समाचारं

इजरायलस्य प्रधानमन्त्री : इराण-क्षेपणास्त्र-आक्रमणस्य प्रतिक्रियां दास्यति, मैक्रों शस्त्र-प्रतिबन्धस्य आह्वानं लज्जाजनकम्

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ तमे स्थानीयसमये सायं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन भिडियोभाषणं कृतम् यत् इजरायलस्य स्वस्य रक्षणस्य अधिकारः अस्ति, ईरानी-आक्रमणानां प्रतिक्रियायाः च अधिकारः अस्ति, यत् इजरायल्-देशः कर्तुं प्रवृत्तः अस्ति

लेबनान-इजरायल-सङ्घर्षस्य विषये कथयन् सः अवदत् यत्, "एकमासपूर्वं वयं उत्तरस्य निवासिनः प्रति मम प्रतिबद्धतां पूर्णं कर्तुं आरब्धाः" इति ।इजरायल्हिजबुल-नेतारः, अनेके वरिष्ठ-सेनापतयः च मारयित्वा हिजबुल-सङ्घस्य क्षेपणास्त्र-रॉकेट-भण्डारस्य "अधिकांशं" नष्टं कृत्वा इजरायल्-देशः "उत्तरदिशि शक्तिसन्तुलनं" परिवर्तयति

सः अपि अवदत् यत्, "यद्यपि वयं तर्जनं सम्पूर्णतया न निवारितवन्तः तथापि युद्धस्य मार्गं, संतुलनं च स्पष्टतया परिवर्तयामः" इति ।

सः अपि अवदत् यत् इजरायल् "तः" सहितं कस्यापि देशस्य प्रदेशस्य च धमकीनां प्रतिरोधं कर्तुं निश्चितः अस्तिगाजा, लेबनान, यमन, २.इराकतथासीरिया— तथा च, अवश्यं, इरान्तः एव” इति ।

नेतन्याहू मैक्रों इत्यस्य शस्त्रप्रतिबन्धस्य आह्वानं लज्जाजनकं वदति

फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् इत्यनेन अक्टोबर्-मासस्य ५ दिनाङ्के सार्वजनिकरूपेण उक्तं यत् यद्यपि सः इजरायलस्य सुरक्षायाः समर्थनं इजरायल-बन्धकपरिवारेभ्यः च सहानुभूतिम् पुनः उक्तवान् तथापि यतः सः युद्धविरामस्य आह्वानं कृतवान् तथापि तदनुसारं इजरायलस्य कार्याणि शस्त्राणि प्रदातुं त्यक्तव्यम् फलतः तस्य वचनं इजरायलस्य प्रधानमन्त्रिणा नेतन्याहू इत्यनेन "लज्जाजनकम्" इति निन्दितम् । नेतन्याहू तस्याः रात्रौ आङ्ग्लभाषायां विडियोवक्तव्ये अवदत् यत्, "इजरायलदेशः तेषां समर्थनेन सह वा विना वा विजयं प्राप्स्यति, परन्तु इजरायलस्य विजयानन्तरं तेषां लज्जा दीर्घकालं यावत् स्थास्यति" इति।

स्रोतः - सीसीटीवी न्यूज, सीसीटीवी इन्टरनेशनल न्यूज