byd सहसा धनं वितरितवान्, कश्चन च एकलक्षाधिकं गृहीतवान्? ! नवीनतम प्रतिक्रिया →
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव byd-कर्मचारिभिः चेतावनी विना “लाभपुरस्काराः” प्राप्ताः इति एकः वार्ता सामाजिकमाध्यमेषु वायरल् अभवत् । अनेकानाम् byd कर्मचारिणां मते अवकाशदिनात् पूर्वं तेषां कृते कम्पनीतः विशालः लाभः बोनसः प्राप्तः, केचन ७०,००० तः ८०,००० युआन् यावत् प्राप्तवन्तः, केचन अपि एकलक्षं युआन् अधिकं प्राप्तवन्तः । अस्मिन् विषये .byd इत्यनेन प्रतिक्रिया दत्ता यत् लाभपुरस्काराः निर्गताः इति सत्यम्।
इदं ज्ञायते यत् byd बोनसं ददाति एव, तथा च राशिः स्तरस्य व्यावसायिक-एककस्य च सम्बन्धी अस्ति, परन्तु सा चेतावनी विना नास्ति । byd इत्यस्य एकः कर्मचारी अवदत् यत् - "मया सूचना प्राप्ता, ईमेल प्रेषितम् च।"
"राशिस्य दृष्ट्या अस्मिन् समये byd अतीव उदारः इति मन्यते।" तस्य सत्यापनस्य अनुसारं byd d-वर्गस्य एकतः द्वौ लक्षौ युआन् यावत् "लाभबोनसः" अस्ति, तथा च e-वर्गस्य दशसहस्राणां तः लक्षशः युआन् यावत् "लाभबोनसः" अपि अस्ति
एतत् प्रथमवारं न यत् byd इत्यनेन राष्ट्रियदिवसात् पूर्वं "लाभपुरस्काराः" उदारतया वितरिताः । गतवर्षस्य सेप्टेम्बरमासस्य अन्ते बहवः byd-कर्मचारिणः अपि कम्पनीतः "लाभपुरस्काराः" प्राप्तवन्तः इति वार्ताम् अपि साझां कृतवन्तः ।
इति गम्यतेbyd द्वारा निर्गतः "लाभबोनसः" "अवकाशशुल्कः" अथवा त्रैमासिकबोनसः नास्ति ।. केचन byd-कर्मचारिणः अवदन् यत् कम्पनीयाः अन्तः वर्षान्तस्य बोनस् नास्ति, केवलं "लाभस्य बोनसः" अस्ति ।
प्रदर्शनदृष्ट्या २०२३ तमे वर्षे byd इत्यस्य राजस्वं ६०२.३२ अरब युआन् आसीत्, शुद्धलाभः ३०.०४ अरब युआन् आसीत्, वर्षे वर्षे ८०.७% वृद्धिः, यत्र द्वयोः सूचकयोः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तम् २०२४ तमे वर्षे प्रथमार्धे byd इत्यनेन ३०१.१ अरब युआन् परिचालन-आयः प्राप्तः, वर्षे वर्षे १५.७६% वृद्धिः, शुद्धलाभः १३.६३ अरब युआन् च प्राप्ता, यत् वर्षे वर्षे २४% वृद्धिः अभवत्
विक्रयदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमनवमासेषु byd इत्यस्य सञ्चितविक्रयः २७४७९ मिलियनं वाहनम् आसीत्, यत् वर्षे वर्षे ३२.१३% वृद्धिः अभवत्विदेशेषु विपण्येषु byd इत्यस्य प्रदर्शनम् अपि अतीव प्रबलम् अस्ति । सेप्टेम्बरमासे byd इत्यनेन विदेशेषु कुलम् ३३,०१२ नूतनानि ऊर्जायात्रीवाहनानि विक्रीताः, येषु ३०,५१२ निर्याताः अभवन् । अस्मिन् वर्षे प्रथमनवमासेषु byd इत्यस्य सञ्चितविदेशविक्रयः २७३,६०० वाहनानि यावत् अभवत् । इति
१३ सितम्बर् दिनाङ्के byd इत्यस्य ब्राण्ड् तथा जनसम्पर्कविभागस्य महाप्रबन्धकः li yunfei इत्यनेन सामाजिकमाध्यमेषु प्रकाशितम् यत् -अद्यत्वे byd इत्यस्य ९,००,००० तः अधिकाः कर्मचारीः सन्ति, ५,३०० तः अधिकेषु ए-शेयर-सूचीकृतकम्पनीषु सर्वाधिकं कर्मचारिणः, द्वितीयस्थाने स्थापितायाः कम्पनीयाः अपेक्षया ४,००,००० तः अधिकाः च सन्ति. ली युन्फेइ इत्यनेन उक्तं यत् byd इत्यस्य ९,००,००० कर्मचारिणां मध्ये प्रायः ११०,००० तकनीकी अनुसंधानविकासकर्मचारिणः सन्ति, येन विश्वे सर्वाधिकं अनुसंधानविकासकर्मचारिणः कारकम्पनी अस्ति
स्रोतः चीन आर्थिक शुद्ध वीचैट व्यापक प्रतिभूति टाइम्स, जिमु न्यूज