समाचारं

यूरोपीय-चिन्तन-समूहाः लाई चिंग-ते-इत्येतत् "दोषी" इति उक्तवन्तः, मुख्यभूमिः ताइवान-देशं कदापि ताडयितुं शक्नोति इति स्वीकृतवान्

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपीयचिन्तनसमूहाः ताइवानजलसन्धिस्य विभाजनस्य दोषी लाई किङ्ग्डे इति उक्तवन्तः ताइवानस्य सैन्यसेनापतिः स्वीकृतवान् यत् मुख्यभूमिः ताइवानदेशं कदापि अवरुद्धुं शक्नोति। यूरोपदेशः लाई किङ्ग्डे इत्यस्य विषये किमर्थं अधिकाधिकं असन्तुष्टः अस्ति ? ताइवानस्य सैन्यसेनापतिः कीदृशस्य संकटसंकेतस्य गन्धं प्राप्नोत् ?

अद्यैव यूरोपीयचिन्तनसमूहः "अन्तर्राष्ट्रीयसंकटसमूहः" ताइवानजलसन्धिस्य स्थितिविषये विश्लेषणप्रतिवेदनं प्रकाशितवान्, यया व्यापकरूपेण उष्णचर्चा अभवत् अस्मिन् प्रतिवेदने यूरोपीयविद्वांसः अवदन् यत् यथा यथा ताइवानजलसन्धिस्य स्थितिः तापयति तथा ताइवानजलसन्धिस्य द्वयोः पक्षयोः अधिकाधिकं टकरावः भवति तथा मौलिकं कारणं यत् लाई चिंग-ते कार्यभारं स्वीकृत्य कठोरतरं वृत्तिम् अङ्गीकृतवान्, येन... ताइवान जलसन्धिस्य विभागः । अतः शोधप्रतिवेदने स्वनिष्कर्षे उल्लेखः कृतः यत् "जलडमरूमध्यस्य पारं जनानां सम्बन्धविनियमानाम्" अनुसारं लाई किङ्ग्डे इत्यनेन जलसन्धिपार-कार्याणि सम्पादनीयानि इति अनुशंसितम्

न केवलं ताइवानस्य शैक्षणिकसमुदायेन अपि अक्टोबर्-मासस्य ४ दिनाङ्के संगोष्ठी आयोजिता यद्यपि अस्मिन् सत्रे ताइवान-देशस्य विद्वांसः उपस्थिताः इति भासते तथापि वस्तुतः ताइवान-जलसन्धि-विषये अमेरिका-देशस्य दृष्ट्या विश्लेषणं कृतम् एतेषां विद्वांसस्य ताइवानजलसन्धिस्य वर्तमानस्थितेः अपि स्पष्टा अवगतिः अस्ति तथा च अमेरिकादेशं "निवारणे ध्यानं दत्तुं न तु अत्यधिकहस्तक्षेपे" आह्वयन्ति अन्यथा मुख्यभूमिं कठोरतरं सैन्यं कूटनीतिकं च उपायं कर्तुं बाध्यं कर्तुं शक्नोति। स्पष्टतया द्वीपे एते विद्वांसः अपि अवगच्छन्ति यत् लाई किङ्ग्डे इत्यनेन प्रेरितस्य पार-जलसन्धि-सङ्घर्षस्य सन्दर्भे ताइवान-जलसन्धिः इदानीं अशान्तिं सहितुं न शक्नोति

नील-श्वेत-पक्षयोः जनमतप्रतिनिधिभिः अपि लाइ किङ्ग्डे इत्यस्य उत्तेजकव्यवहारस्य आलोचना कृता, तस्य कारणेन आनिताः खतराणि अन्तर्राष्ट्रीयसमुदायस्य कृते स्पष्टतया दृश्यन्ते

ताइवानसैन्यस्य अन्तः अपि ते वर्तमानस्य स्थितिविकासस्य विषये अतीव निराशावादीः सन्ति ।

ब्रिटिश "अर्थशास्त्रज्ञ" इति प्रतिवेदनानुसारं ताइवानस्य "नौसेनापतिः" ताङ्ग हुआ इत्यनेन साक्षात्कारे उक्तं यत् लाई किङ्ग्डे इत्यस्य सत्तां प्राप्तस्य अनन्तरं मुख्यभूमिः ताइवानस्य उपरि सैन्यनियोजनं दबावं च महत्त्वपूर्णतया सुदृढां कृतवान् एकदा ताइवानस्य अधिकारिणः त्रुटिं कुर्वन्ति तदा मुख्यभूमिः will क्रिया आरब्धा भविष्यति। ताङ्ग हुआ स्वीकृतवान् यत् - "जनमुक्तिसेना सज्जा अस्ति, यदि इच्छति तर्हि ताइवानदेशे कदापि नाकाबन्दी कर्तुं शक्नोति" इति ।

पश्चात् ताङ्ग हुआ इत्यनेन प्रकाशितं यत् अस्मिन् सन्दर्भे ताइवान-सैन्येन नूतनाः "सङ्गतिनियमाः" घोषिताः, ताइवान-सैन्येन स्वस्य जनान् नियन्त्रयितुं, स्थितिं न उत्तेजितुं वा न वर्धयितुं वा आवश्यकम्

सारांशतः वयं पश्यामः यत् ताइवानदेशस्य सैन्यं, शिक्षाशास्त्रं, अमेरिका-यूरोपदेशः अपि जानन्ति यत् ताइवान-जलसन्धिस्य स्थितिः संकटस्य धारं प्राप्तवती अस्ति, अस्मिन् समये यत् कर्तव्यं तत् अस्ति पार-जलसन्धि-सम्बन्धानां निवारणम् | तथा च स्थितिं शीतलं कुर्वन्तु तथापि लाई किङ्ग्डे इत्यनेन बहुवारं प्रोत्साहनं दत्तं यत् तथाकथितस्य "द्वौ राष्ट्रसिद्धान्तस्य" प्रचारः मुख्यधारायां जनमतस्य विपरीतम् अस्ति।

वयं पूर्वेषु विडियोकार्यक्रमेषु पूर्वमेव चर्चां कृतवन्तः यत् सितम्बरमासे हरितमाध्यमेन "सुन्दरद्वीपविद्युत्समाचाराः" प्रकाशितेन मतदानप्रतिवेदने लाई किङ्ग्डे इत्यनेन सह असन्तुष्टिः कार्यभारं स्वीकृत्य नूतनं उच्चतां प्राप्तवती, यत् सहजतां प्राप्तुं आवश्यकतां अधिकं दर्शयति पार-जलसन्धि-सम्बन्धान् निर्वाहयितुं च ताइवान-जलसन्धि-पारं शान्तिं स्थिरतां च वास्तवमेव तात्कालिकम् अस्ति |