2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चेरी फेङ्ग्युन् टी९ इत्यस्य प्रारम्भात् आरभ्य आदेशाः प्रफुल्लिताः सन्ति, सितम्बरमासे ११,१५५ यूनिट् विक्रीताः । बृहत् बैटरी-संस्करणस्य उपयोक्तृणां आवश्यकतां अधिकतया पूरयितुं fengyun t9 अक्टोबर्-मासस्य अन्ते अतिदीर्घ-बैटरी-जीवन-संस्करणं प्रारम्भं कर्तुं योजनां करोति ।
नूतनसंस्करणस्य उत्पादसूचनातः न्याय्यं चेत्, एतत् catl इत्यस्य ३४.४६-डिग्री लिथियम-लोह-फॉस्फेट्-बैटरी-इत्यस्य उपयोगं करोति, यस्य शुद्ध-विद्युत्-क्रूजिंग्-परिधिः २१०कि.मी. रूपस्य बृहत्तमः परिवर्तनः नूतनः लोगो अस्ति, यः दृग्गतरूपेण अधिकं बनावटयुक्तः अस्ति ।
फेङ्ग्युन् विक्रेतुः एकः विक्रेता प्रकटितवान् यत् t9 अतिदीर्घबैटरीजीवनसंस्करणस्य प्रक्षेपणमूल्यं प्रायः १८०,००० युआन् अस्ति ।
अति-दीर्घ-परिधि-संस्करणं २०-इञ्च्-चक्राणि, मनोरम-सनरूफं, रियरव्यू मिरर-इलेक्ट्रॉनिक-समायोजनं + तह + तापनं, अग्रे मौन-काचः, अनुकूली-उच्च-नीच-पुञ्जाः, ७ एयरबैग्स् (दूरस्थ-वायु-बैग-सहिताः), अग्रे सीट-तापनं + वायुप्रवाहं च प्रदाति
मुख्यचालकस्य विद्युत् 6-मार्गसमायोजनं, मुख्यचालकस्य आसनस्मृतिः + रियरव्यू मिररस्मृतिः, यात्रीचालकस्य 4-मार्गीयविद्युत्समायोजनं + बॉसबटनं, बहुरङ्गः परिवेशप्रकाशः, ड्राइविंग् रिकार्डरः, 8 स्पीकरः, 540° पारदर्शी चेसिस्, 50w मोबाईलफोन वायरलेस् चार्जिंग् च , l2 level assisted driving system (bsd सहित), इत्यादि।
अतिदीर्घ बैटरी आयुः संस्करणं नूतनं लोगो उपयुज्यते, यत् अर्धदलस्य आकारस्य सदृशं भवति, एतत् एम्बेडेड् इत्यस्य स्थाने स्थापितं भवति, तस्य परितः कृष्णवर्णीयाः सीमाः अपि गता: सन्ति