2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ६ दिनाङ्के प्रातःकाले बीजिंग-समये चीन-देशस्य पुरुष-फुटबॉल-दलः आस्ट्रेलिया-देशस्य एडिलेड्-नगरं प्रति उड्डीयत । अक्टोबर्-मासस्य १० दिनाङ्के विश्वकप-प्रारम्भिक-क्रीडायाः शीर्ष-१८ मध्ये तृतीय-परिक्रमे ते अत्र आस्ट्रेलिया-दलस्य विरुद्धं क्रीडन्ति ।
५ दिनाङ्के मध्याह्ने राष्ट्रियपदकक्रीडादलेन शङ्घाईशताब्दीपार्कक्रीडाङ्गणे अभियानात् पूर्वं अन्तिमप्रशिक्षणं कृतम् । प्रशिक्षणस्य आरम्भात् पूर्वं मुख्यप्रशिक्षकः इवान्कोविच् सर्वेभ्यः दलस्य सदस्येभ्यः सामान्यं परिचालनं दत्तवान् सः सर्वान् प्रत्ययितवान् यत् सः चीनदेशस्य सर्वोत्तमः खिलाडी अस्ति, तस्मात् सः आव्हानं स्वीकुर्वितुं साहसं कर्तव्यः इति। तस्मिन् एव काले इवान् क्रीडकान् सऊदी-दलस्य विरुद्धं ज्ञातेभ्यः पाठेभ्यः शिक्षितुं, अधिकं ध्यानं दातुं च स्मारितवान् । तदतिरिक्तं इवान् अवदत् यत् यद्यपि आस्ट्रेलिया-दलं विजयाय प्रियं भवति तथापि चीन-दलस्य "निशस्त्रीकरणस्य" कारणं नास्ति । राष्ट्रियपदकक्रीडादलेन अधिकं परिश्रमं कर्तव्यं यत् तेषां दलस्य क्रीडाशैली अधिका आक्रामकः शारीरिकसङ्घर्षस्य अनुकूलता च भवति ।
यतः एएफसी चॅम्पियन्स् लीग् एलिट् लीग् तथा एएफसी चॅम्पियन्स् लीग् सेकेण्ड् लीग् इत्येतयोः द्वयोः अपि गतसप्ताहे मेलनं जातम्, अतः लीग्, एफए कप, एएफसी चॅम्पियन्स् लीग् इत्येतयोः क्रीडकाः अत्यन्तं क्लान्ततायाः कालखण्डे सन्ति, अनेके क्रीडकाः च चोटं प्राप्नुवन्ति अन्ते वु लेइ, एलन्, याङ्ग् जेक्सियाङ्ग् च दलेन सह आस्ट्रेलियादेशं न गतवन्तः । एतदर्थं इवान् झेजियांग् क्लबतः चेङ्ग जिन्, चेङ्गडु चेङ्गडु क्लबतः हु हेताओ च दलस्य सहभागनाय नियुक्तवान् ।
दलस्य सदस्ययोः मध्ये एकः इति नाम्ना हु हेताओ अभियानात् पूर्वं मीडियाभिः सह साक्षात्कारं स्वीकृतवान् । प्रथमवारं राष्ट्रियपदकक्रीडादलस्य चयनस्य विषये सः अवदत् यत् सः अतीव उत्साहितः अस्ति तथा च दलस्य प्रदर्शनं कर्तुं उत्सुकः अस्ति यत् "अहं बहु प्रसन्नः उत्साहितः च अस्मि। नूतनपीढीयाः क्रीडकः इति नाम्ना मम कृते मम स्थितिः कर्तव्या एव a good job भवन्तः उत्तमं प्रदर्शनं कुर्वन्तु तथा च क्रीडनस्य अवसरं प्राप्तुं प्रयतन्ते तदतिरिक्तं भवन्तः स्वस्य लक्षणं दर्शयितुं यथाशक्ति प्रयतन्ते, दलस्य साहाय्यं कर्तुं च प्रयतन्ते” इति ।
स्रोतः - बीजिंग न्यूज स्पोर्ट्स्
संवाददाता : ली ली