समाचारं

२०२४ फिटकिरी लोकसंस्कृतिपर्यटनकार्यक्रमः वेन्झौनगरे आयोजितः

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता लु फेइफेई
"मम माता, मम मातृभूमिः!" .
फन्शान्-नगरस्य ६५० वर्षाणाम् अधिककालात् फिटकिरी-खननस्य इतिहासः अस्ति । आख्यायिकानुसारं नवमस्य चन्द्रमासस्य षष्ठः दिवसः किन् फू इत्यस्य जन्मदिनम् अस्ति । १९९१ तमे वर्षात् फन्शान्-नगरेण भट्ठा-स्वामिनः स्मरणार्थं, फिटकिरी-शोधनस्य संस्थापकस्य, अवसरं स्वीकृत्य, फिटकिरी-महोत्सवस्य आयोजनं आरब्धम्, यत् फन्शान्-जनानाम् आध्यात्मिकजीवनस्य महत्त्वपूर्णः भागः अभवत्
अवगम्यते यत् "लोककथा·रङ्गिणी झेजियांग" cangnan alum लोकसंस्कृतेः रीतिरिवाजपर्यटनक्रियाकलापः अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य 8 अक्टोबर्-दिनाङ्के समाप्तः भविष्यति सम्पूर्णे क्रियाकलापचक्रस्य कालखण्डे "alum" पुष्पाणि brocade लोककलासङ्ग्रहस्य इव सन्ति, लोकरीतिरिवाजाः क्रियते। पूर्वघटनानां तुलने अस्य आयोजनस्य दीर्घतरं चक्रं, अधिकाः संख्याः, समृद्धतरसामग्री च भवति ।
राष्ट्रदिवसस्य अवकाशस्य प्रथमदिने पर्यटकाः फनशान-नगरं प्रति समुपस्थिताः, येन फनशान-नगरस्य उत्साहः प्रज्वलितः । दिने पर्यटकाः "फनशान् मार्केट्" गच्छन्ति, फन्शान् मांसनिगलनम्, ब्रेज्ड् हंसः, गोमांसस्य सूपः इत्यादीनां स्थानीयविस्वादानाम् स्वादनं कुर्वन्ति, प्रशंसकमूर्तिः, क्रोशियाकशीदाकारः इत्यादीनां हस्तशिल्पानां च सामना कुर्वन्ति
रात्रौ सुव्यवस्थितमेकअप-केश-युक्ताः बालकाः आगन्तुकानां कृते अद्भुतानि कलात्मकानि प्रदर्शनानि दातुं मञ्चं गतवन्तः । गतिशीलं हिप-हॉप् नृत्यं वा अद्वितीयं लोकनृत्यं वा प्रेक्षकाः तालीवादनं, जयजयकारं च कुर्वन्ति स्म । प्राच्यसौन्दर्यस्य प्रदर्शनं कृत्वा चेओङ्गसाम-प्रदर्शनम् अपि अस्ति ।
अस्मिन् कार्यक्रमे फैनशान् टाउन इत्यनेन "नेक्ड् आई 3डी शो" इत्यस्य निर्माणदलं "पङ्क् प्लैनेट्" इति दलं पर्यटकेभ्यः "स्टीमपङ्क् विजुअल् आर्ट् शो" इति प्रस्तुतुं अपि आमन्त्रितम् जनसमूहस्य जयजयकारस्य अधः ग्रहस्य प्रसिद्धाः भव्यरेट्रोवेषेषु मञ्चे आविर्भूताः । तस्य निकटतया अनुसरणं कुर्वन्तः बहुविधाः वाष्पमेका-टङ्काः आसन्, येषु विशालाः शरीराः, शीतलरूपाः, शतप्रतिशतम् दृश्यप्रभावाः च आसन् । न केवलं घटनास्थले बालकानां प्रेम्णः विजयः प्राप्तः, अपितु प्रौढैः सह बहवः समूहचित्रं अपि प्राप्तवान् ।
अधुना यावत् अद्यापि एकदर्जनाधिकाः क्रियाकलापाः गन्तुं सज्जाः सन्ति, केवलं पर्यटकाः अधिकविविधमहोत्सव-अनुभवानाम्, लोकसंस्कृतेः च अनुभवं कर्तुं फनशान-लक्षणैः सह अन्तिमेषु वर्षेषु फनशान-नगरेण फनशान-नगरस्य ऐतिहासिक-सांस्कृतिक-विरासतां सक्रियरूपेण अन्वेषणं कृतम् अस्ति तथा च सांस्कृतिक-पर्यटन-परियोजनानां विकासेन पर्यटकानाम् आकर्षणं कृत्वा स्थानीय-अर्थव्यवस्थायाः विकासं समृद्धिं च प्रवर्धितम्
अस्य आयोजनस्य आयोजनं न केवलं फनशान्-नगरस्य सांस्कृतिक-आकर्षणस्य प्रदर्शनाय, फनशानस्य भावनायाः प्रचाराय, फनशानस्य सांस्कृतिक-पर्यटन-उद्योगस्य सक्रियीकरणाय च अनुकूलं भवति, अपितु विश्वखनन-औद्योगिक-सांस्कृतिक-विरासतां घोषणं प्रवर्धयितुं औद्योगिक-संस्कृतेः साकारीकरणाय च सहायकं भवति | , पारम्परिकसंस्कृतेः तथा फनशाननगरं पर्यटनसंस्कृतेः व्यापकपुनरुत्थानेन वेन्झौ-नगरस्य औद्योगिक-सांस्कृतिक-पर्यटन-उद्योगस्य "सुवर्णब्राण्ड्" अधिकं पालिशितम् अस्ति
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया