भवतः अङ्गुलीयपुटे "सौन्दर्य-उद्योगः" नूतन-प्रवृत्तेः स्वागतं करोति
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अङ्गुलीय-अग्रभागे सौन्दर्य-उद्योगः" इति प्रसिद्धः मैनीक्योर् महिला-उपभोक्तृभिः सर्वदा एव अनुकूलः अस्ति । तथ्याङ्कानि दर्शयन्ति यत् मम देशस्य नखकला-उद्योगस्य विपण्य-आकारः निरन्तरं वर्धमानः अस्ति, २०२७ तमे वर्षे २६६.२ अरब-युआन्-पर्यन्तं भवितुं शक्नोति इति अपेक्षा अस्ति ।
सम्प्रति पारम्परिक-मैनीक्योर्-इत्यत्र नेल-सलोने ट्रिमिंग्, पॉलिशिंग्, कलरिंग्, बेकिंग् इत्यादीनि पदानि आवश्यकानि भवन्ति, यत् न केवलं समयग्राहकं भवति, अपितु हस्तचलित-सञ्चालने अपि बहुधा निर्भरं भवति पारम्परिक-हैनिकर-सम्बद्धानां तुलने, धारण-हस्त-निर्माणं, मैनीक्योर-प्रकारत्वेन, व्यस्त-युवा-उपभोक्तृसमूहैः स्वीकृतं भवितुं आरब्धम् अस्ति यतोहि एतत् कदापि, कुत्रापि धारयितुं शक्यते, विविधाः शैल्याः सन्ति, अनुकूलमूल्यानि च सन्ति
"इदं कवचम् अतीव श्वेतम् अस्ति तथा च त्वचावर्णस्य महत्त्वं नास्ति। अहं तान् क्रयणपूर्वं प्रभावं द्रष्टुं प्रयत्नेन करिष्यामि color 'dream wedding' इत्यनेन लॉटरी प्राप्ता, यूरोपीयशैल्याः परिपूर्णा अस्ति "...ई-कॉमर्स मञ्चस्य लाइव प्रसारणकक्षे, सुलभाः कवचाः सन्ति उपभोक्तृषु अतीव लोकप्रियः स्थले अन्धपेटी उद्घाटनस्य।
कवचधारणं “उष्णम्” भवति ।
अफलाइन-भण्डारं गत्वा ई-वाणिज्य-मञ्चान् ब्राउज् कृत्वा संवाददाता ज्ञातवान् यत् अद्वितीयकौशलयुक्ताः कवच-व्यापारिणः अनुकूलित-कवच-माडलं, बक्सा-युक्त-यांत्रिक-कवचम्, हस्तनिर्मित-कवचम् इत्यादीनि प्रारब्धवन्तः उपभोक्तारः स्वस्य आवश्यकतानुसारं चयनं कर्तुं शक्नुवन्ति युआन् तः शतं युआन् यावत् ।
झेन्झेन् एकः वस्त्रवितरणमाडलः अस्ति, "यतो हि प्रत्येकस्य वस्त्रसमूहस्य भिन्ना शैली भवति, अतः उत्तमाः फोटो इफेक्ट्स् अनुसरणार्थं अहं परिधानस्य भागरूपेण मैनीक्योरं प्रदर्शयितुम् इच्छामि। नखधारणं सुलभं द्रुतं च अस्ति। मम अस्ति मम सत्सहभागी भवतु।
कवचं धारयति इति एकस्य ऑनलाइन-भण्डारस्य स्वामिना पत्रकारैः उक्तं यत् सा गतवर्षे एव कवच-धारणस्य लाइव-प्रसारणं आरब्धवती यत् सा प्रायः अवकाशदिनात् पूर्वं लघु-विक्रय-शिखरं प्राप्नोति प्रति लाइव प्रसारणं प्रायः द्वौ डॉलरौ।
