समाचारं

अवकाशात् पुनरागमनस्य मौसमनक्शा अत्र अस्ति, पश्यामः कुत्र अन्ते यावत् वर्षा भविष्यति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवकाशदिनेषु कालः एतावत् शीघ्रं गच्छति, मम ज्ञातुं पूर्वं अद्य राष्ट्रदिवसस्य अवकाशस्य पञ्चमः दिवसः अस्ति ।

अवकाशस्य प्रथमार्धे अस्माकं देशे मुख्यतया दक्षिणपश्चिमक्षेत्रे तथा झेजियांग-फुजियान्-नगरस्य तटीयक्षेत्रेषु वर्षा अभवत् अद्य न्यूनदाबस्य गर्तस्य, शीतलवायुस्य च संयुक्तप्रभावस्य कारणात् जियांग्सु-नगरे प्रचण्डवृष्टिः अभवत्, झेजियाङ्ग तथा शङ्घाई। श्वः आगामिदिनद्वये जियाङ्गसु, झेजियांग, शाङ्घाईनगरेषु वर्षा महतीं दुर्बलतां प्राप्स्यति, मुख्यतया लघुतः मध्यमपर्यन्तं वर्षा भविष्यति।

दक्षिणपश्चिमप्रदेशः अग्रिमे काले मम देशे सर्वाधिकं वर्षा भवति इति क्षेत्रं भविष्यति आगामिषु १० दिनेषु अस्मिन् क्षेत्रे वर्षादिनानां संख्या ६ तः ९ पर्यन्तं भविष्यति, सञ्चितवृष्टिः च महत्त्वपूर्णतया अधिका भविष्यति सामान्यवर्षेषु समानकालस्य अपेक्षया। तदतिरिक्तं दक्षिणपूर्वतिब्बततः वायव्ययुन्नानपर्यन्तं उपोष्णकटिबंधीय उच्चदाबस्य धारायाम् अस्ति, यत्र प्रचण्डवृष्टिः भवति, अतः गौणविपदानां विषये अस्माकं सजगता आवश्यकी अस्ति

अवकाशस्य उत्तरार्धे हाङ्गझौ-शङ्घाई-नगरयोः वर्षा भवति, चेङ्गडु-चोङ्गकिङ्ग्-नगरयोः क्रमेण मेघयुक्तः वर्षा च भवितुम् अर्हति... उपर्युक्तक्षेत्रेभ्यः गच्छन्तः वा भ्रमणं कुर्वन्तः वा मित्राणि स्खलितमार्गेभ्यः सावधानाः भवेयुः, वर्षारोधकपरिहारं च कुर्वन्तु।

अवकाशतः पुनरागमनस्य मौसमस्य मानचित्रम् अत्र अस्ति↓

तापमानस्य दृष्ट्या आगामिषु १० दिनेषु अस्माकं देशं प्रभावितं कुर्वन् शीतलवायुः सामान्यतया दुर्बलः भविष्यति मम देशस्य अधिकांशभागेषु मूलतः वर्षस्य समानकालस्य समीपे अथवा १°c तः ३°c पर्यन्तं अधिकं भविष्यति than normal.

यथा यथा दुर्बलः शीतलवायुः उत्तरदिशि पूर्वदिशि दक्षिणदिशि च गच्छति तथा तथा अद्य रात्रौ ७ दिनाङ्कपर्यन्तं दुर्बलशीतवायुस्य प्रभावात् वायव्यस्य चीनस्य पूर्वभागे, आन्तरिकमङ्गोलियादेशस्य, उत्तरचीनस्य, ईशान्यस्य च तापमानं भवति इति अपेक्षा अस्ति चीन, हुआंगहुआई, जियांगहान, जियांगहुआई इत्यादिषु स्थानेषु ३ डिग्री सेल्सियसतः ६ डिग्री सेल्सियसपर्यन्तं न्यूनता भविष्यति, येषु पूर्वी आन्तरिकमङ्गोलियादेशस्य भागाः तथा पूर्वोत्तरचीनस्य मध्यपश्चिमभागाः ८ डिग्री सेल्सियसपर्यन्तं तापमानं प्राप्तुं शक्नुवन्ति वर्षा तथा स्थानीयमध्यमवृष्टिः गन्सु, किङ्ग्हाई, उत्तरचीनस्य च किलियनपर्वतेषु स्थानीयवृष्टिः मध्यमातः भारी हिमपातः भविष्यति क्षेत्रं, वायव्यक्षेत्रस्य पूर्वभागे, उत्तरचीनस्य, पूर्वोत्तरचीनस्य च मध्ये ४ स्तरस्य परितः उत्तरवायुः, ६ तः ७ पर्यन्तं वायुः च भवति

अयं शीतलवायुः मुख्यतया उत्तरदिशि अद्य श्वः च प्रभावितः भविष्यति श्वः परदिनात् आरभ्य याङ्गत्से-नद्याः दक्षिणे च मध्य-अधः-प्रान्तयोः अनेकस्थानेषु अपि शीतलतायाः अनुभवः भविष्यति

शीतवायुस्य दमनेन आगामिषु कतिपयेषु दिनेषु ३० डिग्री सेल्सियसतः अधिकं तापमानं येषां क्षेत्रेषु भवति ते मूलतः मम देशस्य दक्षिणभागे एव सीमिताः भविष्यन्ति याङ्गत्से नदीयाः उत्तरे च मध्यभागे निम्नतमं च तापमानं अधिकतया न्यूनम् अस्ति 25°c इत्यस्मात् अधिकं भवति याङ्गत्से-नद्याः मध्य-अधः-प्रान्तेषु वर्षा ८ तः ९ पर्यन्तं न्यूनीभवति ततः परं न्यूनतमं तापमानं न्यूनीभवति, नूतनं न्यूनं च प्राप्स्यति, सर्वेषां सावधानता भवेत् यत् ते पूर्वं बहिः गत्वा विलम्बेन गृहं प्रत्यागत्य अधिकानि वस्त्राणि धारयन्तु .