2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रमुखनीतीनां श्रृङ्खलायाः विमोचनानन्तरं ए-शेयर-विपण्यं सितम्बर्-मासस्य २४ दिनाङ्कात् २७ दिनाङ्कपर्यन्तं दृढतया पुनः उत्थापितवान् । ३० सितम्बर् अवकाशदिवसात् पूर्वं अन्तिमव्यापारदिवसः आसीत्, ए-शेयरस्य पूर्णदिवसस्य व्यापारस्य मात्रा २.६ खरब युआन् अधिकं अभवत् ।
शेयरबजारस्य लोकप्रियतायाः कारणेन व्यापारव्यवस्थायाः कृते अपि अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति पूर्वं २७ सितम्बर् दिनाङ्के प्रारम्भिकव्यापारे "विस्फोट"बाजारस्य कारणेन शङ्घाई-स्टॉक-एक्सचेंजस्य व्यापार-व्यवस्थायां "डाउनटाइम्" अभवत् 29 सितम्बर 2019 दिनाङ्के परीक्षायाः अनन्तरं ।शङ्घाई-स्टॉक-एक्सचेंजः पुनः अक्टोबर्-मासस्य ७ दिनाङ्के नेटवर्क-व्यापी-परीक्षणं करिष्यति ।
सीसीटीवी वित्तस्य अनुसारं शङ्घाई स्टॉक एक्सचेंजः ७ अक्टोबर् दिनाङ्के सिस्टम् स्टार्टअप कनेक्टिविटी परीक्षणस्य आयोजनं करिष्यति यत् प्रासंगिकसंस्थानां कृते स्टार्टअप सत्यापनार्थं कनेक्टिविटी परीक्षणस्य वातावरणं प्रदास्यति। तस्मिन् एव काले शेन्झेन्-स्टॉक-एक्सचेंजः अपि तस्मिन् एव दिने प्रासंगिकपरीक्षाः करिष्यति । संवाददाता शङ्घाई-स्टॉक-एक्सचेंजतः ज्ञातवान् यत् एषा परीक्षा अवकाशदिनानां अनन्तरं नियमितपरीक्षा अस्ति, परन्तु इदानीं दैनिकव्यवहारस्य परिमाणं २.५ खरब-युआन्-अधिकं भवति इति कारणेन विशेषतया महत्त्वपूर्णम् अस्ति
अवगम्यते यत् भागं गृह्णन्तः इकाइषु शङ्घाई-स्टॉक-एक्सचेंज-प्रौद्योगिकी-कम्पनी, शङ्घाई-स्टॉक-एक्सचेंज-सूचना-कम्पनी, प्रासंगिकाः कोर-संस्थाः, प्रतिभूति-संस्थाः, अन्य-वित्तीय-संस्थाः च सन्ति परीक्षणे प्रयुक्ताः प्रतिभूतिलेखाः, व्यापारिक-एककाः, निर्दिष्ट-व्यवहाराः इत्यादयः सर्वे ३० सितम्बर-दिनाङ्के विपण्यस्य बन्दीकरणानन्तरं उत्पादन-वातावरण-आँकडानां आधारेण भवन्ति, तथा च एकस्मिन् व्यापारदिने लेनदेनस्य अनुकरणं करिष्यन्ति तस्मिन् एव काले एतदपि वार्ता अस्ति यत् यथा यथा विपण्यव्यवहारस्य मात्रा वर्धते तथा तथा शङ्घाई-स्टॉक-एक्सचेंजः अपि उपकरणविस्तारस्य अध्ययनं कुर्वन् अस्ति, विशिष्टयोजना अपि चर्चायां वर्तते
३० सितम्बर् दिनाङ्के ए-शेयर-विपण्यस्य उष्णतायाः, व्यापार-मात्रायाः उल्लासस्य च कारणेन केषुचित् दलाली-एप्स्-मध्ये प्रातःकाले आंशिक-प्रवेशस्य, मन्द-व्यवहारस्य च अनुभवः अभवत् तस्य प्रतिक्रियारूपेण बहवः दलालीः अवदन् यत् तेषां व्यापाराय बैकअप साइट् सक्रियीकरणं कृतम् यत् बैकअप साइट् इत्यस्य संसाधनं कार्यक्षमता च वर्तमान आवश्यकतां पूरयितुं शक्नोति इति सुनिश्चितं भवति संवाददाता सम्बन्धितदलालस्य हस्तग्राहकसेवां बहुवारं आहूतवान्, परन्तु ते सर्वे व्यस्ताः आसन् ।