संवाददाता ज्ञातवान् यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे "what's worth buying" इति मञ्चे "wearing armor" इति कीवर्डसम्बद्धानां उत्पादानाम् विक्रयः वर्षे वर्षे २५.५३% वर्धितः सौन्दर्य-उद्योगस्य प्रमुखः याङ्ग ज़ुएजी इत्यनेन उक्तं यत् उपवर्गत्वेन धारणीयनखानां उपयोक्तृमाङ्गं तुल्यकालिकरूपेण स्थिरं भवति । अन्तिमेषु वर्षेषु अनेके प्रासंगिकव्यापाराः सामाजिकमञ्चान् ई-वाणिज्यमञ्चान् च सक्रियरूपेण नियोजितवन्तः सामान्यग्राहकाः धारणीयकवचविपण्ये अधिकं ध्यानं दत्तवन्तः, तस्य तुल्यकालिकरूपेण किफायतीमूल्यानि च नूतनान् उपयोक्तृन् सहजतया आकर्षयितुं शक्नुवन्ति यत् ते तस्य प्रयोगं कर्तुं शक्नुवन्ति तदतिरिक्तं, धारणीयकवचस्य गुणवत्ता, स्थायित्वं च अन्तिमेषु वर्षेषु महत्त्वपूर्णतया वर्धिता अस्ति, तस्मिन् एव काले, डिजाइनेन अधिकविविधतायाः, व्यक्तिगतीकरणस्य च प्रवृत्तिः अपि दर्शिता, यत् उपभोक्तृणां सौन्दर्यस्य, सुविधायाः, समयस्य रक्षणस्य च आवश्यकतासु उत्तमं सन्तुलनं करोति .
ई-वाणिज्यम् विक्रयं वर्धयति
उपभोक्तृ-उत्साहस्य उदयेन धारणीय-कवच-उद्योगः अपि नियमितमार्गे आगतवान् । अस्मिन् वर्षे जूनमासस्य २८ दिनाङ्के जियाङ्गसु-प्रान्तस्य लियान्युङ्गङ्ग-नगरस्य डोन्घाई-मण्डले हस्त-धारण-नखानां समूह-मानकानां विषये पत्रकारसम्मेलनं कृतम्, यत्र धारण-नख-उद्योगस्य मूल्याङ्कनार्थं स्पष्टं मार्गदर्शनं प्रदत्तम् देशस्य बृहत्तमेषु हस्तनिर्मितकवचविपण्येषु अन्यतमः इति नाम्ना डोन्घाई-नगरस्य हस्तनिर्मितकवचस्य उत्पादनं २०२३ तमे वर्षे १० कोटियुग्मात् अधिकं भविष्यति, यत् देशस्य कुल-उत्पादनस्य ७०% अधिकं भागं भवति, विक्रयः ३ अरब-युआन्-पर्यन्तं भवति, तस्य उत्पादाः यूरोपदेशं प्रति निर्यातिताः भवन्ति तथा संयुक्तराज्यसंस्था। तेषु सीमापारं ई-वाणिज्यद्वारा बहवः उत्पादाः वैश्विकरूपेण गतवन्तः ।
जियाङ्गसु हेयरड्रेसिंग् एण्ड् ब्यूटी एसोसिएशन् इत्यस्य नेल आर्ट प्रोफेशनल् कमेटी इत्यस्य निदेशकः शेन् ज़िंग्जुआन् इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् नेलशैल्याः क्रमिकविविधतायाः कारणात् नेलपॉलिशं क्रीणन्तः जनाः अपि बृहत्तराः अभवन्, तथा च... मुख्य उपभोक्तृसमूहः १८-३० वर्षेषु केन्द्रितः अस्ति । अस्मिन् आयुवर्गे महिलाग्राहकाः फैशनप्रवृत्तिषु अधिकं संवेदनशीलाः सन्ति, व्यक्तिगतकरणं विविधतां च अनुसृत्य नूतनानां सौन्दर्यपद्धतीनां प्रयोगं कर्तुं अधिकं इच्छन्ति
