समाचारं

हिमपातः, प्रचण्डवृष्टिः, जामता... राष्ट्रदिवसस्य कृते पूर्वं प्रत्यागत्य किं किं विषये ध्यानं दातव्यम्?

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(जनस्य दैनिकस्वास्थ्यग्राहकस्य संवाददाता किआओ रुई) "यातायातस्य जामः आरब्धः एव, परन्तु जामः दीर्घकालं यावत् न तिष्ठति। निश्चितरूपेण, राष्ट्रियदिवसस्य यातायातस्य प्रवाहस्य न्यूनानुमानं न कर्तव्यम्। was returning from a staggered peak. ) पूर्वमेव प्रस्थानम् अकरोत् चेदपि तेषां गुआंगझौ-फोशान-झाओकिङ्ग्-द्रुतमार्गे मन्द-यातायातस्य, अल्पकालीन-जामस्य च सामना अभवत्

लोकसुरक्षामन्त्रालयस्य यातायातप्रबन्धनब्यूरो इत्यस्य विश्लेषणस्य अनुसारं राष्ट्रियदिवसस्य अवकाशकाले 6 अक्टोबर् तः ७ पर्यन्तं पुनरागमनस्य चरमकालः भविष्यति राष्ट्रियदिवसस्य पुनरागमनस्य शिखरकालः शीघ्रमेव आगमिष्यति, तापमानं भविष्यति drop... के मार्गाः जामयुक्ताः सन्ति ? पुनरागमने काः सावधानताः करणीयाः ? अक्टोबर्-मासस्य ५ दिनाङ्के देशस्य अनेकेषु स्थानेषु पुनरागमन-स्मारकपत्राणि जारीकृतानि ।

अक्टोबर्-मासस्य ५ दिनाङ्के ग्वाङ्गडोङ्ग-प्रान्ते राजमार्गेषु यातायातस्य मात्रायां महती वृद्धिः अभवत् । स्रोतः - ग्वाङ्गडोङ्ग यातायातपुलिस

बीजिंग- हिमपातः भवितुम् अर्हति, एतेषु मार्गेषु यातायातस्य महती भविष्यति

बीजिंग-मौसम-वेधशाला ५ अक्टोबर्-दिनाङ्के १४:०० वादने घोषितवान् यत् उत्तर-चीन-देशस्य अधिकांशेषु क्षेत्रेषु ६ अक्टोबर्-दिनाङ्के वर्षा भविष्यति, विशेषतः आन्तरिक-मङ्गोलिया-देशे, उत्तर-हेबे-नगरे इत्यादिषु स्थानेषु अपि च बीजिंग-नगरस्य पर्वतीयक्षेत्रेषु वर्षा भविष्यति न्यूनतरं भवतु, उच्च-उच्चक्षेत्रेषु हिमपुटाः पतन्ति ।

बीजिंग-यातायात-सञ्चालन-निरीक्षण-प्रेषण-केन्द्रस्य अनुसारं षष्ठ-सप्तम-दिनाङ्कयोः १६:०० तः २०:०० पर्यन्तं बीजिंग-प्रवेशस्य द्रुतमार्गस्य दिशि यातायातस्य दबावः बीजिंग-चेङ्गडु, बीजिंग-तिब्बत, २०१८. बीजिंग-हाङ्गकाङ्ग-मकाओ, बीजिंग-कैफेङ्ग, बीजिंग-शङ्घाई, षष्ठः रिंग-मार्गः च प्रमुखराजमार्गाणां केचन खण्डाः यथा लिउलिहे-मार्गः, काङ्गझुआङ्ग-मार्गः च, तथैव बीजिंग-नगरं प्रविशन्तः केचन नाकास्थानानि यथा लिउलिहे-काङ्गझुआङ्ग-इत्येतयोः मन्दतायाः प्रवृत्तिः भवति -चक्रीयसमये वाहनानां चालनं यातायातनियन्त्रणविभागः अनुशंसति यत् नागरिकाः स्वस्य यात्राकार्यक्रमस्य व्यवस्थां यथोचितरूपेण कुर्वन्तु तथा च अक्टोबर् ५ दिनाङ्के अपराह्णतः ७ दिनाङ्कपर्यन्तं यातायातप्रवाहं डगमगन्तु।

