समाचारं

चाइना ओपनस्य सेमीफाइनल्-क्रीडायां झेङ्ग-किन्वेन् स्थगितवान् : मुखोवा-द्वारा दत्तः नूतनः विषयः?

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाइना ओपन-क्रीडायाः सेमीफाइनल्-क्रीडायां झेङ्ग् किन्वेन् मुखोवा-विरुद्धं पराजितः ।

दुःखदं, परन्तु कालस्य अद्यस्य च संयोजनं झेङ्ग किन्वेन् कृते उत्तमः पाठः आसीत्।

मुचोवा विश्वे ४९ तमे स्थाने अस्ति, झेङ्ग किन्वेन् सप्तमस्थाने अस्ति - परन्तु...गतवर्षे अस्मिन् समये मुचोवा विश्वे अष्टमस्थाने आसीत् : गतवर्षस्य फ्रेंच ओपन-क्रीडायां सा उपविजेता आसीत् ।

यावत् सा स्वस्था अस्ति - अर्थात् तस्याः कटि-उदर-स्नायुषु कोऽपि समस्या नास्ति - मुखोवा भयंकरः प्रतिद्वन्द्वी अस्ति : सा पूर्वं सबलेन्का-इत्येतत् पराजितवती, तथा च वयं सर्वे स्मरामः यत् अस्मिन् ग्रीष्मकाले सबलेङ्का-महोदयेन झेङ्ग-किन्वेन्-इत्यस्य शिरोवेदना कथं दत्ता।

अद्यतनस्य क्रीडायाः निर्णायकः क्षणः प्रथमसेट् षष्ठः क्रीडा आसीत् ।

मुखोवः ३-२ अग्रतां प्राप्य बैकहैण्ड्-विजेता सह सर्व्-भङ्गं कृत्वा ४-२ अग्रतां प्राप्य प्रथमं सेट् जित्वा ।

तस्मिन् एव काले झेङ्ग् किन्वेन् पतितः, घातितः च अभवत्, चिकित्सायाम् अपि स्थगितम् ।

तदनन्तरं झेङ्ग किन्वेन् इत्यस्य अपि ब्रेक प्वाइण्ट् प्राप्तः, परन्तु मुखोवा इत्यनेन सर्व् कृत्वा झेङ्ग किन्वेन् इत्यस्य त्रुटिः कर्तुं बाध्यता कृता ।

प्रथमे सेट् मध्ये वस्तुतः द्वयोः पक्षयोः मध्ये बहु अन्तरं नासीत् : उभयोः सप्त विजयाङ्काः एकः विरामबिन्दुः च आसीत् । मुचोवा तत् गृहीतवान्, परन्तु झेङ्ग किन्वेन् न गृहीतवान् । परन्तु परे पार्श्वे : १.

मुचोवा ५ अप्रवर्तनीयदोषाः, झेङ्ग किन्वेन् ११ त्रुटयः च कृतवान् ।

सबलेङ्कायाः ​​निर्मूलनस्य युद्धे मुखोवस्य एसीई-कन्दुकं ५-१ आसीत् । तस्याः विषये एतत् एव भयङ्करम् अस्ति।

झेङ्ग किन्वेन्, सबलेन्का च सशक्ताः सर्वाः सन्ति,मुखोवा अपि अस्ति, आक्रमणस्य बलं, सा पृष्ठतः न पतति।

यदा च आगच्छतिप्रत्याशा, प्रहारः, बृहत् चित्रं दृष्टिः च, मुचोवा झेङ्ग किन्वेन् इत्यस्मात् बहु अधिकं परिष्कृतः अस्ति ।

द्वितीयसेट् इत्यस्य आरम्भे झेङ्ग किन्वेन् इत्यनेन क्रमशः द्विगुणदोषाः कृताः : द्वितीयसेट् मध्ये झेङ्ग किन्वेन् इत्यनेन ७ डबलदोषाः कृताः । मुचोवा द्वितीयसर्वे १७ मध्ये १३ गोलानि प्रत्यागतवती । अतः द्वितीयसेट् मध्ये अस्माभिः किमपि कर्तुं न शक्यते स्म ।

उभयसेट्-मध्ये मुखोवा-महोदयेन साबालेन्का-विरुद्धस्य पूर्व-क्रीडायाः विपरीतम्, तस्याः शक्ति-हानिः एतावत् आसीत् यत् सा सम्पूर्ण-क्रीडायाः अभिभूतः अभवत्, परन्तु तस्याः युद्धस्य कोऽपि अवसरः नासीत् needle.

