङ्गत्से नदी सेतुस्य घाटस्य उपरि आरोहणं दृष्टवन्तः प्रत्यक्षदर्शिनः अवदन् यत् तस्य पुरुषस्य मध्ये आरोहणं कर्तुं प्रायः एकनिमेषः अभवत् the pier दृश्यनिरीक्षणेन ज्ञातं यत् तत्र दशमीटर् अधिकं ऊर्ध्वं आसीत्, अहं तत्र दशनिमेषाधिकं यावत् स्थितवान्, ततः नदीयां कूर्दितवान्, पुनः तटं प्रति तरितवान्। केचन नेटिजनाः मन्यन्ते यत् एतत् कदमम् अतीव खतरनाकम् अस्ति, जनसुरक्षायाः कृते संकटं जनयितुं शक्नोति।

अक्टोबर्-मासस्य ६ दिनाङ्के प्रातःकाले ज़ोङ्गवाङ्ग-समाचार-पत्रिकायाः ​​संवाददाता वुहान-समुद्री-सुरक्षा-प्रशासनं प्रति फ़ोनं कृत्वा अस्य विषयस्य विषये पृच्छति स्म जहाजानां कृते एषः व्यवहारः नालीनां सुरक्षां खतरान् जनयति यदि समुद्रीयविभागः क्रूजस्य समये आविष्कृतः यत् याङ्गत्से नदीसेतुः अधः तरणं घाटेषु आरोहणं च इति पुरुषस्य व्यवहारः निश्चितरूपेण स्थगितः भविष्यति। यतो हि समुद्रीविभागस्य प्राकृतिकव्यक्तिविरुद्धं कानूनप्रवर्तनस्य अधिकारः नास्ति, तस्मात् सः केवलं निष्कासनं कर्तुं शक्नोति, कानूनप्रवर्तनं च न्यायक्षेत्रे जनसुरक्षाविभागेन अवश्यं कर्तव्यम्

ततः संवाददाता वुहाननगरपालिकाजनसुरक्षाब्यूरो इत्यस्य शुआङ्गशुईशाखायाः डाकियाओपुलिसस्थानकं फ़ोनं कृतवान्, यत् न्यायक्षेत्रस्य अस्ति।