2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रदर्शनी, प्रदर्शनं, मार्केट्, विसर्जनशीलं चलच्चित्रदर्शनं... राष्ट्रियदिवसस्य अवकाशस्य समये नव उद्घाटितः xisanqi brick kiln culture and art complex अत्यन्तं लोकप्रियः आसीत् 70 वर्षीयः अयं इष्टकाकारखाना अन्तर्जालसेलिब्रिटी चेक-इनरूपेण "परिवर्तितः" spot , नागरिकेभ्यः संस्कृतिस्य सृजनशीलतायाः च भोजं प्रस्तुत्य।
बिल्डिंग मटेरियल्स् सिटी वेस्ट् रोड् इत्यस्य दक्षिणदिशि स्थिते इष्टकाभट्टे गच्छन् ७० वर्षीयः अयं इष्टकाकारखानः उत्सववेषेण परिणतः अस्ति । मार्गस्य पार्श्वे सावधानीपूर्वकं स्थापितस्य "i love you china" इति चेक-इन-बिन्दुस्य सम्मुखे पर्यटकाः समये समये भिन्न-भिन्न-मुद्रासु छायाचित्रं गृह्णन्ति । "नव उद्घाटितः इष्टकाभट्टः अन्तर्जाल-प्रसिद्धानां कृते चेक-इन-स्थानं जातम् इति मया श्रुतम्। पूर्वं मम कदापि तत् अवलोकयितुं समयः नासीत्। अस्मिन् समये अहं केवलं अवकाशदिनानां लाभं गृहीत्वा मम बालकान् तस्य अनुभवाय नेतुम् अकरोम्। रक्तं हृदयम् -आकारस्य चेक-इन-स्थाने एतादृशं उत्सव-वातावरणं वर्तते, सुपर-सिनेमैटिकम् अस्ति ।
उद्यानस्य मध्ये ४० मीटर् ऊर्ध्वं चिमनी इष्टकाभट्टे एकं महत्त्वपूर्णं भवनम् इति वक्तुं शक्यते । चिमनीयाः बाह्यभित्तिः तलभागे १९५३ तः अद्यपर्यन्तं पुरातनस्य इष्टकाकारखानस्य पुरातनचित्रैः अलङ्कृतम् अस्ति । बृहत् चिमनीयाम् अन्तः एकं ब्रह्माण्डम् अपि अस्ति - अन्तः एकः विसर्जनशीलः चलचित्रदर्शन-अनुभवक्षेत्रः अस्ति आगन्तुकाः सोफे अर्ध-शयिताः सन्ति तथा च चिमनीयाः अन्तः भित्तिं उपरि पश्यन्ति यत् havoc in heaven, caleidoscope, and... अन्तरिक्षयात्रिकाः। "एतादृशं आश्चर्यम्। मया न अपेक्षितं यत् भवान् चिमनीयां चलच्चित्रं द्रष्टुं शक्नोति। इदं इव अस्ति यत् भवान् अकस्मात् आभासीजगति प्रविष्टवान्। दृश्यप्रभावः अतीव उत्तमः अस्ति! चलचित्रं पश्यन्।
कलाप्रदर्शनशालायां निरन्तरं मुक्तप्रदर्शनद्वयं अपि पर्यटकानां ध्यानं आकर्षयति । तेषु "kiln change·meet wukong again" इति प्रदर्शन्यां "havoc in heaven" इति कार्टुन् इत्यस्मिन् monkey king इत्यस्य निर्माता zhang guangyu इत्यस्य नव श्रृङ्खलाः, शताधिकाः कृतीः च प्रदर्शिताः सन्ति लिन् महोदयः प्रदर्शनीभवनं प्रविष्टमात्रेण सः हंसपीतवर्णीयं शीर्षं, व्याघ्रचर्मस्कर्टं, उज्ज्वलं रक्तं पतलूनं च धारयन् सन वुकोङ्गस्य क्लासिकप्रतिमा आकृष्टः अभवत् सः प्रत्येकस्य कार्यस्य पुरतः दीर्घकालं यावत् स्थगितवान् "एषः "havoc in heaven" इत्यस्य monkey king अस्ति यत् अहं बाल्ये एव दृष्टवान्, तथैव नेझा, ताइशाङ्ग लाओजुन् च... एतत् एतावत् शास्त्रीयम् अस्ति। मम बाल्यकालस्य स्मृतयः एतैः क्लासिकैः चित्रैः तत्क्षणमेव उद्दीपिताः भवन्ति।
सायं ५ वादने झुआन्याओ-नगरस्य क्षिंगहाई-रङ्गमण्डपस्य अन्तः बहिश्च दृश्यं अधिकाधिकं सजीवम् अभवत् । मञ्चस्य पुरतः विदूषकः बेलुनानि धारयति स्म, येन बहवः बालकाः आकर्षयन्ति स्म । "मम बेलुनानि प्राप्तुं सुलभम्। भवन्तः क्रीडां कर्तुं शक्नुवन्ति, प्राचीनकाव्यानि च पठितुं शक्नुवन्ति..." विदूषक-अभिनेतृणां अन्तरक्रियायाः अन्तर्गतं बालकाः हस्तौ क्षोभयन्ति स्म, प्रयासं कर्तुं उत्सुकाः च आसन्, लघुमुखेषु अपेक्षितं स्मितं भवति स्म। तस्मिन् एव काले गृहे एकः समूहस्य प्रदर्शनः प्रेक्षकाणां उत्साहं प्रज्वलितवान् वा सर्वे सङ्गीतजगति निमग्नाः उपविष्टाः वा स्थितवन्तः, केचन सङ्गीतस्य कृते डुलन्ति स्म, केचन एकत्र गायन्ति स्म
राष्ट्रियदिवसस्य समये इष्टकाभट्टे क्षिंगहाई-विपण्यस्य आरम्भः अपि अभवत्, पर्यटकाः स्थले एव कागद-कटनम् अपि शिक्षितुं शक्नुवन्ति .
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : शि युए
प्रक्रिया सम्पादक: u070