ग्वाङ्गझौ : पुनरागमनशिखरं आरब्धम् अस्ति, केषुचित् सेवाक्षेत्रेषु पङ्क्तयः मुख्यरेखायातायातस्य प्रभावं कुर्वन्ति ।

अक्टोबर् ४ दिनाङ्के ग्वाङ्गझौ नगरपालिकाविभागेन घोषितं यत् ५ अक्टोबर् तः ७ पर्यन्तं १४:०० तः २२:०० वादनपर्यन्तं शिखरं पुनरागमनयात्रा भविष्यति, तथा च दक्षिणदिशि गच्छन्तीनां मार्गाणां कृते डोङ्गगुआन्-शेन्झेन्-नगरं प्रति चक्करमार्गनिर्देशाः जारीकृताः लेगुआङ्ग-द्रुतमार्गस्य हुआचेङ्ग-सेवाक्षेत्रे तथा पर्ल्-नद्याः डेल्टा-रिंग-द्रुतमार्गस्य (उत्तर-तृतीय-रिंग-मार्गस्य) शीन्'आन्-सेवाक्षेत्रे सघनयानयानं भवति, सेवाक्षेत्रे प्रवेशार्थं च कतारसमयः दीर्घः भवति, तथा च... पङ्क्तिदीर्घता मुख्यरेखायातायातम् अपि प्रभावितं करोति । यात्रिकाः पूर्वमेव स्वयात्रायाः सज्जतां कुर्वन्तु, इन्धनं पूरयितुं विश्रामं कर्तुं च द्रुतमार्गात् अवतरितुं प्रयतन्ते, सेवाक्षेत्रेषु सङ्घटनं च परिहरन्तु इति सल्लाहः दत्तः

जियाङ्गसु, झेजियांग, शङ्घाई च : अत्यधिकवृष्टौ वाहनचालनसुरक्षायां ध्यानं दत्त्वा समये अतिरिक्तवस्त्राणि धारयन्तु

केन्द्रीयमौसमवेधशालायाः अनुसारं न्यूनदाबयुक्तानां गर्तानां शीतवायुना च संयुक्तप्रभावात् अक्टोबर्-मासस्य ५ दिनाङ्के पूर्वोत्तर-झेजियाङ्ग-शाङ्घाई-मध्य-दक्षिण-जिआङ्गसु-नगरेषु मध्यम-प्रचण्ड-वृष्टिः भविष्यति इति अपेक्षा अस्ति, केषुचित् क्षेत्रेषु प्रचण्डवृष्टिः तथा स्थानीयप्रचण्डवृष्टिः नागरिकेभ्यः स्मार्यते यत् यात्रायां सुरक्षिताः भवन्तु, वस्त्रस्य स्तराः शीघ्रं योजयन्तु, वर्षासाधनं च आनयन्तु।

किङ्ग्डाओ चाङ्गशा : रोगनियन्त्रणनिवारणकेन्द्रं पुनरागमनसमये संक्रामकरोगाणां विषये ध्यानं दातुं स्मरणं करोति

अक्टोबर्-मासस्य ५ दिनाङ्के चाङ्गशा-रोगनियन्त्रण-निवारण-केन्द्रेण पुनरागमने मशक-विरोधी-उपायान् कर्तुं, खाद्य-पेय-जल-स्वच्छतायां च ध्यानं दातुं उष्ण-स्मरणं जारीकृतम् यदि उदरवेदना, अतिसार, उदरेण, वमनं, ज्वरः, शुष्ककासः, कण्ठवेदना, नेत्रपटलः, त्रयः रक्ताः (रक्तमुखाः, रक्तनेत्राः, कूप-अङ्गयोः दाहः) त्रयः च वेदनाः (शिरोवेदना, कक्षीयवेदना, मांसपेशी तथा... सन्धिवेदना) इत्यादयः कार्याय विद्यालयं वा गमनम् स्थगयितव्यम्।

चाङ्गशा रोगनियन्त्रणनिवारणं तथा किङ्ग्डाओरोगनियन्त्रणनिवारणं च स्मरणं जारीकृतवन्तः यत् यदि भवतां लक्षणं दृश्यते तर्हि यथाशीघ्रं समीपस्थे नियमितचिकित्सासंस्थायां गत्वा विगतसप्ताहद्वये स्वस्य यात्रा-इतिहासस्य विषये वैद्यं सूचयितव्यम्, तथा च प्रतिवेदनं दातव्यम् भवतः विद्यालयः अथवा कार्य-एककः।