अस्मिन् वर्षे पूर्वं पलेर्मो-नगरे झेङ्ग-किन्वेन्-इत्यनेन अन्तिम-क्रीडायां मुखोवा-इत्येतत् पराजय्य चॅम्पियनशिपं प्राप्तम्, परन्तु तस्य क्रीडायाः अनन्तरं झेङ्ग-किन्वेन् स्वयमेव स्वीकृतवान् यत् मुखोवा महान् प्रतिद्वन्द्वी आसीत्-उत्तमः वॉली, उत्तमः लोबः, झेङ्ग किन्वेन् सम्पूर्णे क्षेत्रे धावितुं बाध्यः अभवत् ।

अद्य दर्शितवान्: सेवां कुर्वन्, मुखोवा झेङ्ग किन्वेन् इत्यस्मात् अधिकं स्थिरः अस्ति। कन्दुकस्य प्रत्यागमने मुचोवा झेङ्ग किन्वेन् इत्यस्मात् अधिकं बहुमुखी अस्ति । यदि त्वं स्वबलं निरोधयितुं न शक्नोषि, दृढतायाः सह विजयं प्राप्तुं न शक्नोषि तर्हि अतीव कठिनं भविष्यति।

कालस्य झेङ्ग किन्वेन्-आन्द्रेवा-योः मध्ये कृतः मेलः महती सफलः अभवत्, यत्र युवाभ्यां महत् उतार-चढावः अनुभवतः ।

भवान् चतुर्णां क्रीडासु क्रमशः ४-० अग्रतां प्राप्तवान्, अहं पञ्चसु क्रीडासु ५-४ अग्रतां प्राप्तवान्, भवता प्रथमसेट् ७-५ इति क्रमेण त्रयः क्रीडासु विजयः प्राप्तः, अहं च षट् क्रीडासु क्रमशः ६-० इति द्वितीयं सेट् जित्वा।

क्रमशः हानिः क्रमशः विजयः च, परस्परं विना।

तृतीये सेट् मध्ये पुनः ०-२, २-२, २-४ इति स्कोरः अभवत् ततः झेङ्ग किन्वेन् धावित्वा कन्दुकं प्रत्यागत्य स्वस्य गतिं पुनः प्राप्तवान् तथा च क्रमशः चत्वारि क्रीडासु विजयं प्राप्तवान् ।

लाभाः हानिः च सर्वे पुरातनाः नाटकाः सन्ति : प्रतिकूलतायाः सम्मुखे दृढता, सर्व् प्राप्तुं पहलं ग्रहणं, प्रथमसर्वः यावत् यावत् उत्तीर्णः भवति तावत् ७०% स्कोरिंग् दरः च

अपि च:प्रथमेषु सर्वेषु ५०% तः न्यूनाः क्रीडायां जालम् उत्तीर्णाः अभवन्...

तदपेक्षया मुचोवा अद्यत्वे बहु अधिकं परिपक्वा अस्ति : सा अल्पानि त्रुटयः करोति, जालं निरन्तरं पारं कर्तुं शक्नोति, स्वस्य अग्रहैण्ड्, बैकहैण्ड् इत्येतयोः द्वयोः अपि विजयाङ्कान् प्राप्तुं शक्नोति प्रथमे सेट् मध्ये सः कोऽपि त्रुटिं न कृतवान्, द्वितीयसेट् मध्ये झेङ्ग् किन्वेन् इत्यस्य द्विगुणं दोषं दृष्ट्वा विजयं प्राप्तवान् ।

श्वः इव रोमाञ्चकारी न, अपितु वास्तविकः विजयः।

यदि वयं वदामः यत् सबालेन्का पूर्वं कार्यं कृत्वा झेङ्ग किन्वेन् त्यक्तवान् तर्हि तत् सम्मुखीकरणम् एवसुपर ताकतमया किं कर्तव्यम् ?

मुखोवा त्यक्तवन्तः विषयाः सम्भवतः सन्ति- १.प्रथमसेवस्य स्थिरता, सेवस्य पुनरागमने परिवर्तनं, दीर्घक्रीडायां लयस्य ग्रहणं च।

कथं च व्यवहारः कर्तव्यः इतिचोटाः

अद्य झेङ्ग किन्वेन् इत्यस्य पतनं अत्यन्तं दुर्भाग्यपूर्णम् आसीत्, द्वितीयः सेट् च स्पष्टतया तया प्रभावितः अभवत्, परन्तु एतत् किञ्चित् यत् भविष्ये झेङ्ग किन्वेन् इत्यस्य बहुधा सामना कर्तव्यः भविष्यति।

किन्तु सा स्वस्य प्रतिद्वन्द्वी मुखोवा इत्यस्मात् श्रेष्ठा अस्ति, या गतग्रीष्मकालस्य आरम्भे फ्रेंच ओपन-क्रीडायां उपविजेता आसीत्, पतने च विश्वे अष्टमस्थानं प्राप्तवती, चोटकारणात् सा अस्मिन् क्षणे विश्वे केवलं ४९ तमे स्थाने अस्ति

किन्तु टेनिसस्य जगत् एतावत् क्रूरं भवति यत् वास्तविकस्वामिनः प्रतिदिनं सर्वदा सुस्थितौ न भवन्ति, अपितु तेषां सर्वेषां प्रतिकूलपरिस्थितौ, दागग्रस्ताः च अपि महत् भारं वहितुं अग्रे गन्तुं च भवति।