समाचारं

नूतनसंशोधनेन ज्ञायते यत् अत्यन्तं संकटग्रस्तः चीनीयः विशालकायः सलामण्डरः नवजातीयेषु विभक्तः भवितुम् अर्हति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, लण्डन्, ५ अक्टोबर् (रिपोर्टरः गुओ शुआङ्ग) ब्रिटिश-चीन-शोधकर्तृभिः संयुक्तरूपेण सम्पन्नस्य नूतनस्य अध्ययनस्य ज्ञायते यत् अन्तर्राष्ट्रीयरूपेण गम्भीररूपेण विलुप्तप्रजातिरूपेण सूचीकृतस्य चीनीयविशालस्य सलामण्डरस्य ९ प्रजातयः समाविष्टाः भवितुम् अर्हन्ति। शोधकर्तारः वदन्ति यत् एतेषां प्राचीनपशूनां विलुप्ततायाः उद्धाराय अस्य आविष्कारस्य महत्त्वपूर्णाः प्रभावाः सन्ति, एतेषां प्रजातीनां रक्षणं च कालविरुद्धं दौडः अस्ति।

चीनदेशस्य विशालः सलामण्डरः सामान्यतया "सलममत्स्यः" इति नाम्ना प्रसिद्धः अस्ति, तस्य दीर्घता प्रायः १.८ मीटर् यावत् भवितुम् अर्हति, विश्वे विद्यमानः बृहत्तमः उभयचरः अस्ति चीनदेशस्य विशालकायस्य सलामण्डरस्य उत्पत्तिः जुरासिकयुगात् आरभ्यते यतः तेषां रूपं कोटिवर्षेभ्यः अपरिवर्तितं वर्तते, अतः ते "जीवितजीवाश्म" इति अपि प्रसिद्धाः सन्ति ।

चीनदेशस्य विशालकायः सलामण्डरः कदाचित् मध्यदक्षिणचीनदेशे वितरितः एकः जातिः इति चिन्तितम् आसीत् । परन्तु अन्तर्राष्ट्रीयशैक्षणिकपत्रिकायां "जर्नल आफ् द इवोल्यूशनरी सोसाइटी आफ् द लिनियन सोसाइटी" इत्यस्मिन् चतुर्थे दिनाङ्के प्रकाशितस्य नूतनस्य अध्ययनस्य मध्ये लण्डन्, यूके-नगरस्य जूलॉजिकल सोसाइटी, चीनीयशोधकाः च आनुवंशिकदत्तांशस्य उपयोगेन चीनीयविशालः सलामण्डरः वस्तुतः अस्ति इति पुष्टिं कृतवन्तः विभिन्ननद्यः वितरितैः पशूभिः निर्मितः अयं तन्त्रः बहुविधाः अद्वितीयजातयः सन्ति । यद्यपि तेषां रूपेण समानता अस्ति तथापि चीनदेशस्य विशालसलामण्डर्-पक्षिणः आनुवंशिकरूपेण न्यूनातिन्यूनं सप्तजातीयेषु विच्छिन्नाः सन्ति, अधिकांशः आदर्शाः नवजातीयानां समर्थनं कुर्वन्ति

पत्रस्य लेखकेषु अन्यतमः, लण्डन्-नगरस्य प्राणिविज्ञानसङ्घस्य प्राणिविज्ञानसंस्थायाः शोधकर्त्ता च सैमुअल् टर्वी इत्यनेन उक्तं यत् यद्यपि पूर्वं शोधकर्तृभिः चीनदेशस्य विशालकायः सलामण्डरः एकः प्रजातिः न भवेत् इति सूचितं तथापि आनुवंशिकतायाः प्रमाणस्य तुलनां कृत्वा अन्यैः ज्ञातैः विशालसलामण्डरजातीयैः सह विशालसलामण्डरजनसंख्यानां मध्ये भेदाः "अधुना वयं निश्चयेन एतस्य पुष्टिं कर्तुं शक्नुमः" ।

पत्रस्य लेखकेषु अन्यतमः, लण्डन्-चिडियाघरस्य सरीसृपाणां उभयचरानाञ्च संरक्षकः च बेन् टार्प्ले ५ दिनाङ्के सिन्हुआ न्यूज एजेन्सी इत्यनेन सह साक्षात्कारे अवदत् यत्, "अस्माकं शोधं दर्शयति यत् चीनीयस्य विशालकायस्य सलामण्डरस्य ९ भिन्नाः प्रजातयः सन्ति परन्तु केवलं ४ केवलं द्वयोः iucn द्वारा संरक्षणस्य स्थितिः इति मूल्याङ्कनं कृतम् अस्ति, तथा च उभौ प्रजातयः गम्भीररूपेण विलुप्तप्रायरूपेण सूचीबद्धाः सन्ति, येन प्रासंगिकाः संरक्षणकायदाः पर्याप्ताः सन्ति इति सुनिश्चित्य तत्कालकार्याणां आवश्यकता सूचयति पशवः” इति ।

टार्प्ले इत्यनेन उक्तं यत् चीनदेशस्य विशालकायस्य सलामण्डरस्य वन्यजीवेषु विलुप्ततायाः सम्भावना अतीव अधिका अस्ति, एतेषां प्राचीनपशूनां विलुप्ततां निवारयितुं सर्वेषां पक्षानां सहकार्यं कृत्वा सहकार्यं प्राप्तव्यम्। (उपरि)