समाचारं

ऐलाओ पर्वतः कीदृशः अस्ति यः सहसा लोकप्रियः अभवत् ?

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एकः ब्लोगरः सामग्रीसङ्ग्रहार्थं ऐलाओ पर्वतस्य पृथक् पृथक् यात्राद्वयं करोति इति एकः भिडियो "ऐलाओ पर्वतस्य असामान्यचुम्बकीयक्षेत्रबलम्" इति विषयः अपि उष्णः अन्वेषणविषयः अभवत्, येन रहस्यमयः ऐलाओ पर्वतः सर्वेषां विषयेषु आनयत् मनः पुनः ।

ऐलाओ पर्वतराष्ट्रीयवननिकुञ्जे युक्सी, युन्नान, नानेन् झरना/दृश्यचाइनातः फोटो

"युन्नान वर्म वैली" इत्यस्य वास्तविकजीवनस्य संस्करणम् ।

ऐलाओ पर्वतः किमर्थं प्रतिबन्धितः क्षेत्रः अस्ति ?

"प्रस्तराः सहस्राणि माइलाः भयङ्कराः, पर्वताः च सर्वदिशः उच्चैः"।

ऐलाओ पर्वतस्य दृश्यस्य सजीवरूपेण वर्णनं करोति

सघनवनानि, क्रिस-क्रॉसिंग-खाताः, रिक्त-संकेताः च

स्थानीयजनाः "मृत्युवनम्" इति कथयन्ति ।

नेटिजनाः "युन्नान् वर्म् वैली" इत्यस्य वास्तविकजीवनस्य संस्करणम् अपि वदन्ति ।

युक्सी, युन्नान्, ऐलाओ पर्वतस्य आदिमवनानि धाराश्च, सिन्पिंग काउण्टी/दृश्यचाइनातः छायाचित्रम्

ऐलाओ पर्वतः किमर्थम् एतावत् रहस्यमयः अस्ति ?

वस्तुतः एषः पर्वतः नास्ति

अपितु युन्नान्-गुइझोउ पठारस्य हेङ्गडुआन् पर्वतस्य च विभाजनरेखायाः पारं स्थितम् अस्ति ।

शतशः किलोमीटर्पर्यन्तं विस्तृताः पर्वताः

ऐलाओ पर्वतस्य अर्थः यी भाषायां "व्याघ्राः तेन्दुः च यत्र भ्रमन्ति तत् स्थानम्" इति ।

अत्र रक्षितम्

विश्वे एकस्मिन् अक्षांशे अस्य क्षेत्रफलं बृहत्तमं भवति, मानवस्य हस्तक्षेपः न्यूनः च अस्ति ।

अत्यन्तं सम्पूर्णं उपोष्णकटिबंधीयं मध्यपर्वत आर्द्रं सदाहरिद्रं विस्तृतपत्रं वनपारिस्थितिकीतन्त्रम्

आकाशे उच्छ्रिताः वृक्षाः सन्ति

निम्नगुल्मैः आवृतः

शाखामूलेषु सर्वत्र शयवाः, फर्नानि, तृणानि च सन्ति ।

वन्यबेलशाखाः अपि सन्ति ये सर्वत्र युग्मानि आरोहन्ति च ।

जिंगडोङ्ग-मण्डलस्य ऐलाओ-पर्वतस्य दृश्यं, पु'एर्-नगरस्य, युन्नान-प्रान्तस्य/दृश्य-चीनतः छायाचित्रम्

सर्वत्र च संकटाः सन्ति

ऐलाओ पर्वतस्य अन्तःभागे उच्चाः पर्वताः, सघनवनानि च सन्ति ।

अस्य पर्वतस्य सानुः तीव्रः अस्ति

बहुधा चट्टानानि

सामान्ययानस्य कृते मार्गः नास्ति

अत्र प्रायः प्रचण्डवृष्टिः, हिमः, अश्मपातः इत्यादयः तीव्राः मौसमाः भवन्ति

वर्षायुक्तं नीहारं च

घने नीहारसंवृते वने

रात्रौ बहु कार्बनडाय-आक्साइड् मुक्तं भवति

एकदा गिरिवनेषु चिरकालं चरति ।

प्राणवायुहीनतायाः कारणेन चेतनायाः हानिः, हाइपोथर्मिकः च भवितुम् अर्हति ।

पु'एर्, युन्नान्, ऐलाओ पर्वतः वर्षायाः अनन्तरं/दृश्यचाइनातः छायाचित्रम्

कुमार्यवने बहूनि वन्यपशवः सन्ति

ऋक्षसिंगो विषसर्पादयः प्रायः दृश्यन्ते

अतः स्थानीयग्रामिणः अपि अत्याचारेण पर्वतप्रवेशं कर्तुं न साहसं कुर्वन्ति

पृथिव्याः चुम्बकीयक्षेत्रबलं असामान्यं वा ?