अवकाशदिनेषु हाङ्गकाङ्ग-नगरस्य भण्डारः वर्धते
अक्टोबर्-मासस्य २ दिनाङ्कात् अक्टोबर्-मासस्य ४ दिनाङ्कपर्यन्तं हाङ्गकाङ्ग-शेयर-बजारस्य तीव्रवृद्धिः अभवत्, यत्र हाङ्ग-सेङ्ग-सूचकाङ्कः ७.५९%, हाङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्कः १०% च वर्धितः
११ सितम्बर् दिनाङ्कात् आरभ्य हैङ्ग सेङ्ग् सूचकाङ्कः २८% अधिकेन पुनः उत्थितः अस्ति, वर्षे ३३.३७% वृद्धिः अभवत् । ज्ञातव्यं यत् अद्यतनस्य निरन्तरस्य उदयस्य अनन्तरं वर्षे हाङ्गकाङ्ग-शेयर-बजारस्य प्रदर्शनं विश्वस्य प्रमुखेषु सूचकाङ्केषु प्रथमस्थानं प्राप्तवान्, अमेरिकी-शेयर-जापानी-शेयर-आदिभ्यः अग्रे अनेकाः उद्योगस्य अन्तःस्थजनाः अवदन् यत् राष्ट्रदिवसस्य अवकाशकाले हाङ्गकाङ्ग-शेयर-बजारस्य उदयः निरन्तरं भवति, येन अवकाशस्य अनन्तरं ए-शेयर-विपण्यस्य प्रवृत्तिः वर्धयितुं शक्यते तदतिरिक्तं, ये सक्रिय-इक्विटी-निधिः, हाङ्गकाङ्ग-स्टॉक-विषय-निधिः च अधिकानि हाङ्गकाङ्ग-स्टॉक-आवंटनं कुर्वन्ति, ते राष्ट्रिय-दिवसस्य स्वर्ण-सप्ताहस्य समये हाङ्गकाङ्ग-शेयर-बाजारस्य सशक्त-प्रदर्शनस्य लाभं प्राप्नुयुः, कोषस्य शुद्ध-मूल्यं महत्त्वपूर्णतया पुनः उत्थापयितुं शक्नोति, कब्जां कर्तुं च शक्नोति प्रदर्शनक्रमाङ्कने अग्रणीस्थानं ।
अमेरिकी-शेयर-बाजारे सूचीकृताः चीनीय-अवधारणा-समूहाः अपि शुक्रवासरे 3.05% अधिकं बन्दः अभवत् यदि वयं 24 सितम्बर-दिनात् गणयामः, यस्मिन् दिने ए-शेयराः चीनीय-सम्पत्त्याः विस्फोटस्य नेतृत्वं कृतवन्तः, तर्हि सूचकाङ्कः has surged 39% in the last two weeks , २२५६ अंकैः अधिकम् ।
संस्थाः : भविष्ये चीनदेशस्य स्टॉक्स् मध्ये प्रायः ३०० अरब युआन् प्रवहितुं शक्नोति
अक्टोबर् ५ दिनाङ्के सीआईसीसी इत्यनेन एकं शोधप्रतिवेदनं प्रकाशितम् यत् अवकाशदिनेषु हाङ्गकाङ्ग-स्टॉक्स्, चीनीय-अवधारणा-स्टॉक्स् च निरन्तरं वर्धन्ते, निष्क्रिय-विदेशीय-पूञ्जी-प्रवाहः च त्वरितः अभवत्, परन्तु विद्यमान-पूञ्जी-अनुपातः व्यापार-निधिनां निश्चितः ओवरड्राफ्ट् नासीत् , तथा सक्रियविदेशीयपूञ्जीकारोबारः आसीत् प्रवाहः अस्ति, परन्तु स्केलः अद्यापि महत्त्वपूर्णः नास्ति सक्रियविदेशीयनिवेशस्य अनुवर्तनप्रवृत्तयः ध्यानस्य अर्हन्ति, परन्तु तस्य निरन्तरप्रवाहस्य अधिकनीतिभिः अधिकैः आशावादीभिः अपेक्षाभिः च चालितस्य आवश्यकता वर्तते। विशेषतः सक्रियः बाह्यपूञ्जीकारोबारः प्रवाहरूपेण परिणमति, परन्तु स्केलः अद्यापि महत्त्वपूर्णः नास्ति । सक्रियविदेशीयपूञ्जी ८०% भागं धारयति, यत् निष्क्रियनिधिभ्यः बहु बृहत् अस्ति, अतः दीर्घकालीनसंस्थागतनिवेशकानां अधिकं महत्त्वपूर्णं प्रतिनिधित्वं च अस्ति अस्मिन् सप्ताहे विदेशेषु सक्रियनिधिषु ए-शेयरेषु १९० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां प्रवाहः अभवत्, तथा च अमेरिकी-देशः $120 मिलियन हाङ्गकाङ्ग-स्टॉक्स् तथा एडीआर-मध्ये यद्यपि स्केलः न बृहत्, परन्तु जून-मासस्य अन्ते प्रथमवारं 65 सप्ताहाणां बहिर्वाहस्य अनन्तरं शुद्धप्रवाहरूपेण परिणतम् अस्ति। क्षेत्रीयरूपेण निधिः मुख्यतया चीनदेशे एशियायां च निवेशं करोति, यदा तु उदयमानविपण्येषु विश्वे च निवेशं कुर्वन्तः निधिः अद्यापि न प्रवाहितः । एतत् अस्माकं अनुमानेन सह सम्बद्धम् अस्ति यत् केचन सक्रियनिधयः स्वस्य न्यूनभारविनियोगं न्यूनीकर्तुं बाध्यन्ते येन अत्यधिकं न्यूनप्रदर्शनं न भवति यतः विपण्यं निरन्तरं वर्धते। सक्रियविदेशीयनिवेशस्य अनुवर्तनप्रवृत्तिः ध्यानस्य योग्या अस्ति, परन्तु तस्य निरन्तरप्रवाहस्य अधिकनीतिभिः अधिकैः आशावादीभिः अपेक्षाभिः च चालितस्य आवश्यकता वर्तते।
अगस्तमासस्य अन्ते वैश्विकसक्रियनिधिभिः चीनीय-समूहानां कृते ५% आवंटनं कृतम् आसीत् (२०२१ तमस्य वर्षस्य आरम्भे उच्चतमं १४.६%), यत् १ प्रतिशताङ्कस्य न्यूनभारः आसीत् वयं अनुमानयामः यत् न्यूनविनियोगात् मानकविनियोगं प्रति परिवर्तनं प्रायः ४० अरब अमेरिकीडॉलर् (लगभग २८० अरब युआन्) इत्यस्य प्रवाहस्य अनुरूपं भविष्यति, यत् मार्च २०२३ तः कुलबहिर्वाहस्य बराबरम् अस्ति
जीएफ सिक्योरिटीज डेवलपमेंट रिसर्च सेण्टर इत्यस्य मुख्यसम्पत्त्याः अनुसन्धानपदाधिकारी दाई काङ्ग इत्यस्य मतं यत् हाङ्गकाङ्गस्य स्टॉक्स् बैलबाजारस्य द्वितीयचरणस्य सन्ति, यत् पुनर्मूल्यांकनस्य चरणः अस्ति, तृतीयचरणं मौलिकविषयेषु निरन्तरसुधारस्य प्रतीक्षां करिष्यति, आवश्यकता च अस्ति लाभस्य साक्षात्कारः सहितः अवलोकितः भवेत्। ए-शेयर्स् इत्यनेन ऋक्षविपणनात् परं सर्वाधिकं प्रबलं पुनरावृत्तिः अभवत् । एकतः आन्तरिकनीत्या आगामिवर्षद्वये वा फेडस्य व्याजदरकटनचक्रस्य खिडकीयाः लाभः अतीव चतुराईपूर्वकं गृहीतः अपरतः नीतितीव्रतायां परिवर्तनं विपण्यस्य मूलप्रत्याशान् अतिक्रान्तवान्। दाई काङ्गस्य मतं यत् एषः विहितस्य चक्रः सम्यक् दिशि अस्ति यस्य सदृशं भवति यस्य शीतकालः अस्ति सः पूर्वं औषधं सेवते स्म किन्तु अधुना सः शिराभिः टपकने अस्ति।
दाई काङ्ग इत्यनेन उक्तं यत् वर्तमानस्य वृषभविपण्यस्य वातावरणे धनं द्वयोः भागयोः विभक्तुं अनुशंसितं भवति - आवंटनार्थं स्थिराः अत्यन्तं लोचनाः च सम्पत्तिः। अत्यन्तं लचीलानां सम्पत्तिनां दृष्ट्या चीनीयसम्पत्तयः, समग्रदक्षिणपूर्व एशियायाः सम्पत्तिः च ऋणचक्रस्य जनसांख्यिकीयसंरचनायाः च दृष्ट्या अनुकूलाः सन्ति, ते च ध्यानस्य अर्हन्ति। हाङ्गकाङ्ग-शेयर-बाजारे क्रय-निम्न-विक्रय-उच्च-रणनीतिः स्वीक्रियते, यदा ए-शेयर-बाजारः अधिकं भावनात्मकरूपेण उल्लासपूर्णः भवितुम् अर्हति, अतः भवद्भिः व्यापार-मात्रायाः विकासे, विपण्य-भावनायाः च विषये ध्यानं दातव्यम् तदतिरिक्तं एआइ उद्योगशृङ्खला तथा प्रौद्योगिकी नवीनताक्षेत्राणि अपि अत्यन्तं लचीलानि सम्पत्तिविकल्पानि सन्ति । वृषभविपण्यस्य आरम्भे प्रथमानि लोचदारसम्पत्तयः दलालीक्षेत्रम् आसीत् परन्तु पश्चात् एतत् प्रौद्योगिकी, नवीनता इत्यादिषु अधिककल्पनशीलक्षेत्रेषु परिणतुं शक्नोति सम्पत्तिविनियोगे उत्तमनिवेशस्य अवसरान् प्राप्तुं विपण्यप्रवृत्तिषु विकासे च निकटतया ध्यानं दातव्यम् ।
उद्योगानां दृष्ट्या उपभोक्तृसेवानां, गृहोपकरणानाम्, गैर-बैङ्कवित्तस्य, इलेक्ट्रॉनिक्सस्य, पेट्रोलियमस्य, पेट्रोकेमिकलस्य, सैन्य-उद्योगस्य, निर्माणसामग्रीणां, अचल-सम्पत्त्याः च दृष्ट्या सर्वाधिकं वृद्धिः अभवत्, मुख्यतया वैकल्पिक-उपभोगः, कठिन-प्रौद्योगिक्याः, अचल-सम्पत्-शृङ्खला इत्यादिषु क्षेत्रेषु .
मिन्शेङ्ग सिक्योरिटीजस्य रणनीतिदलेन एकां प्रतिवेदनं जारीकृतं यत् व्यक्तिगत-संस्थागत-निवेश-भावनासु महती वृद्धिः अभवत्, निवेशक-भावनायाः एतस्य संयोजनस्य अर्थः अस्ति यत् बाजारः निरन्तरं वर्धमानः भवितुम् अर्हति |. ज्ञातव्यं यत् संस्थागतनिवेशभावना २०१८ तमस्य वर्षस्य अनन्तरं सर्वोच्चबिन्दुस्य समीपे अस्ति, अक्टोबर् २०१८ तमस्य वर्षस्य अनन्तरं द्वितीयस्थाने अस्ति । समग्रतया ए-शेयरनिवेशकानां मध्ये जोखिमस्य भूखस्य अधोगतिः सर्पिलः विपर्यस्तः अस्ति । संस्थागतनिवेशकाः व्यक्तिगतनिवेशकाः च सम्प्रति शक्तिसंयोजनस्य चरणे सन्ति, भविष्ये विकासाय सीमितस्थानस्य कारणात् संस्थागतभावना भविष्यस्य विपण्यां चरस्य निर्माणं कर्तुं शक्नोति। उद्योगनिवेशभावनासूचकाः दर्शयन्ति यत् अधिकांशक्षेत्रचरणयोः स्पष्टाः ऊर्ध्वगामिनीसंकेताः सन्ति । विशेषतः, पेट्रोलियम-पेट्रोकेमिकल, अलौहधातुः, खाद्य-पेय-द्रव्याणि, गैर-बैङ्किंग्, अचल-सम्पत्तयः, संचारः च इत्यादयः क्षेत्राः ऊर्ध्वप्रवृत्तौ विविधपदे प्रवेशं कर्तुं शक्नुवन्ति, शेषक्षेत्राणि तु अद्यापि ऊर्ध्वप्रवृत्तौ सन्ति भारितभागधारकलेखासूचकः दर्शयति यत् निवेशकाः अद्यतनकाले उपभोक्तृसेवाः, खाद्यपेयानि, गैर-बैङ्किंग्, अचलसम्पत्, मीडिया इत्यादिषु क्षेत्रेषु प्रवाहितवन्तः।