समाचारं

सर्वे विभागाः परामर्शाय उद्घाटिताः सन्ति! बीजिंग-नगरस्य “अवकाश-रहित-अस्पतालम्” अवकाश-सेवासु व्यस्तम् अस्ति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ दिनाङ्के प्रातः ७ वादने उद्घाटनसमयात् पूर्वं बीजिंगषष्ठचिकित्सालये विभिन्नविभागानाम् प्रतीक्षाक्षेत्रेषु बहवः रोगिणः पूर्वमेव चिकित्सायाः प्रतीक्षां कुर्वन्ति स्म तेषु अधिकांशः "कार्यालयकर्मचारिणः" सन्ति येषां सप्ताहदिनेषु वैद्यं द्रष्टुं समयः नास्ति, मातापितरौ येषां बालकान् वैद्यं द्रष्टुं समयः नास्ति, येषां वृद्धाः बालकाः वैद्यस्य समीपं गन्तुं न शक्नुवन्ति अयं चिकित्सालयः "अवकाशरहितः चिकित्सालयः" अस्ति

"चिन्ता मा कुरुत, कृपया मन्दं कुरुत।" समीपस्थे नान्लुओगु-लेन्-नगरे निवसन् झाङ्ग-महोदयः ७० वर्षीयः अस्ति, सः चिकित्सालयस्य "वृद्धः रोगी" अस्ति । यतः तस्य मस्तिष्कनाडीरोगः, मधुमेहः, कब्जः इत्यादयः मूलभूताः रोगाः सन्ति, अतः तस्य नियमितरूपेण अनुवर्तन-भ्रमणस्य, औषध-विधानस्य च आवश्यकता वर्तते । पूर्वदिने तस्य नित्यं रेचकौषधं समाप्तम् अभवत्, अतः सः प्रातःकाले व्यायामं कृत्वा औषधं ग्रहीतुं चिकित्सालयस्य समीपे एव स्थगितवान् ।

"बालकाः उत्सवस्य समये पुनः आगताः। भवन्तः सुखिनः सति अधिकं पिबितुं न शक्नुवन्ति, परन्तु अधिकं न खादन्तु पिबन्तु च!" तदनुसारं औषधं कृत्वा वृद्धं हल्कं स्वस्थं च आहारं प्रति ध्यानं दातुं अवदत् , अवकाशदिनेषु अतिभोजनेन उत्पद्यमानं पाचनतन्त्रस्य समस्यां परिहरितुं। "अवकाशदिनेषु कदापि वैद्यं द्रष्टुं शक्नुवन् एतावत् सुविधाजनकं भवति, औषधं सफलतया प्राप्त्वा झाङ्गमहोदयः "अवकाशरहितस्य चिकित्सालये" प्रशंसाम् अकरोत् ।


बीजिंगषष्ठचिकित्सालये तंत्रिकाविज्ञानविभागस्य उपमुख्यचिकित्सकः हे जिन्ताओ चिकित्सालये रोगिणां निदानं चिकित्सां च करोति । फङ्ग फी द्वारा चित्रितम्

३० वर्षीयायाः कार्यालयस्य कर्मचारिणः सुश्री लियू इत्यस्याः अद्यैव माइग्रेनस्य लक्षणं जातम् "वामकर्णस्य पृष्ठतः, सम्पूर्णस्य वामस्य शिरस्य च वेदना अस्ति, प्रातःकाले सा हे जिन्ताओ इत्यस्य कार्यालयम् आगता , अस्पतालस्य न्यूरोलॉजी विभागस्य उपमुख्यचिकित्सकः चिकित्सालयस्य भ्रमणम्। "भवतः ओक्सिपिटल न्यूरल्जिया भवितुम् अर्हति।" पङ्क्तिस्थापनस्य आवश्यकता नास्ति, तथा च लियूमहोदयायाः परीक्षाफलं प्राप्तुं कुलम् २० निमेषाः भवन्ति ।

"भवतः ओक्सीपिटल न्यूरलजिया परिधीय मृदु ऊतकसंपीडनस्य कारणेन भवति। चिन्ता मा कुरुत, स्थितिः गम्भीरा नास्ति।" सङ्गणकानां, मोबाईलफोनानां च। सः जिन्ताओ लियू महोदयायाः कृते तंत्रिका-पोषण-विटामिनं निर्धारितवान् । यतः रोगी कार्ये व्यस्तः अस्ति, तस्याः सततं शारीरिकचिकित्सायाः वा एक्यूपंक्चर-चिकित्सायाः वा समयः नास्ति, अतः लक्षणानाम् उपशमनार्थं, मोबाईल-सङ्गणकानां च उपयोगस्य दीर्घकालं नियन्त्रयितुं प्रतिदिनं चिकित्सा-गर्भाशय-कालरस्य उपयोगं कर्तुं वैद्यः अनुशंसितवान्

प्रायः ७:३० वादने चिकित्सालयस्य आन्तरिकरोगीभवनस्य चतुर्थतलस्य शल्यचिकित्सालये शल्यक्रियाकर्क्कटविज्ञानस्य निदेशकः आन् यी पालीतः पूर्वं गोलानि चालयति स्म शयने ३ स्थितः रोगी ८३ वर्षीयः पुरुषः अस्ति यः अधुना एव राष्ट्रियदिवसस्य अवकाशकाले न्यूनगुदाकर्क्कटस्य कृते लेप्रोस्कोपिक् गुदासंरक्षणशल्यक्रियां कृतवान्। अन् यी इत्यनेन वृद्धस्य शारीरिकपरीक्षायाः सावधानीपूर्वकं परीक्षणं कृत्वा विविधपरीक्षाणां परिणामाः, शल्यक्रियायाः स्तम्भस्य स्थितिः च परीक्षिता "त्वं सम्यक् स्वस्थः असि! त्वं न्यूनाधिकं भोजनं खादितुम् आग्रहं करोषि, यदा च भवतः किमपि कार्यं नास्ति तदा अधिकानि कार्याणि कर्तुं आग्रहः करणीयः!"

जीवनस्य गतिः द्रुततरं द्रुततरं भवति, जनाः च व्यस्ताः भवन्ति, परन्तु चिकित्साविधिः किमपि यत् विलम्बं कर्तुं न शक्यते । नगरस्य षष्ठे चिकित्सालये “अवकाशरहितं चिकित्सालयं” निर्मितम् अस्ति, यत् नगरस्य चिकित्सासंस्थानां चिकित्सासेवासु सुधारं कुर्वन्तः रोगिणां चिकित्साअनुभवं च सुदृढं कुर्वन्तः सूक्ष्मविश्वः अस्ति अन्तिमेषु वर्षेषु अधिकाधिकाः चिकित्सालयाः संसाधनविनियोगस्य अनुकूलनं कुर्वन्ति, चिकित्सासेवानां व्याप्तेः विस्तारं च कुर्वन्ति, येन नागरिकानां कृते चिकित्साचिकित्सा अधिका सुलभा कार्यक्षमता च भवति

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाताः सूर्य लेकी, फाङ्ग फी

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया