2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन-मौसम-प्रशासनस्य राष्ट्रिय-अन्तरिक्ष-मौसम-निरीक्षण-चेतावनीकेन्द्रस्य समाचारानुसारं अक्टोबर्-मासस्य ४ दिनाङ्के, अक्टोबर्-मासस्य २, ३ दिनाङ्केषु सौर-सक्रिय-क्षेत्रे x7.1, x9.0 इति शिखर-तीव्रतायुक्ताः बृहत्-ज्वालाः उद्भूताः अन्तरिक्षमौसमकेन्द्रस्य भविष्यवाणी अस्ति यत् एम-स्तरस्य अथवा उच्चतरस्य ज्वालामुखीनां सम्भाव्यप्रकोपस्य कारणेन अक्टोबर् ४ तः ६ पर्यन्तं प्रबलं भूचुम्बकीयक्रियाकलापः भवितुम् अर्हति
अक्टोबर्-मासस्य ३ दिनाङ्के चीनस्य क्षेत्रीय-आयनमण्डलीय-टीईसी-नक्शा । राष्ट्रीय अन्तरिक्ष मौसम निगरानी एवं चेतावनी केन्द्र मानचित्र
पीपुल्स डेली हेल्थ क्लायन्ट्-सञ्चारकर्तृणां अपूर्ण-आँकडानां अनुसारम् अस्मिन् वर्षे अक्टोबर्-मासस्य ५ दिनाङ्कपर्यन्तं षट् चुम्बकीय-तूफानस्य घटनाः अभिलेखिताः सन्ति, ये मे-मासस्य ३, मे-मासस्य ६, मे-मासस्य ११ दिनाङ्के, अगस्त-मासस्य ४ दिनाङ्के, अगस्त-मासस्य १२ दिनाङ्के, अक्टोबर्-मासस्य चतुर्थे दिने च अभवन्
अस्याः घटनायाः प्रतिक्रियारूपेण सिङ्घुआ विश्वविद्यालयस्य खगोलशास्त्रविभागस्य उपनिदेशकः कै झेङ्गः ५ अक्टोबर् दिनाङ्के जनदैनिकस्वास्थ्यग्राहकस्य संवाददातृणा सह साक्षात्कारे व्याख्यातवान् यत् भूचुम्बकीयतूफानानि पृथिव्याः चुम्बकीयक्षेत्रे वैश्विकहिंसकविकाराः सन्ति येषां कारणं भवति सौरपृष्ठक्रियाकलापाः अनुवर्तन्ते अत्र प्रायः ११ वर्षाणां चक्रं भवति, २०२४ तमः वर्षः २५ तमे सौरक्रियाकलापचक्रे चरमस्थाने अस्ति । अस्य अर्थः अस्ति यत् अस्मिन् वर्षे विगतवर्षेभ्यः अपेक्षया सौरक्रियाकलापः अधिकवारं तीव्रः च भवति, तस्मात् भूचुम्बकीयतूफानानां सम्भावना वर्धते । यद्यपि अध्ययनेन ज्ञातं यत् सौरस्य भूचुम्बकीयस्य च क्रियाकलापेन शरीरस्य तंत्रिकासु शरीरस्य द्रवेषु च परिवर्तनं भवितुम् अर्हति तथा च हृदयरोगस्य जोखिमः वर्धते तथापि एतेषां निष्कर्षाणां व्यापकरूपेण पुष्टिः न कृता
२०१५ तमे वर्षे "चीनीहृदयसंवहनीपत्रिकायां" प्रकाशितेन अध्ययनेन भूचुम्बकीयतूफानानां हृदयरोगाणां च सम्बन्धः व्यवस्थितरूपेण क्रमेण व्यवस्थितः, यत्र दर्शितं यत् सौर-भूचुम्बकीयक्रियाकलापैः शरीरस्य तंत्रिकासु शरीरस्य द्रवेषु च परिवर्तनं भवितुम् अर्हति, तस्मात् हृदयरोगस्य मृत्युस्य जोखिमः वर्धते1 परन्तु सम्प्रति हृदयरोगस्य पूर्वसूचकत्वेन सूर्यभौतिकचरानाम् परीक्षणं कुर्वन्तः अध्ययनाः न सन्ति ।
कै झेङ्ग् इत्यनेन अपि उक्तं यत्, “केषुचित् अध्ययनेषु भूचुम्बकीयतूफानानां तंत्रिकातन्त्रे, प्रतिरक्षातन्त्रे, हृदयतन्त्रे च सम्भाव्यप्रभावाः प्रस्ताविताः सन्ति, यथा चिन्ता, क्लान्तता, शिरोवेदना वा इत्यादीनि लक्षणानि, परन्तु एते प्रभावाः पूर्णतया सत्यापिताः न सन्ति, तेषां कारणं भवितुम् अर्हति by the accompanying geomagnetic storms प्रौद्योगिकी उन्नतिः अस्मान् एतासां सौरघटनानां अधिकतीव्रतापूर्वकं निरीक्षणं कर्तुं शक्नोति तथापि एतासां परिवर्तनानां तुलना अद्यापि तापमाने अन्यैः परिवर्तनैः सह कर्तुं न शक्यते ” इति ।
मानवस्वास्थ्ये अप्रत्यक्षप्रभावस्य तुलने भूचुम्बकीयतूफानानां विद्युत्प्रणाली, उपग्रहसञ्चारः, नौकायानं, वायुयानयानम् इत्यादिषु आधुनिकप्रौद्योगिकीप्रणालीषु पर्याप्तं हस्तक्षेपं भवितुं अधिकं सम्भावना वर्तते कै झेङ्ग् इत्यनेन व्याख्यातं यत् वायुमण्डले प्रवेशे आवृत्तकणानां प्रवाहः वायुअणुभिः आंशिकरूपेण अवशोषितः भविष्यति, अतः भूजीवेषु उपकरणेषु च प्रत्यक्षः प्रभावः न्यूनीभवति परन्तु उच्च-उच्चता-वातावरणेषु विशेषतः पतले-वायुमण्डलेषु कार्यं कुर्वन्तः उपग्रहाः आभारित-कणानां प्रभावे प्रवणाः भवन्ति, येन संचार-बाधः भवितुम् अर्हति, मोबाईल-फोन-सञ्चारः, नेविगेशन-सटीकता च प्रभावितः भवितुम् अर्हति
उड्डयनसुरक्षायाः विषये यद्यपि भूचुम्बकीयतूफानानां समये विमानसञ्चारस्य किञ्चित् हस्तक्षेपः भवितुम् अर्हति तथापि विमानमेव प्रबलसंकेतसंचरणपद्धतिं प्रयुङ्क्ते इति कारणतः एषः हस्तक्षेपः प्रायः प्रमुखं खतरा न जनयति तदतिरिक्तं यात्रिकाः यत् विकिरणमात्रा आभारितकणानां सम्पर्कं कुर्वन्ति तत् अत्यन्तं न्यूनं भवति, सूक्ष्म-सीटी-स्कैन्-सदृशं भवति, मानवस्वास्थ्ये नकारात्मकं प्रभावं कर्तुं पर्याप्तं नास्ति
सन्दर्भ: 1सु वेनहुआ, ली xuesong, डोंग लिआंग, एट अल तीव्र रोधगलन और सौर और भूचुंबकीय गतिविधियों के बीच सहसंबंध पर शोध प्रगति [j].