समाचारं

तियान्यान प्रातः समाचार 6 अक्टूबर

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शीर्षकम्
राष्ट्रीयदिवसस्य समये पर्यटनस्य अनुभवः उन्नयनं भवति डिजिटलगुप्तचर्या गुइझोउ-दृश्यस्थानानां डिजिटलरूपान्तरणं सशक्तं करोति ।
राष्ट्रदिवसस्य समये गुइझोउ-नगरस्य अनेकेषु दर्शनीयस्थलेषु पर्यटकाः "डिजिटल-गुप्तचर्या +" इत्यनेन आनयितस्य प्रौद्योगिकी-समृद्धस्य पर्यटन-अनुभवस्य, सुविधा-सेवानां च यथार्थतया अनुभवं कृतवन्तः
हॉटस्पॉट्
"रंगीन गुइझोउ भ्रमण·भवतः सह अमूर्त सांस्कृतिकविरासत"
अद्यतने आयोजिते "रङ्गिणः गुइझोउ भ्रमण·भवतः सह अमूर्तसांस्कृतिकविरासतां" इत्यस्य शुभारम्भसमारोहे "रङ्गिणः गुइझोउ भ्रमण·भवतः सह अमूर्तसांस्कृतिकविरासतां" इत्यस्य ८ विषयगतमार्गाः विमोचिताः, येषु भोजनस्य, आवासस्य, यात्रायाः, शॉपिङ्गस्य,... मनोरंजनं।
शिखर-सङ्घर्षः अनुरागेण परिपूर्णः आसीत्|फुटबॉल-चैम्पियनशिप-प्रतियोगितायाः २०२४ तमे वर्षे "ग्राम-बीए"-राष्ट्रीय-अन्तिम-क्रीडायाः सफलतापूर्वकं समापनम् अभवत्
अक्टोबर्-मासस्य ४ दिनाङ्के सायं २०२४ तमे वर्षे ताइजियाङ्ग-मण्डलस्य ताइपान्-नगरस्य "ग्राम-बीए"-बास्केटबॉल-क्रीडाङ्गणे चॅम्पियनशिप-क्रीडायाः कृते "ग्राम-बीए"-राष्ट्रीय-अन्तिम-क्रीडायाः आयोजनं कृतम् :71.चैम्पियनशिपं जितुम्।
राष्ट्रदिवसस्य समये गुइयाङ्गस्य “पुराणं नूतनं” इति नीत्या गृहोपकरणस्य उपभोगे उल्लासः उत्पन्नः
राष्ट्रीयदिवसस्य अवकाशस्य समये गृहोपकरणानाम् विषये "पुराणः नूतनः" इति नीतिः लाभांशं विमोचयति स्म, अवकाशदिवसस्य अवकाशस्य लाभं गृहीत्वा अत्यावश्यकगृहोपकरणानाम् अद्यतनीकरणाय शॉपिङ्ग् मॉलेषु समुपस्थिताः आसन्।
गुइयाङ्ग रेलवे पुनरागमनस्य शिखरस्य सामना कर्तुं ३७ अतिरिक्तानि रेलयानानि उद्घाटयिष्यति!
संवाददाता गुइयांग् रेलविभागात् ज्ञातवान् यत् ६ अक्टोबर् तः ८ अक्टोबर् पर्यन्तं गुइयांग् रेलवे ३७ अतिरिक्तरेलयानानि चालयिष्यति इति पुनरागमनस्य शिखरस्य प्रतिक्रियारूपेण राष्ट्रियदिवसस्य अवकाशकाले विगतवर्षेषु एषा सर्वाधिकं संख्या अस्ति।
५० तः अधिकेषु नगरेषु स्थानीय-अचल-सम्पत्-विपण्य-अनुकूलन-नीतिः प्रवर्तते, अनेकेषु स्थानेषु वाणिज्यिक-आवास-विक्रयः च वर्धितः ।
राष्ट्रदिवसस्य समये गृहनिरीक्षणानाम्, भ्रमणस्य च संख्यायां महती वृद्धिः अभवत्, येषु गृहक्रयणस्य इच्छा भवति, अनेकेषु स्थानेषु वाणिज्यिकगृहाणां विक्रयः भिन्न-भिन्न-अवस्थायां वर्धितः, विपण्यविश्वासः च पुनः प्राप्तः
अभिनन्दनम् ! चेन् क्सिङ्गटॉन्ग्/कियान् तियान्यी डब्ल्यूटीटी चीन ग्राण्डस्लैम् महिलायुगलप्रतियोगितायां विजयं प्राप्तवती
५ अक्टोबर् दिनाङ्के सायं चीनीयदलसंयोजनेन चेन् क्सिङ्गटङ्ग/कियान् तियान्यी इत्यनेन सङ्गणकस्य सहचराः सन यिङ्ग्शा/वाङ्ग यिडी इत्येतम् ३-१ इति स्कोरेन पराजय्य चॅम्पियनशिपं प्राप्तम् । अस्मिन् स्पर्धायां महिलायुगलस्पर्धायां राष्ट्रिय टेबलटेनिसदलं चॅम्पियनशिपं उपविजेता च अभवत् ।
राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये देशे सर्वत्र रेलमार्गाः कुलम् १० कोटि+ यात्रिकान् वहन्ति स्म
२९ सितम्बर् दिनाङ्के राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य परिवहनस्य आरम्भात् आरभ्य देशे सर्वत्र रेलमार्गेषु कुलम् १०५ मिलियन यात्रिकाः आगताः, परिवहनं च सुरक्षितं, स्थिरं, व्यवस्थितं च अभवत्
अन्तर्राष्ट्रीयता
लेबनान-यमेन्-देशयोः अनेकेषु स्थानेषु आक्रमणानि आहतानि ततः परं आवश्यके सति इजरायल्-देशे आक्रमणं निरन्तरं करिष्यति इति इरान्-देशः वदति
चतुर्थतः ५ पर्यन्तं स्थानीयसमये इजरायल्-देशः लेबनान-यमेन्-देशयोः आक्रमणानि निरन्तरं कुर्वन् आसीत् । इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन चतुर्थे दिनाङ्के उक्तं यत् आवश्यकतानुसारं इरान् इजरायल्-देशे आक्रमणं निरन्तरं करिष्यति इति।
अमेरिकादेशे हेलेन-तूफानेन न्यूनातिन्यूनं २२५ जनाः मृताः
अमेरिकी-अधिकारिणः वदन्ति यत् उद्धार-प्रयासाः निरन्तरं वर्धन्ते इति कारणेन मृतानां संख्या निरन्तरं वर्धते इति अपेक्षा अस्ति ।
फिलिपिन्स्-देशस्य ताल्-ज्वालामुखी चतुर्दिनेषु द्विवारं विस्फोटयति, चेतावनी-स्तरः वर्धितः भवितुम् अर्हति
फिलिपिन्सदेशस्य राजधानी मनिलातः ​​दक्षिणदिशि प्रायः ६० किलोमीटर् दूरे तालज्वालामुखी अस्ति ।
सम्पादक वांग शुआइ लियू शिया
समन्वयन हु रुई
सम्पादक पाङ्ग बो
प्रतिवेदन/प्रतिक्रिया