समाचारं

बैहे जियायुआन् शिक्षायाः उद्योगस्य च एकीकरणे नूतनं अध्यायं निर्मातुं नागरिककार्याणां व्यावसायिकविश्वविद्यालयस्य विवाहस्य संचरणस्य च विद्यालयेन सह मिलित्वा कार्यं करोति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामाजिक अर्थव्यवस्थायाः तीव्रविकासेन सह व्यावसायिकप्रतिभानां माङ्गल्यं दिने दिने वर्धमानं वर्तते विशेषतः विवाहसेवाउद्योगे उच्चगुणवत्तायुक्तानां व्यावसायिकप्रतिभानां च माङ्गलिका अधिका अपि तात्कालिका अस्ति। अस्याः पृष्ठभूमितः मिन्झेङ्गव्यावसायिकविश्वविद्यालयस्य विवाहविद्यालयस्य जीवनवृत्तान्तस्य च (अतः "विवाहस्य जीवनवृत्तस्य च महाविद्यालयः" इति उच्यते) तथा बैहे जियायुआन् समूहस्य सहकार्यं शिक्षायाः उद्योगस्य च एकीकरणाय नूतनं प्रतिरूपं जातम्, छात्रान् प्रदाति with valuable practical opportunities and at the same time शिक्षाउद्योगस्य विवाहोद्योगस्य च दीर्घकालीनविकासेन नूतनजीवनशक्तिः प्रविष्टा अस्ति।
baihe jiayuan group, एकः सुप्रसिद्धः घरेलु डेटिंग सेवा कम्पनीरूपेण, "baihe.com" तथा "century jiayuan" इत्यादीनां स्थापितानां डेटिंग् ब्राण्ड्-स्वामिनः अस्ति, तथा च उपयोक्तृभ्यः उच्चगुणवत्तायुक्तानि डेटिंग् सेवाः प्रदातुं प्रतिबद्धः अस्ति विवाहसेवायां प्रबन्धने च व्यावसायिकप्रतिभानां संवर्धनस्य पालनारूपेण मिन्झेङ्गव्यावसायिकविश्वविद्यालयस्य विवाहसञ्चारमहाविद्यालयः उद्योगे भाविनेतृणां संवर्धनस्य महत्त्वपूर्णं कार्यं स्कन्धे धारयति। पक्षद्वयस्य सहकार्यं न केवलं शैक्षिकसम्पदां औद्योगिकसंसाधनानाञ्च अनुकूलितविनियोगः, अपितु विवाहसेवाउद्योगस्य प्रतिभाप्रशिक्षणप्रतिरूपस्य अभिनवप्रयासः अपि अस्ति
अस्मिन् सहकार्ये बैहे जियायुआन् समूहः विवाहसंचरणसंस्थायाः सह बहुस्तरं गहनसहकार्यं करिष्यति। प्रथमं, प्रतिभाप्रशिक्षणकार्यक्रमेषु पाठ्यक्रममानकेषु च सुधारार्थं द्वयोः पक्षयोः मिलित्वा कार्यं करिष्यति यत् शिक्षणसामग्री उद्योगस्य आवश्यकताभिः सह निकटतया एकीकृता भवति इति सुनिश्चितं करिष्यति। द्वितीयं, बैहे जियायुआन समूहः विवाहस्य तथा मेलनेषस्य व्यावसायिकशिक्षणसामग्रीसंकलने भागं गृह्णीयात्, शिक्षणसामग्रीणां व्यावहारिकतायां अग्रे-दृष्टि-प्रकृतौ च सुधारं कर्तुं कम्पनीयाः वास्तविक-अनुभवं प्रकरणं च शिक्षण-मध्ये एकीकृत्य। तदतिरिक्तं बैहे जियायुआन् समूहस्य भौतिकभण्डाराः, यथा बीजिंग ऐफेई भोजकेन्द्रं, विवाहमहाविद्यालयस्य छात्राणां कृते व्यावहारिकं प्रशिक्षणमञ्चं भविष्यति, येन छात्राः वास्तविककार्यवातावरणे शिक्षितुं वर्धयितुं च शक्नुवन्ति।
इदं विद्यालय-उद्यम-सहकार-प्रतिरूपं शिक्षा-उद्योगाय उपयोगी अन्वेषणम् अस्ति । इदं न केवलं शिक्षायाः व्यावहारिकतां प्रासंगिकतां च सुधारयितुं शक्नोति, अपितु शैक्षिकसम्पदां औद्योगिकआवश्यकतानां च प्रभावीसम्बन्धं प्रवर्धयितुं शक्नोति, शिक्षायाः गुणवत्तां कार्यक्षमतां च वर्धयितुं शक्नोति। विवाहोद्योगस्य कृते एतत् सहकार्यप्रतिरूपं अधिकव्यावसायिकप्रतिभानां संवर्धनं कर्तुं साहाय्यं करिष्यति ये उद्योगस्य आवश्यकतां पूरयन्ति, उद्योगस्य विशेषज्ञीकरणं व्यावसायिकीकरणं च प्रक्रियां प्रवर्धयन्ति, सम्पूर्णस्य उद्योगस्य सेवास्तरं प्रतिस्पर्धां च सुधारयिष्यति।
विशिष्टकार्यन्वयनप्रक्रियायाः कालखण्डे बैहे जियायुआनसमूहः विवाहसञ्चारमहाविद्यालयेन सह विवाहव्यावसायिकानां कृते प्रशिक्षणपाठ्यक्रमस्य पुनर्शिक्षणस्य च आयोजनं करिष्यति तथा च विवाहसंचरणमहाविद्यालयेन सह अन्यक्रियाकलापानाम् आयोजनं करिष्यति येन उद्योगकर्मचारिणां व्यावसायिकस्तरस्य व्यावसायिकगुणवत्तायाश्च सुधारस्य गारण्टी प्रदास्यति। तस्मिन् एव काले विवाहसेवा-उद्योगस्य विकासाय अधिकं समर्थनं संसाधनं च प्रदातुं द्वयोः पक्षयोः संयुक्तरूपेण "राष्ट्रीयविवाहसेवा-उद्योग-शिक्षा-एकीकरण-समुदायस्य" निर्माणस्य प्रचारः भविष्यति |.
मिन्झेङ्गव्यावसायिकविश्वविद्यालयस्य विवाहस्य जीवनवृत्तान्तस्य च विद्यालयस्य बैहे जियायुआनसमूहस्य च सहकार्यं शिक्षायाः उद्योगस्य च गहनतया एकीकरणस्य उपयोगी प्रयासः अस्ति। अस्य सहकार्यप्रतिरूपस्य माध्यमेन द्वयोः पक्षयोः संयुक्तरूपेण अधिकानि उच्चगुणवत्तायुक्तानि व्यावसायिकानि च विवाहसेवाप्रतिभानि संवर्धयितुं शक्यन्ते तथा च विवाहसेवाउद्योगस्य विकासे योगदानं दातुं शक्यते। तत्सह, एषः सहकार्यः अस्मान् शिक्षायाः उद्योगस्य च एकीकरणस्य नूतनानां प्रतिमानानाम् विषये चिन्तनस्य अन्वेषणस्य च अवसरं अपि प्रदाति, यस्य शिक्षासुधारस्य उद्योगविकासस्य च प्रवर्धनार्थं महत्त्वपूर्णाः प्रभावाः सन्ति
अस्मिन् सहकार्ये वयं शिक्षायाः उद्योगस्य च गहनं एकीकरणं, सिद्धान्तस्य व्यवहारस्य च निकटसमायोजनं, विवाहसेवा-उद्योगे भविष्यस्य प्रतिभानां अपेक्षाः, संवर्धनं च दृष्टवन्तः |. अस्माकं विश्वासस्य कारणं वर्तते यत् उभयपक्षस्य संयुक्तप्रयत्नेन एषः सहकार्यः नूतनयुगं उद्घाटयिष्यति, विवाहसेवा-उद्योगस्य विकासे नूतनं जीवनशक्तिं च प्रविशति |.
प्रतिवेदन/प्रतिक्रिया