शाओयांग नम्बर ६ मध्यविद्यालये "स्वागत राष्ट्रीय दिवस" देशभक्ति शिक्षा अभ्यास क्रियाकलाप आयोजित
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रेड नेट मोमेंट न्यूज, अक्टूबर ३(संवाददाता ताङ्ग ज़िवेई, चेन् ज़ियाओनिङ्ग, झाङ्ग ज़िंग्क्सिङ्ग) ३० सितम्बर् दिनाङ्के प्रातःकाले शाओयांग् नम्बर ६ मध्यविद्यालये "राष्ट्रीयदिवसस्य स्वागतम्" इति विषयेण देशभक्तिशिक्षाअभ्यासक्रियाकलापः सफलतया आयोजितः
यथा यथा भव्यं राष्ट्रगीतं ध्वन्यते स्म तथा तथा पञ्चतारकीयः रक्तध्वजः शनैः शनैः उत्थितः, सर्वे शिक्षकाः छात्राः च विस्मयेन स्थित्वा राष्ट्रध्वजस्य प्रति ध्यानं दत्तवन्तः।
विद्यालयस्य दलसमितेः सचिवः हू वेइवेन् इत्यनेन शाओयाङ्ग-क्रमाङ्क-६ मध्यविद्यालयस्य लाल-विद्यालय-इतिहासस्य समीक्षा कृता, तथा च ६ क्रमाङ्क-मध्यविद्यालयस्य जनानां पीढीनां समीक्षा कृता, ये विकासस्य समये उज्ज्वलं, देशभक्तिं, देशस्य सेवां च कर्तुं सफलाः अभवन् विद्यालयस्य । सः सर्वेभ्यः छात्रेभ्यः अवदत् यत् देशभक्तिः सर्वोच्चः गुणः, देशस्य सेवा च महती सफलता अस्ति। सः षष्ठमध्यविद्यालयस्य सर्वेषां जनानां कृते अपि अपेक्षाः उत्थापितवान् यत् तेषां महत्त्वाकांक्षा भवितुमर्हति, तेषां व्यायामं प्रेम्णा दृढं आधारं स्थापयितव्यम्; ज्ञानं अन्वेष्टुं विशालं जगत् दर्शने च कुशलाः भवन्तु। चीनीस्वप्नस्य साकारीकरणाय ऐतिहासिकरिलेदौडस्य सर्वोत्तमः खिलाडी भवतु।
अस्य "स्वागतराष्ट्रीयदिवसस्य" देशभक्तिशिक्षाअभ्यासक्रियाकलापस्य माध्यमेन, विद्यालयेन सम्पूर्णे विद्यालये एकं सशक्तं देशभक्तिवातावरणं निर्मितम् अस्ति तथा च चीनीयराष्ट्रस्य महान् कायाकल्पस्य साकारीकरणस्य चीनीयस्वप्ने स्वस्य व्यक्तिगतं आदर्शं साधनानि एकीकृत्य प्रोत्साहितम् , देशभक्तेः अभ्यासः व्यावहारिककर्मभिः सह, कालयोग्यं यौवनस्य अध्यायं च लिखत।