2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कतिपयदिनानि पूर्वं केचन नेटिजनाः एकस्मिन् लघु-वीडियो-मञ्चे स्थापितवन्तः यत् हुनान्-प्रान्तस्य झूझौ-नगरस्य अधिकारक्षेत्रे स्थिते लिलिंग्-नगरे आतिशबाजी-कारखाने क्रमशः द्वौ विस्फोटौ अभवन् ऑनलाइन-वार्तानुसारं क्रमशः अक्टोबर्-मासस्य प्रथमदिनाङ्के, अक्टोबर्-मासस्य ३ दिनाङ्के च एतयोः दुर्घटनाद्वयम् अभवत्, तस्य परिणामेण चोटः अपि अभवत् ।
५ अक्टोबर् दिनाङ्के प्रायः १५:०० वादने रेड स्टार न्यूज इत्यस्य संवाददाता झुझौ सिटी साइबरस्पेस् प्रशासनात् सत्यापितवान् यत् लिलिंग्-नगरे आतिशबाजी-कारखाने विस्फोटः अवश्यमेव अभवत् .
"लिलिंग् रिलीज" इति समाचारानुसारं अक्टोबर् ३ दिनाङ्के अपराह्णे लिलिंग्-नगरेण नगरपालिकायाः सुरक्षा-उत्पादन-कार्य-प्रेषण-समागमः आयोजितः । ३" दुर्घटनास्थितेः विषये द्वयोः नगरयोः प्रवक्तृभिः क्रमशः स्वसमीक्षाभाषणं कृतम् । अक्टोबर् ४ दिनाङ्के प्रातःकाले लिलिंग्-नगरे आतिशबाजी-पटाखा-सुरक्षा-उत्पादनस्य चेतावनी-शिक्षा-सम्मेलनं कृतम् ।
प्रेससमयपर्यन्तं संवाददातारः "लिलिंग् रिलीज्" तथा आधिकारिकवेइबो इत्यस्य प्रासंगिकसार्वजनिकलेखेषु दुर्घटनाद्वयस्य विशिष्टहताहतानां, अन्वेषणस्य, निबन्धनस्य च विस्तृतसूचनाः न प्राप्तवन्तः।
५ अक्टोबर् दिनाङ्के संवाददाता लिलिंग् नगरपालिकायाः समितिप्रचारविभागं, झूझौ नगरपालिकादलसमित्याः प्रचारविभागं, लिलिंग् नगरपालिका आपत्कालीनप्रबन्धनब्यूरो, लिलिंग् नगरपालिका अग्निशामकदलम् इत्यादीनां प्रासंगिकविभागानाम् कृते बहुवारं फ़ोनं कृतवान्, परन्तु तस्य प्रतिक्रियाः न प्राप्ताः अन्तर्जालद्वारा प्रसारितानां वार्तानां अनुसारं संवाददातारः आतिशबाजी-पटाखा-कम्पनीद्वयस्य सम्पर्कसङ्ख्यां कृत्वा सम्बद्धाः इति शङ्किताः आसन्, परन्तु प्रतिक्रियां न प्राप्तवन्तः।
रेड स्टार न्यूज रिपोर्टर झोउ वेइहाओ