2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ५ दिनाङ्के सायं चीनीय-फुटबॉल-सङ्घः इन्डोनेशिया-विरुद्धे राष्ट्रिय-फुटबॉल-दलस्य गृह-क्रीडायाः कृते गृह-दलस्य स्टैण्ड्-क्षेत्रे टिकट-सङ्ख्यां वर्धयितुं आधिकारिक-वार्ता जारीकृतवान्, यदा तु आगन्तुक-दलस्य स्टैण्ड्-क्षेत्रे तदनुसारं न्यूनीकरणं भविष्यति the price of एतेषां टिकटानां मूल्यं २८० युआन् अस्ति, यत् षट् स्तरेषु न्यूनतमम् अस्ति ।
२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १५ दिनाङ्के बीजिंग-समये २०:०० वादने चीनदेशस्य राष्ट्रियपुरुष-फुटबॉल-दलस्य एशिया-देशस्य विश्वकप-क्वालिफायर-क्रीडायाः शीर्ष-१८ मध्ये किङ्ग्डाओ-युवा-फुटबॉल-क्रीडाङ्गणे इन्डोनेशिया-दलस्य सामना भविष्यति २८ सितम्बर् दिनाङ्के चीनीयपदकक्रीडासङ्घः अस्य क्रीडायाः टिकटसूचना घोषितवान्, टिकटमूल्यानि षट् मूल्यपरिधिषु विभक्ताः सन्ति : २८०, ४८०, ६८०, ८८०, १०८०, १३८० (vip) च शीर्ष १८ मध्ये स्थितस्य राष्ट्रियफुटबॉलदलस्य सऊदी अरबस्य च प्रथमस्य गृहक्रीडायाः टिकटमूल्यानां तुलने अस्य क्रीडायाः मूल्यं न्यूनीकृतम् अस्ति डालियान्-नगरे सऊदी-दलस्य विरुद्धं राष्ट्रिय-फुटबॉल-दलस्य गृह-क्रीडायाः टिकटं अपि षट्-मूल्य-परिधिषु विभक्तम् अस्ति, यथा २८०, ४८०, ७८०, ११८०, १३८०, १६८० (vip) च टिकटमूल्यद्वयस्य तुलनां कृत्वा न्यूनीकृतमूल्यानि मुख्यतया मध्यतः उच्चस्तरीयटिकटेषु केन्द्रीकृतानि सन्ति । तृतीयस्तरात् आरभ्य टिकटस्य प्रत्येकस्य स्तरस्य राशिः १०० युआन् तः ३०० युआन् यावत् न्यूनीकरिष्यते ।
अक्टोबर् ५ दिनाङ्कपर्यन्तं अस्य क्रीडायाः प्रथमत्रिस्तरस्य टिकटं विक्रीतम् अस्ति, ८८० युआन्, १०८० युआन्, १३८० युआन् इति टिकटस्य त्रयः स्तराः अद्यापि विक्रयणार्थं सन्ति
अल्पमूल्यानां टिकटानां विक्रयः कठिनः अस्ति चेदपि चीनीयपदकक्रीडासङ्घः अपि ५ दिनाङ्के टिकटविक्रयं वर्धयितुं घोषणां कृतवान् । फुटबॉलसङ्घः अवदत् यत् आगन्तुकदलस्य प्रशंसकक्षेत्रे टिकटविक्रयस्य स्थितिं विचार्य विश्वकपप्रारम्भिकआयोजकसमित्या इन्डोनेशियायाः फुटबॉलसङ्घस्य तथा सम्बन्धितविभागैः सह परामर्शं कृत्वा कस्यचित् आगन्तुकदलस्य प्रशंसकक्षेत्रे आसनानां संख्यां पृथक्करणं च विशेषतया समायोजितम् अस्ति क्षेत्रं, तथा चीनीयदलप्रशंसकानां कृते विक्रयणं उद्घाटितवान् टिकटस्य मूल्यं मूलक्षेत्रटिकटस्य समानं वर्तते। नवीनतमटिकटविक्रयसूचनानुसारं नवविक्रीतानि टिकटानि ६९, ७५ च स्टैण्ड्-मध्ये केन्द्रीकृतानि सन्ति, तदनुरूपं टिकटमूल्यानि क्रमशः २८० युआन्, ४८० युआन् च सन्ति
स्रोतः - बीजिंग न्यूज स्पोर्ट्स्
संवाददाता : ली ली