समाचारं

केचन जनाः गृहाणि विक्रयन्ति तथा च जेड-स्टॉक-व्यापार-दलाली-संशोधन-प्रतिवेदनम् : एषः प्रकारः स्टॉकः वृषभ-विपण्यस्य प्रारम्भिक-पदे प्रथमः लाभार्थी भवति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com finance इत्यस्य "investment observation" इत्यनेन निर्मितम्

अधुना चीनदेशस्य सम्पत्तिः सर्वत्र विस्फोटितवती, ए-शेयरेषु च महाकाव्यात्मकः उदयः अभवत् । विपण्यं उष्णं जातं ततः परं निवेशकाः अपि विपण्यां प्रविष्टुं त्वरितवन्तः शङ्घाई-स्टॉक-एक्सचेंज-व्यवस्था किञ्चित्कालं यावत् न्यूनीभूता आसीत्, तथा च प्रतिभूति-संस्थानां खातानां उद्घाटनस्य संख्या अपि वर्धिता

अन्तर्जालस्य उपरि बहवः विशेषज्ञाः "वृषभविपण्यम् आगच्छति" इति उद्घोषयन्ति एव, "यदि भवन्तः अनुमानं न कुर्वन्ति तर्हि भवन्तः १० कोटिं त्यक्तवन्तः इव अनुभूयन्ते, गृहविक्रयणं कुर्वन्तः जनाः अपि सन्ति" इति। land, and jade to speculate in stocks इति भाति यत् सर्वे एतत् सम्भाव्यं धनवृद्धेः अवसरान् त्यक्तुं न इच्छन्ति।

अस्मिन् क्षणे जनाः यस्य विषयस्य विषये सर्वाधिकं चिन्तिताः सन्ति सः अस्ति "इदं वृषभविपण्यं कियत्कालं यावत् स्थातुं शक्नोति?"

01. एतत् वृषभविपण्यं कियत्कालं यावत् स्थास्यति ?

दक्षिणपश्चिमप्रतिभूतिसंशोधनप्रतिवेदनानुसारं वर्तमानस्य ए-शेयर-बाजारः २०१४ तमस्य वर्षस्य जुलै-मासस्य किञ्चित् तुलनीयः अस्ति । सर्वप्रथमं २०१४ तमस्य वर्षस्य जुलै-मासस्य २०२४ तमस्य वर्षस्य सेप्टेम्बर-मासस्य च पूर्वं ए-शेयर्स्-मध्ये एकः सुधारः अभवत् यः प्रायः वर्षत्रयं यावत् अभवत् । द्वितीयं, विपण्यां निरन्तरं सुधारस्य पृष्ठतः कारणानि तुल्यकालिकरूपेण समानानि सन्ति, यत्र स्थावरजङ्गमस्य सक्रियदमनेन, अतिक्षमतायाः च कारणेन आनिताः आर्थिकसमायोजनाः सन्ति अन्ते, बाजारस्य आरम्भस्य कारणानि अपि समानानि सन्ति: एप्रिल-जून-मासेषु २०१४ तमे वर्षे क्रमशः लक्षित-आरक्षित-आवश्यकता-अनुपात-कटनौ, तथा च केन्द्रीय-बैङ्केन जुलै-मासे पुष्टिः कृता यत् सः चीन-विकास-बैङ्काय १ खरब-युआन्-रूप्यकाणां पीएसएल-प्रदानं करिष्यति, यत्... सर्वे सामाजिकमाङ्गं उत्तेजितुं प्रबन्धननीतीनां प्रवृत्तिं सूचयन्ति .