उदघाटितबेसाल्ट्-कारणात् वा

यथा यथा ऐलाओ पर्वतस्य ध्यानं वर्धमानं भवति तथा तथा

"ऐलाओपर्वते पृथिव्याः चुम्बकीयक्षेत्रस्य तीव्रतायां असामान्यता अस्ति"।

विषयः अपि उष्णः अन्वेषणविषयः अभवत्

एकस्मिन् पोस्ट् मध्ये उल्लिखितः

"ऐलाओ पर्वतः परिमितः अस्ति।"

पृथिव्याः चुम्बकीयक्षेत्रस्य तीव्रतायां असामान्यता भवति

कम्पासस्य विकारं जनयति

नष्टस्य जोखिमः वर्धितः” इति ।

अनेके नेटिजनाः तत् टिप्पणीं कृतवन्तः

"न आश्चर्यं ऐलाओ पर्वतः एतावत् रहस्यमयः अस्ति।"

निष्पद्यते यत् इदं भिन्नचुम्बकीयक्षेत्राणां कारणात् अस्ति” इति ।

परन्तु केचन नेटिजनाः "इदं वचनं केवलं प्रचारः एव" इति शङ्किताः आसन् ।

ऐलाओ पर्वत प्राचीन चाय अश्व सड़क दर्शनीय क्षेत्र / दृश्य चीन से फोटो

केचन विशेषज्ञाः अवदन्

केषुचित् स्थानेषु भूचुम्बकीयविषमता अवश्यमेव विद्यते

मुख्यतया एतेषां क्षेत्राणां कारणात्

चुम्बकीयधातुयुक्तानां स्तरानाम् अथवा शिलानां संपर्कात् उत्पद्यते

एषा स्थितिः तुल्यकालिकरूपेण सामान्या अस्ति, न च रहस्यम्

ऐलाओ-पर्वते उजागरित-बेसाल्ट्-वृक्षस्य विशालः क्षेत्रः अस्ति इति संयोगेन ।

केचन क्षेत्राणि प्रबलभूचुम्बकीयतायुक्ताः

कम्पासस्य विफलता भवितुम् अर्हति

जनानां मार्गभ्रष्टतां जनयति

"सीमित संस्करण" अनुभव कार्ड प्राप्त करें

ऐलाओ पर्वतस्य केचन भागाः दृश्यस्थानेषु विकसिताः सन्ति

यद्यपि "प्रतिबन्धितक्षेत्रम्" अस्ति ।

परन्तु अनेके "जिज्ञासु" पर्यटकाः अपि अत्र आकर्षिताः ।

फलतः ऐलाओपर्वते अत्यधिकाः जनाः प्रवहन्ति स्म

मूल "न पुरुषस्य भूमिः" "जनाः यूथम् अनुसरन्ति" इति जातम्।

"त्वां त्यजति यः वायुः ऐलाओ पर्वतं प्रति प्रवहति" इति वक्तुं शक्यते ।

ऐलाओ पर्वतराष्ट्रीयवननिकुञ्जे युक्सी, युन्नान, नानेन् झरना/दृश्यचाइनातः फोटो

वस्तुतः

ऐलाओ पर्वतस्य केचन भागाः दृश्यस्थानेषु विकसिताः सन्ति

तुल्यकालिकरूपेण सम्पूर्णाः सहायकसुविधाः सेवाश्च भवन्तु

भवन्तः युक्तिपूर्वकं मध्यमरूपेण च प्रवेशं कृत्वा क्रीडितुं शक्नुवन्ति

युक्सी, युन्नान, ऐलाओ पर्वत प्राचीन चाय घोड़ा सड़क दर्शनीय क्षेत्र / दृश्य चीन से फोटो

युक्सी, युन्नान, ऐलाओ पर्वत प्राचीन चाय घोड़ा सड़क दर्शनीय क्षेत्र / दृश्य चीन से फोटो

यथा ऐलाओ पर्वतस्य प्राचीनचायहॉर्स् मार्गः

प्रायः ८ किलोमीटर् दीर्घः

अस्ति"horse stepping through stone", "qianjiazhai" तथा "ironmaking furnace" इत्यादीनि स्थलानि ।

रेखायाः पार्श्वे विकासाः, निर्माणानि च सन्ति

नान्'एन् झरना, डापिंगझाङ्ग युद्धस्थल, 1999।

मेघसमुद्रस्य उपरि सूर्योदयः, शिमेन् गॉर्जः, यान्जिया जलप्रपातः,

दमोयन शिखर, दशुएगुओ पर्वतअन्ये आकर्षणाः

किन्तु द्रष्टव्यं यत्

अविकसितक्षेत्रेषु कदापि न प्रविशन्तु

बहिः क्रीडन्ते सति एतानि अवश्यं मनसि धारयन्तु!

बहिः क्रीडन्ते सति सावधानाः भवन्तु!

नवम्बर २०२१

४ भूवैज्ञानिकसर्वक्षणकर्मचारिणः

ऐलाओ पर्वतस्य अन्तःभूमिं प्रविश्य एकं मिशनं कर्तुं

पश्चात् कर्तव्यपङ्क्तौ मृतः

न्यायिकपरीक्षायाः, संयुक्तस्थले अन्वेषणस्य च अनन्तरं

कार्ये चतुर्णां जनानां मृत्योः मुख्यकारणम् आसीत्

दीर्घकालं यावत् पर्वतारोहणेन अतिशयेन शारीरिकः परिश्रमः भवति

घटनाक्षेत्रे क्षणिकप्रचण्डवायुः, आकस्मिकतापमानस्य न्यूनता च इत्यादीनि कारणानि

मानवशरीरे हाइपोथर्मिया भवति

अतः आरोहणकाले सर्वदा परिवेशस्य विषये ध्यानं दातव्यम्

अनविष्कृतेषु भयानकमार्गेषु मा उद्यमं कुर्वन्तु

कृपया एतानि पर्वतारोहणसुरक्षानिर्देशानि स्मर्यताम्

↓↓↓

@वन्यजीवेषु सर्वे मज्जन्ति

जोखिमान् पूर्णतया अवगत्य पूर्णतया सज्जाः भवन्तु

मा किमपि यदृच्छया त्यजन्तु, सर्वदा विस्मयस्य भावः भवतु

प्रथमं जीवनसुरक्षा