इजरायलसैन्यं स्वीकुर्वति यत् द्वौ वायुसेनास्थानकौ ईरानीक्षेपणास्त्रैः आहतः
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [cctv international news weibo] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
इजरायलस्य सैन्यप्रवक्ता हगारी इत्यनेन स्थानीयसमये अक्टोबर्-मासस्य ५ दिनाङ्के सायंकाले उक्तं यत्, स्थानीयसमये अक्टोबर्-मासस्य प्रथमदिनाङ्के सायंकाले बृहत्-प्रमाणेन ईरानी-क्षेपणास्त्र-आक्रमणे दक्षिण-इजरायल-देशस्य नेवाटिम्-वायुसेना-अड्डे, मध्यभागे च टेल्नोव-वायुसेना region अयं आधारः ईरानी-क्षेपणास्त्रेण आहतः । इजरायलसैन्येन सार्वजनिकरूपेण स्वीकृतं यत् कतिपयेषु दिनेषु प्रथमवारं एतत् आधारं ईरानी-क्षेपणास्त्रेण आहतम् इति । परन्तु हगारी इत्यनेन आग्रहः कृतः यत् ययोः आधारयोः आघातः अभवत् "अद्यापि पूर्णतया कार्यं कुर्वन् अस्ति, कस्यापि विमानस्य क्षतिः न अभवत्" इति ।
अक्टोबर्-मासस्य ४ दिनाङ्के नवीनतम-उपग्रह-चित्रेषु नेवाटिम्-वायुसेना-स्थानकस्य ईरानी-क्षेपणास्त्र-प्रहारस्य अनन्तरं कियत् क्षतिः अभवत् इति दर्शितम् । केचन विश्लेषकाः सूचितवन्तः यत् आधारे ३० अधिकाः गड्ढाः भवितुम् अर्हन्ति ।
हगारी इत्यनेन अपि उक्तं यत् इजरायलसैन्यं "राजनैतिकनेतृणां निर्देशानुसारं, इजरायलेन निर्धारितस्थाने समये च, इजरायलेन निर्धारितरीत्या च इराणी-आक्रमणानां प्रतिक्रियां दास्यति" इति इजरायलस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं इजरायल-प्रधानमन्त्री बेन्जामिन-नेतन्याहू शीघ्रमेव वक्तव्यं प्रसारयिष्यति इति अपेक्षा अस्ति ।
इरान् इत्यनेन अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं स्थानीयसमये इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृतम्, इजरायल्-देशः च प्रतिकारं करिष्यति इति अवदत् । इजरायलस्य मीडिया-माध्यमानां समाचारानुसारं ५ अक्टोबर्-दिनाङ्के इजरायल-सैन्यस्य इरान्-देशे “बृहत्-आक्रमणम्” निकटम् अस्ति । अमेरिकीकेन्द्रीयकमाण्डस्य सेनापतिः कुरिला तस्मिन् दिने इजरायल्-देशम् आगतः ।