साउथवेस्ट सिक्योरिटीज इत्यनेन उक्तं यत् मे १९९९, जुलै २००५, जनवरी २००९, जुलै २०१४, फरवरी २०१९ च इत्येतयोः समानस्तरस्य तलस्य समीक्षां कृत्वा प्रथमचरणस्य धनसङ्ग्रहविपण्यस्य शक्तिं गणयित्वा ज्ञातं यत् ए-शेयराः सकारात्मकाः we बृहत् विपण्यस्य प्रथमपदे सन्ति पूर्वकालस्य तुलने सेप्टेम्बरमासस्य अन्ते अद्यापि अधिकव्याख्यायाः स्थानं वर्तते।

हुआफु सिक्योरिटीजस्य शोधप्रतिवेदनानुसारं वर्तमाननीतीनां विपण्यां वर्धनप्रभावं द्रष्टुं चीन-जापानयोः चतुर्णां वृषभविपण्यानां नीतीनां आर्थिकसूचकानां च क्षैतिजतुलना कृता

हुआफु सिक्योरिटीज इत्यनेन उक्तं यत्, जापानस्य सदृशं मम देशः अपि नीतिपक्षे अतीव सकारात्मकं प्रतिक्रियां दत्तवान् तस्मिन् एव काले मम देशस्य वर्तमानः आर्थिकवृद्धिः १९९० तमे वर्षे जापानस्य सदृशः अस्ति, परन्तु १९९० तः 2003. वर्तमाननगरीकरणस्य दरः 1990 तमे दशके जापानदेशस्य अपेक्षया न्यूनः अस्ति, यत् प्लस् अस्ति। तस्मिन् एव काले मम देशस्य वर्तमानजनसंख्यायाः नकारात्मकवृद्धिः आरब्धा, एषा स्थूलस्थितिः जापानदेशस्य अपेक्षया किञ्चित् दुर्बलः अस्ति ।

तस्मिन् वर्षे जापानदेशः समाननीतिभिः उत्तेजितः इति विचार्य चतुर्णां वृषभविपण्येषु न्यूनातिन्यूनं ३४% वृद्धिः अभवत्, वृद्धिः च ६ मासाधिकं यावत् अभवत्, यत्र दीर्घतमः १८ मासाः यावत् दीर्घः अभवत् हुआफू सिक्योरिटीज इत्यस्य मतं यत् वर्तमानस्य ए-शेयर-वृषभ-विपण्यस्य समाप्तिः दूरम् अस्ति दीर्घतरः कालः ।

गुओजिन् सिक्योरिटीज इत्यस्य शोधप्रतिवेदने मन्यते यत् मार्केट्-स्थितेः एषः दौरः "विपर्ययः" न तु "पुनःप्रत्यावर्तनः" भवितुम् अर्हति, प्रायः एकचतुर्थांशं यावत् स्थास्यति च

02. वृषभविपण्यस्य प्रारम्भिकपदेषु एषः प्रकारः स्टॉकः प्रथमः लाभार्थी भवति ।

दातोङ्ग सिक्योरिटीज इत्यस्य शोधप्रतिवेदनानुसारं पूर्ववर्तीनां वृषभबाजाराणां समीक्षायां ज्ञातं यत् बाजारस्य प्रारम्भिकपदेषु अत्यन्तं लोचनानां नीतिलाभांशक्षेत्राणां च अधिकस्पष्टलाभाः आसन् तेषु गैर-बैङ्कवित्तस्य उच्चलोचना भवति तथा च प्रायः वृषभविपण्यस्य प्रारम्भिकपदेषु प्रथमलाभार्थी भवति तदतिरिक्तं नीतीनां एषः दौरः प्रत्यक्षतया गृहेषु उपभोगं लक्ष्यं करोति, तथा च बृहत् उपभोगः प्रत्यक्षलाभार्थीक्षेत्रं जातः अस्ति तथा च अस्ति निरन्तरं लाभं प्राप्स्यति इति अपेक्षा अस्ति। विपण्यस्य मध्यावधिषु वृद्धि-सञ्चयस्य निरन्तरनीति-अवकाशानां च विषये प्रवृत्तिः आशावादी अस्ति । तेषु ऐतिहासिकवृषभविपण्यस्य मध्ये विकासस्य भण्डारः अधिकतया विपण्यं अतिक्रान्तवान्; मध्यावधिषु वृद्धिः स्पष्टा भवति तदतिरिक्तं घटनाभिः प्रेरितस्य विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च अवधारणायां ध्यानं दातुं शक्यते। विपण्यस्य उत्तरपदे मुख्यरेखा दुर्बलं भवति निवेशकाः विपण्यजोखिमेषु अधिकं ध्यानं दत्त्वा सम्पत्तिविनियोगस्य विविधतां वर्धयन्तु इति अनुशंसितम्।

