समाचारं

झेन्जियाङ्गः - बालस्वरः मातृभूमिं प्रशंसति, देशभक्तिं च प्रकटयति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झेन्जियाङ्ग-नगरस्य जुरोङ्ग-नगरस्य ज़िया शु-केन्द्रीय-प्राथमिक-विद्यालये पूर्ण-उत्साहेन, उच्चैः गायनेन च एकां अद्भुतां राष्ट्रिय-दिवसस्य गायन-प्रतियोगिता आयोजिता, विद्यालयस्य छात्राः संयुक्तरूपेण मातृभूमिं आशीर्वादं दत्तवन्तः, चीन-गणराज्यस्य स्थापनायाः ७५ वर्षाणि च आचरितवन्तः।
प्रतियोगितास्थले वातावरणं उष्णं गम्भीरं च आसीत् । छात्राः लघु रक्तध्वजान् धारयन्ति स्म, तेषां मुखयोः गौरवस्य, आनन्दस्य च स्मितं भवति स्म । ते वर्गं एककरूपेण गृहीत्वा एकैकशः मञ्चे गायन्ति स्म। ते "रेड सन", "सिङ्गिंग द मादरलैण्ड्" इत्यादीनि शास्त्रीयदेशभक्तिगीतानि भावुकैः उच्चैः स्वरैः, सुन्दरैः धुनैः च गायितवन्तः । प्रत्येकं गीतं एकं बलं दृश्यते, यत् छात्रान् मातृभूमिसमृद्ध्यर्थं परिश्रमं कर्तुं प्रेरयति।
जुरोङ्ग-नगरस्य क्षियाशु-केन्द्रीय-प्राथमिक-विद्यालये छात्रः यान् जिकी अवदत् यत् "अद्य अस्मिन् कार्यक्रमे भागं गृहीत्वा अहं बहु प्रसन्नः अस्मि । अहं कामये यत् भविष्ये अस्माकं मातृभूमिः अधिका सुदृढाः सशक्तः च भविष्यति। भविष्ये अस्माभिः कठिनतया अध्ययनं करणीयम् तथा च ज्ञानं सम्यक् शिक्षन्तु, वर्धमानाः देशस्य स्तम्भाः भवेयुः, अस्माकं मातृभूमिं च निर्मायन्तु” इति ।
एषा राष्ट्रियदिवसस्य गायनस्पर्धा न केवलं छात्राणां कृते स्वस्य प्रदर्शनस्य, स्वक्षमतानां परिष्कारस्य च मञ्चं प्रदाति, अपितु गहनं देशभक्तिशिक्षा अपि अस्ति। स्पर्धायां भागं गृहीत्वा छात्राणां मातृभूमिस्य महत्त्वस्य राष्ट्रस्य गौरवस्य च गहनतया अवगमनं भवति, मातृभूमिसमृद्ध्यर्थं अध्ययनं वर्धयितुं च अधिकं दृढनिश्चयाः भवन्ति
“पश्चात् कालखण्डे वयं देशभक्तिविषये बहवः शैक्षिककार्यक्रमाः अपि करिष्यामः येन बालकाः मातृभूमिं गृहनगरं च प्रेम्णा स्वीकुर्वन्तु, अत्र अहं मातृभूमिं अधिकसमृद्धिं कामयामि, अस्माकं जनानां जीवनं श्रेष्ठं श्रेष्ठं च भवतु इति कामये, अस्माकं मातृभूमिं च श्वः उत्तमं भवतु इति कामये . " इति जुरोङ्ग-नगरस्य ज़िया शु केन्द्रीयप्राथमिकविद्यालयस्य नैतिकशिक्षायाः निदेशकः ज़ी ज़िंग्क्सिङ्ग् अवदत् ।
प्रूफरीडर ली हैहुई
प्रतिवेदन/प्रतिक्रिया