समाचारं

विस्फोटं कुरुत ! स्विट्ज़र्ल्याण्ड्देशे २३ वर्षीयः चीनदेशीयः छात्रः त्रयः बालकाः छूरेण हतवान्! किम् एषः अद्यापि मानवः अस्ति ?

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मया मातापितरौ दिवसपालनकेन्द्रस्य दिशि धावन्तौ दृष्टौ।"

"बालकानाम् आक्रोशं श्रुतवान् ततः बहु पुलिस-अधिकारिणः अत्र आगताः।"

स्विट्ज़र्ल्याण्ड्देशस्य ज्यूरिच्-नगरे स्थानीयसमये १ अक्टोबर् (मङ्गलवासरे) एकस्मिन् डेकेयर-केन्द्रे हिंसकः आक्रमणः अभवत्!

bbc इत्यस्मात् स्क्रीनशॉट्

क्षतिग्रस्ताः बालकाः त्रयः ५ वर्षीयाः बालकाः इति ज्ञायते । तेषु एकः गम्भीररूपेण क्षतिग्रस्तः, द्वौ मध्यमक्षतिग्रस्तौ च ।

त्रयः बालकाः घटनास्थले एव चिकित्सकैः चिकित्सां कृत्वा चिकित्सालयं नीताः। चिकित्सायाः अनन्तरं तस्य जीवनं संकटात् बहिः आसीत् ।

घटनास्थले पुलिसकाराः उद्धारकर्मचारिणः च। swissinfo इत्यस्मात् चित्रम्

ज्यूरिच्-पुलिसः विज्ञप्तौ उक्तवान् यत् -

"प्रारम्भिक अन्वेषणस्य अनुसारं एकः पुरुषः सहसा बालकान् छूरेण आक्रमितवान् यदा एकः नर्सरी-कर्मचारिणः अनेकैः बालकैः सह नर्सरीं प्रति गच्छति स्म।

"नर्सरी-कर्मचारिणः तत्क्षणमेव प्रतिक्रियां दत्तवन्तः, एकस्य पुरुषस्य साहाय्येन आक्रमणकारिणः वशीकृत्य शङ्कितं यावत् आपत्कालीनसेवाः न आगच्छन्ति तावत् नियन्त्रितवन्तः।"

एकः २३ वर्षीयः चीनदेशीयः पुरुषः शङ्कितः इति रूपेण गृहीतः इति पुलिसैः उक्तम्।

यत्र एषा घटना घटिता तत्रैव तस्य पुरुषस्य किमपि सम्बन्धः अस्ति वा इति अस्पष्टम्।

01

समाचारानुसारं ज्यूरिच्-नगरस्य मुख्यतया आवासीयमार्गे बर्निनास्ट्रास्-नगरे मध्याह्नसमये एषः भयानकः आक्रमणः अभवत् ।

यत्र घटना अभवत् तत् वीथिम्। सूर्यात् चित्रम्

समीपे कार्यं कुर्वन् ३८ वर्षीयः मिर्को ब्रुह्विलर् इत्ययं आउटलेट् इत्यस्मै अवदत् यत् सः यावत् पुलिस न आगच्छति तावत् शङ्कितं नियन्त्रयितुं साहाय्यं कृतवान्।

"प्रायः बालकाः मार्गे गच्छन् गायन्ति, परन्तु तस्मिन् दिने अहं तेषां साहाय्यार्थं उद्घोषं श्रुतवान्, अतः अहं शीघ्रं बहिः धावितवान्।"

मिर्को ब्रौवर। bluewin इत्यस्मात् चित्रम्

ब्रुवेल् इत्यनेन उक्तं यत् सः शङ्कितं भूमौ उपविष्टं दृष्टवान्।

"मम अनुभूतं यत् मया तं गृहीतव्यं यथा सः न पलायते, अतः अहं ब्रुवेलरं धारितवान् ततः आपत्कालीनकर्मचारिणः आगच्छन्ति स्म।"

"एतत् सर्वं अतीव शीघ्रं जातम्" इति ब्रुवेलरः अवदत्, आक्रमणकर्त्ता किं चिन्तयति इति निश्चितः नासीत् । "सः न उक्तवान्।"

घटनायाः अनन्तरं पुलिसैः घटनायाः समीपे स्थितस्य क्षेत्रस्य घेरणं कृतम् ।

चित्रं दैनिकमेलतः

स्थानीयनिवासिनः अवदन् यत् आक्रमणस्य वार्ता प्रसृत्य आतङ्किताः मातापितरः स्वसन्ततिं अन्वेष्टुं धावन्तः दृष्टवन्तः।

स्थानीयमाध्यमेषु उक्तं यत्, घटनायाः किञ्चित्कालानन्तरं यस्य पुत्रः दिवसपालने आसीत्, सः आतङ्कितः अभवत्, किं जातम् इति ज्ञातुम् इच्छति स्म।

पिता पुनः पुलिसरेखायाः पृष्ठतः प्रेषितः। सः अवदत्- "अहं न जानामि यत् मम पुत्रः सुरक्षितः अस्ति वा!"

"पुलिसः मां प्रेषितवान्। अहं न जानामि स्म यत् मम पुत्रः कुत्र अस्ति, ते केवलं मां अवदन् यत् सः न आहतः, परन्तु अहं तं न दृष्टवान्।"

एकः साक्षी अवदत् यत् - "घटने न्यूनातिन्यूनं षट् वा सप्त वा पुलिसकाराः आसन्। एम्बुलेन्साः अन्ये च कतिपयानि वाहनानि अपि घटनास्थले आसन्।"

घटनायाः अनन्तरं अपराह्णे मातापितरः पुलिससंरक्षणेन स्वसन्ततिं ग्रहीतुं दिवसपालनकेन्द्रं गतवन्तौ।

एकस्मिन् दिवसपालनकेन्द्रे एषा घटना अभवत्। चित्रं दैनिकमेलतः

ज्यूरिच्-पुलिसः विज्ञप्तौ उक्तवान् यत् -"१२ वादनस्य (तस्मिन् दिने) किञ्चित्कालानन्तरं पुलिस-स्थानके सूचना प्राप्ता यत् बर्निना-वीथिकायां हिंसक-अपराधः अभवत् । त्रयः बालकाः घातिताः अभवन् ।"

"अस्मिन् प्रकरणे एकः शङ्कितः गृहीतः अस्ति। अधुना जनसमुदायस्य कृते किमपि खतरा नास्ति।"

x तः स्क्रीनशॉट्

02

समाचारानुसारं .आक्रमणकारी २३ वर्षीयः चीनदेशीयः पुरुषः आसीत् यः ज्यूरिच् विश्वविद्यालये स्नातकोत्तरस्य छात्रः आसीत्, परिसरस्य समीपे छात्रछात्रायां निवसति स्म२०२३ तमे वर्षे ज्यूरिच्-नगरम् आगत्य ।

घटनायाः अनन्तरं स्थानीयनिवासिनां मते अपराधस्थलस्य समीपे स्थिते आवासीयभवने पुलिसाः अन्वेषणं कर्तुं आगतवन्तः भवनं मुख्यतया छात्रापार्टमेण्टम् आसीत्।

bluewin इत्यस्मात् चित्रम्

अस्पष्टं यत् शङ्कितः गृहे निवसति वा अन्वेषणाय कथं प्रासंगिकम् इति।

गम्भीरहिंसकअपराधस्य आरोपेण संदिग्धः ज्यूरिच् अभियोजककार्यालयं नीतः।

अभियोजककार्यालयेन उक्तं यत् संदिग्धस्य निरोधार्थं न्यायालये आवेदनं प्रदत्तम्।

समाचारानुसारं आक्रमणात् पूर्वं आक्रमणकर्त्ता स्थानीयसमये अक्टोबर्-मासस्य प्रथमदिनाङ्के मध्याह्नसमये सामाजिकजालपुटेषु दीर्घसन्देशं स्थापितवान् ।

पत्रे सः एकस्याः स्त्रियाः विषये स्वस्य काल्पनिकतां कथयति स्म, तां कियत् स्मरति इति उक्तवान्, तेषां एकत्र व्यतीतस्य समयस्य स्मरणं च कृतवान् ।

शङ्कितेः प्रेरणाविचाराः, तथैव दिवसपालनकेन्द्रेण सह किमपि सम्बन्धः अस्पष्टः अस्ति।

घटनायाः अनन्तरं पुलिसैः क्षेत्रस्य घेरणं कृतम् । चित्रं फ्रान्सतः २४

स्थानीयपुलिसः अग्रे अन्वेषणं कुर्वन् अस्ति, यदा तु प्रभावितानां परिचर्यायै पुलिसमनोवैज्ञानिकाः नर्सिंगदलानि च नियोजिताः सन्ति।

स्थानीयमाध्यमेषु उक्तं यत्, अस्य घटनायाः अपराह्णे उपरि ड्रोन्-यानं भ्रमति स्म, तदा स्थलस्य रक्षणं कुर्वन्तः प्रचण्डसशस्त्राः पुलिसाः दृष्टाः।

घटनास्थलस्य समीपे घेराबंदीः स्थापितः आसीत् । १समाचारात् चित्रम्

आक्रमणस्य विषये पुलिसैः प्रेरणा वा अन्यसूचना वा न प्रकाशिता। अस्य प्रकरणस्य अन्वेषणम् अद्यापि प्रचलति इति कथ्यते ।

ज्यूरिच्-पुलिसस्य प्रवक्त्री जूडिथ् होड्ल् इत्यनेन पृष्टे उक्तं यत् - "अस्माकं मतं यत् एषः पृथक् अपराधः अस्ति" इति ।

बालविरुद्धहिंसापराधाः कदापि न सह्यन्ते।