गैलेक्सी सिक्योरिटीज इत्यस्य मतं यत्, प्रथमं, उपभोगस्य वृद्धेः च विषये आशावादी अस्ति यत् प्रारम्भिकपदे अतिविक्रयणं कृतम् आसीत्, मूल्याङ्कनं न्यूनं च आसीत् तेषु उपभोक्तृक्षेत्रं चतुर्थे त्रैमासिके उपभोगप्रवर्धकनीतिभिः "पुराण-नवीन"-नीतिभिः च लाभं प्राप्नुयात् । द्वितीयं, अधिकानुकूलनीतिभिः सह वित्तीय-अचल-सम्पत्-क्षेत्रेषु आशावादीः भवन्तु । एकतः वित्तीयक्षेत्रं २४ सितम्बर् दिनाङ्के केन्द्रीयबैङ्केन निर्मितानाम् नूतनानां मौद्रिकनीतिसाधनानाम् लाभं प्राप्स्यति इति अपेक्षा अस्ति अपरतः भविष्ये वित्तं विलयस्य अधिग्रहणस्य च पुनर्गठनस्य च प्रमुखक्षेत्रम् अस्ति। पोलिट्ब्यूरो-समागमस्य अनन्तरं स्थावरजङ्गमनीतयः अधिकं अनुकूलिताः, येन अचलसम्पत्विपण्यं पतनं त्यक्त्वा पुनः उत्थानं कर्तुं प्रेरयिष्यति इति अपेक्षा अस्ति तृतीयम्, सशक्त-हेजिंग-संपत्ति-युक्तानां लाभांश-समूहानां विषये आशावादीं भवन्तु, स्थूल-आर्थिक-आँकडा-प्रवृत्तेः सुधारात् पूर्वं तथा च अमेरिकी-निर्वाचनस्य परिणामानां प्रकाशनात् पूर्वं, निवेशकानां जोखिम-अभिलाषः समग्रतया न्यूनः एव तिष्ठति इति अपेक्षा अस्ति, अतः ते उच्च-निवेशं निरन्तरं करिष्यन्ति | -लाभांश लाभांश स्टॉक।

साउथवेस्ट सिक्योरिटीज इत्यस्य मतं यत् २४ सितम्बर् तः ३० सितम्बर् पर्यन्तं विभिन्नानां उद्योगानां उदयपतनयोः आधारेण तथा च ३० सितम्बर् दिनाङ्के प्रत्येकस्य उद्योगस्य आरएसआई इत्यस्य आधारेण "अपेक्षया न्यूनवृद्धिः" + "अपेक्षया न्यून आरएसआई" उपयोगितानां, बङ्कानां विषये ध्यानं दातुं अनुशंसितम् अस्ति , अङ्गारः, पेट्रोलियमः, पेट्रोकेमिकलः च प्लेट्।

सन्दर्भाः : १.

"भवतः प्रतिवेशिभ्यः शिक्षन्तु : एतत् ए-शेयर-वृषभ-विपण्यं कियत्कालं यावत् स्थास्यति?" 》, हुआफु प्रतिभूति

"वर्तमान ए-शेयर्स् विषये अद्यतनदृश्यानि", साउथवेस्ट सिक्योरिटीज

"ए-शेयरं कथं करणीयम्: मार्केट् लयम् - ए-शेयर-बाजारस्य व्याख्या विश्लेषणं च", datong securities

"अक्टोबर ए-शेयर रणनीति: मध्य-कैप-वृद्ध्यर्थं प्रमुख-अनुशंसाः", चीन-अन्तर्राष्ट्रीय-वित्त-प्रतिभूतिः

"२०२४ तमस्य वर्षस्य चतुर्थत्रिमासे ए-शेयरनिवेशस्य दृष्टिकोणः: समन्विताः नीतिप्रयत्नाः तथा च बाजारस्य अपेक्षासु सुधारः", गैलेक्सी सिक्योरिटीजः