समाचारं

नेतन्याहू गाजादेशे इजरायलस्य युद्धाय शस्त्राणां आपूर्तिं त्यक्तुं मैक्रोन् इत्यस्य आह्वानस्य आलोचनां कृतवान्, ततः फ्रांसदेशस्य राष्ट्रपतिभवनं तस्य प्रतिक्रियाम् अददात्

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global network report] एजेन्स फ्रांस्-प्रेस् इत्यस्य अनुसारं फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् शनिवासरे (५ तमे स्थानीयसमये) गाजापट्टिकायां इजरायलस्य युद्धाय शस्त्राणि प्रदातुं त्यक्तुं आह्वानं कृतवान्, येन इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यस्य प्रबलप्रतिक्रिया उत्पन्ना, यः मैक्रोन् इत्यस्य उपरि लाङ्ग इत्यस्य आरोपं कृतवान् इजरायलविरुद्धं शस्त्रप्रतिबन्धस्य आह्वानं कृतवन्तः तस्य सदृशान् पाश्चात्यनेतृन् "लज्जाजनकम्" इति उक्तवान् । पश्चात् दिने फ्रांसदेशस्य राष्ट्रपतिभवने नेतन्याहू इत्यस्य वचनस्य प्रतिक्रिया दत्ता ।

फ्रांसदेशस्य राष्ट्रपतिभवने पश्चात् ५ दिनाङ्के उक्तं यत् फ्रान्सदेशः "इजरायलस्य दृढः मित्रः" अस्ति, परन्तु नेतन्याहू इत्यस्य प्रतिक्रिया "अतिप्रतिक्रियाम् अकरोत्, फ्रान्स-इजरायल-योः मैत्रीतः विच्छिन्नं च अभवत्" इति

एजेन्स फ्रान्स्-प्रेस् इत्यस्य मते तस्मिन् दिने पूर्वमेव मैक्रों फ्रांस्-देशस्य मीडिया-सञ्चारमाध्यमेषु अवदत् यत्, "अद्य प्रथमं कार्यं अस्माकं कृते राजनैतिकसमाधानं प्रति आगत्य गाजा-पट्ट्यां शस्त्राणां वितरणं स्थगयितुं शक्यते इति सः अजोडत् यत्किमपि शस्त्रम् ।

गाजा-देशस्य संकटस्य विषये अपि मैक्रोन् स्वस्य चिन्ताम् अपि पुनः उक्तवान् । "अहं मन्ये अस्माकं वचनं न श्रुतम्" इति सः अवदत् "अहं मन्ये एषा त्रुटिः अस्ति, इजरायलस्य सुरक्षायाः कृते अपि मैक्रोन् इत्यनेन उक्तं यत् युद्धेन "द्वेषः" उत्पद्यते।

तदतिरिक्तं एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् मैक्रोन् नेतन्याहू इत्यस्य भूमौ कार्याणि कर्तुं लेबनानदेशं प्रति सैनिकं प्रेषयितुं निर्णयस्य अपि आलोचनां कृतवान् ।

मैक्रों इत्यस्य वचनेन नेतन्याहू इत्यस्य प्रबलप्रतिक्रिया शीघ्रमेव उत्पन्ना ।

"यथा इजरायल् इराणस्य नेतृत्वे बर्बरसैनिकानाम् उपरि आक्रमणं करोति तथा सर्वे सभ्यदेशाः इजरायलस्य पक्षे दृढतया तिष्ठेयुः एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् नेतन्याहू इत्यनेन उक्तं यत्, "तथापि राष्ट्रपतिः मैक्रों अन्ये च पाश्चात्त्यनेतारः अधुना ( shame on them for calling" इति इजरायलविरुद्धं शस्त्रनिषेधस्य कृते” इति ।

उपरि उल्लिखितस्य मैक्रोनस्य वक्तव्यस्य विषये एजेन्सी फ्रांस्-प्रेस् इत्यनेन उल्लेखितम् यत् गाजा-युद्धविराम-वार्तायां प्रमुखमध्यस्थत्वेन कतार-देशेन उक्तं यत् मैक्रों-महोदयस्य टिप्पणी “युद्धस्य निवारणार्थं महत्त्वपूर्णं प्रशंसनीयं च सोपानम्” इति तदतिरिक्तं जॉर्डन्-देशः अपि मैक्रों-महोदयस्य टिप्पण्याः स्वागतं कृतवान्, "इजरायल-देशं प्रति शस्त्रनिर्यातस्य व्यापकप्रतिबन्धस्य महत्त्वं" उल्लेखितवान्, इजरायलस्य कार्याणि "वास्तविकपरिणामान्" प्रेरयितुं शक्नुवन्ति इति च बोधितवान्