समाचारं

byd सहसा धनं वितरितवान्, कश्चन च एकलक्षाधिकं गृहीतवान्? ! नवीनतम प्रतिक्रिया →

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव byd-कर्मचारिभिः चेतावनी विना “लाभपुरस्काराः” प्राप्ताः इति एकः वार्ता सामाजिकमाध्यमेषु वायरल् अभवत् । अनेकानाम् byd कर्मचारिणां मते अवकाशदिनात् पूर्वं तेषां कृते कम्पनीतः विशालः लाभः बोनसः प्राप्तः, केचन ७०,००० तः ८०,००० युआन् यावत् प्राप्तवन्तः, केचन अपि एकलक्षं युआन् अधिकं प्राप्तवन्तः । अस्मिन् विषये .byd इत्यनेन प्रतिक्रिया दत्ता यत् लाभपुरस्काराः निर्गताः इति सत्यम्।
इदं ज्ञायते यत् byd बोनसं ददाति एव, तथा च राशिः स्तरस्य व्यावसायिक-एककस्य च सम्बन्धी अस्ति, परन्तु सा चेतावनी विना नास्ति । byd इत्यस्य एकः कर्मचारी अवदत् यत् - "मया सूचना प्राप्ता, ईमेल प्रेषितम् च।"
"राशिस्य दृष्ट्या अस्मिन् समये byd अतीव उदारः इति मन्यते।" तस्य सत्यापनस्य अनुसारं byd d-वर्गस्य एकतः द्वौ लक्षौ युआन् यावत् "लाभबोनसः" अस्ति, तथा च e-वर्गस्य दशसहस्राणां तः लक्षशः युआन् यावत् "लाभबोनसः" अपि अस्ति
एतत् प्रथमवारं न यत् byd इत्यनेन राष्ट्रियदिवसात् पूर्वं "लाभपुरस्काराः" उदारतया वितरिताः । गतवर्षस्य सेप्टेम्बरमासस्य अन्ते बहवः byd-कर्मचारिणः अपि कम्पनीतः "लाभपुरस्काराः" प्राप्तवन्तः इति वार्ताम् अपि साझां कृतवन्तः ।
इति गम्यतेbyd द्वारा निर्गतः "लाभबोनसः" "अवकाशशुल्कः" अथवा त्रैमासिकबोनसः नास्ति ।. केचन byd-कर्मचारिणः अवदन् यत् कम्पनीयाः अन्तः वर्षान्तस्य बोनस् नास्ति, केवलं "लाभस्य बोनसः" अस्ति ।
प्रदर्शनदृष्ट्या २०२३ तमे वर्षे byd इत्यस्य राजस्वं ६०२.३२ अरब युआन् आसीत्, शुद्धलाभः ३०.०४ अरब युआन् आसीत्, वर्षे वर्षे ८०.७% वृद्धिः, यत्र द्वयोः सूचकयोः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तम् २०२४ तमे वर्षे प्रथमार्धे byd इत्यनेन ३०१.१ अरब युआन् परिचालन-आयः प्राप्तः, वर्षे वर्षे १५.७६% वृद्धिः, शुद्धलाभः १३.६३ अरब युआन् च प्राप्ता, यत् वर्षे वर्षे २४% वृद्धिः अभवत्

विक्रयदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमनवमासेषु byd इत्यस्य सञ्चितविक्रयः २७४७९ मिलियनं वाहनम् आसीत्, यत् वर्षे वर्षे ३२.१३% वृद्धिः अभवत्विदेशेषु विपण्येषु byd इत्यस्य प्रदर्शनम् अपि अतीव प्रबलम् अस्ति । सेप्टेम्बरमासे byd इत्यनेन विदेशेषु कुलम् ३३,०१२ नूतनानि ऊर्जायात्रीवाहनानि विक्रीताः, येषु ३०,५१२ निर्याताः अभवन् । अस्मिन् वर्षे प्रथमनवमासेषु byd इत्यस्य सञ्चितविदेशविक्रयः २७३,६०० वाहनानि यावत् अभवत् । इति

१३ सितम्बर् दिनाङ्के byd इत्यस्य ब्राण्ड् तथा जनसम्पर्कविभागस्य महाप्रबन्धकः li yunfei इत्यनेन सामाजिकमाध्यमेषु प्रकाशितम् यत् -अद्यत्वे byd इत्यस्य ९,००,००० तः अधिकाः कर्मचारीः सन्ति, ५,३०० तः अधिकेषु ए-शेयर-सूचीकृतकम्पनीषु सर्वाधिकं कर्मचारिणः, द्वितीयस्थाने स्थापितायाः कम्पनीयाः अपेक्षया ४,००,००० तः अधिकाः च सन्ति. ली युन्फेइ इत्यनेन उक्तं यत् byd इत्यस्य ९,००,००० कर्मचारिणां मध्ये प्रायः ११०,००० तकनीकी अनुसंधानविकासकर्मचारिणः सन्ति, येन विश्वे सर्वाधिकं अनुसंधानविकासकर्मचारिणः कारकम्पनी अस्ति

स्रोतः चीन आर्थिक शुद्ध वीचैट व्यापक प्रतिभूति टाइम्स, जिमु न्यूज

प्रतिवेदन/प्रतिक्रिया