शेन् ज़िंग्जुआन् इत्यस्य मतं यत् सुविधाजनकः शॉपिंग-अनुभवः, उपयोक्तृसमीक्षाः च wear a ऑनलाइन-चैनलस्य लोकप्रियतायाः कारणानि अभवन् । उपभोक्तारः ई-वाणिज्य-मञ्चस्य माध्यमेन कदापि कुत्रापि धारणीय-कवचं ब्राउज् कृत्वा क्रेतुं शक्नुवन्ति, समयेन स्थानेन च प्रतिबन्धं विना, समयस्य ऊर्जायाः च रक्षणं कर्तुं शक्नुवन्ति ई-वाणिज्य-मञ्चेषु उपयोक्तृमूल्यांकनं तथा आदेश-पोस्टिंग् कार्याणि उपभोक्तृभ्यः उत्पादेषु अन्यक्रेतृणां वास्तविकप्रतिक्रियाम् अवगन्तुं शक्नुवन्ति, यत्र गुणवत्ता, शैली, धारणप्रभावः इत्यादिषु मूल्याङ्कनं भवति, यत् उपभोक्तृभ्यः अधिकसटीकक्रयणनिर्णयेषु सहायकं भवति
न्यूनमूल्यं सस्तो इति न भवति
सम्प्रति नखधारणस्य विक्रयमूल्यं मूलतः अफलाइन-मैनीक्योरस्य मूल्यात् न्यूनम् अस्ति मूल्यम्". " लेबल।
डोङ्हुआ विश्वविद्यालयस्य आगन्तुकप्रोफेसरः पान जुन् इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् धारणीयकवचस्य "कममूल्येन" स्पर्धा दीर्घकालीनविकासमार्गः नास्ति यद्यपि न्यूनमूल्येन धारणीयकवचः अल्पकाले एव उपभोक्तृन् आकर्षयितुं शक्नोति , दीर्घकालं यावत् एतादृशी न्यूनमूल्यप्रतिस्पर्धा धारणीयनखउद्योगस्य स्वस्थविकासं प्रभावितं करिष्यति। एकः फैशनयुक्तः सौन्दर्य-उत्पादः इति नाम्ना उपभोक्तृणां आकर्षणार्थं केवलं मूल्यस्य उपरि अवलम्बं न कृत्वा, धारण-नखानां गुणवत्तायां डिजाइनं च केन्द्रीक्रियताम् । अतः यद्यपि ई-वाणिज्य-मञ्चेषु धारणीय-कवचस्य मूल्यानि तुल्यकालिकरूपेण न्यूनानि सन्ति तथापि उपभोक्तृणां विश्वासं समर्थनं च प्राप्तुं तेषां गुणवत्तायाः, डिजाइनस्य च विषये ध्यानं दातव्यम्
"कवचधारणस्य लोकप्रियता उपभोगस्य अवनयनस्य अभिव्यक्तिः अस्ति वा" इति विषये वदन् पान जुन् इत्यनेन उक्तं यत् कवचधारणस्य लोकप्रियता पूर्णतया उपभोगस्य अवनयनस्य अभिव्यक्तिः नास्ति सः विश्लेषितवान् यत् यथा यथा जनानां जीवनस्य गतिः त्वरिता भवति तथा तथा अधिकाधिकाः जनाः सुविधाजनकं द्रुतं च सौन्दर्य-प्रसाधन-उत्पादानाम् अनुसरणं कर्तुं आरभन्ते, तथा च wear nail इति उत्पादेषु अन्यतमम् अस्ति यत् एतां माङ्गं पूरयति |. तदतिरिक्तं धारणीयनखानां डिजाइनं गुणवत्ता च उपभोक्तृणां अधिकं ध्यानं प्रेम च आकर्षितवती अतः धारणीयनखानां लोकप्रियता अपि जनानां सौन्दर्यस्य, फैशनस्य च अनुसरणं प्रतिबिम्बयति।
लेखकः झाङ्ग युगेगे
स्रोतः - उपभोक्तृदैनिकस्य आधिकारिकं मञ्चम्