राष्ट्रदिवसस्य अवकाशे नान्शा-आटोमोबाइल-बन्दरस्य ६२०० तः अधिकानि वाहनानि निर्यातयितुं शक्यन्ते
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, ग्वाङ्गझौ, ५ अक्टोबर (xu qingqing guanyue) राष्ट्रियदिवसस्य अवकाशस्य समये ग्वाङ्गझौ नान्शा ऑटो पोर्ट् अद्यापि व्यस्तः आसीत् । यथा यथा सीटी ध्वनितवती तथा तथा रो-रो-जहाजः "चाङ्गफालोङ्ग" इति ५ दिनाङ्के शनैः शनैः बन्दरगाहात् निर्गतवान्, मध्यपूर्वं निर्यातार्थं १३०० तः अधिकानि वाणिज्यिकवाहनानि वहन्
ग्वाङ्गझौ सीमाशुल्केन सह सम्बद्धानां नान्शा सीमाशुल्कस्य सीमाशुल्क-अधिकारिणः निर्यात-कार्यं कर्तुं प्रवृत्तानां निर्माण-यन्त्र-वाहनानां निरीक्षणं कुर्वन्ति । गुआंगझौ सीमाशुल्क द्वारा प्रदत्त फोटो
अस्मिन् वर्षे आरम्भात् एव स्वदेशीयनिर्मितानां वाहनानां निर्यातः उष्णः एव अस्ति । नान्शा-आटोमोबाइल-टर्मिनलस्य सहायक-महाप्रबन्धकः लु चुन्रोङ्ग् इत्यनेन उक्तं यत्, राष्ट्रियदिवसस्य अवकाशकाले नान्शा-आटोमोबाइल-बन्दरस्य ६,२०० तः अधिकानि वाणिज्यिकवाहनानि निर्यातयितुं शक्यन्ते, येन अन्तिमेषु वर्षेषु राष्ट्रियदिवसस्य अवकाशे निर्यातस्य संख्यायां नूतनं उच्चतमं स्तरं स्थापितं।
सः अवदत् यत् - "प्रकारस्य दृष्ट्या नान्शा-बन्दरगाहात् निर्यातितानां कारानाम् अन्तर्गतं न केवलं नवीन-ऊर्जा-वाहनानि सन्ति ये बुद्धि-पर्यावरण-संरक्षणं च एकीकृतयन्ति, अपितु पारम्परिक-इन्धन-वाहनानि अपि सन्ति, तथैव भारी-भार-वाहनानि, उत्खनन-वाहनानि, क्रेन-इत्यादीनि अभियांत्रिकी-यन्त्र-वाहनानि अपि सन्ति ."
ग्वाङ्गझौ सीमाशुल्कस्य अन्तर्गतं नान्शा सीमाशुल्कस्य जिओहु वाहनपरिवेक्षणविभागस्य प्रमुखः मो शान्होङ्गः अवदत् यत् अवकाशदिनेषु स्वदेशीयरूपेण उत्पादितानां कारानाम् निर्यात सीमाशुल्कनिकासी आवश्यकतानां प्रतिक्रियारूपेण सीमाशुल्कः उद्यमानाम् निर्यातयोजनानि पूर्वमेव अवगच्छति, २४ घण्टाः प्रदाति नियुक्ति सीमाशुल्कनिष्कासनसेवाः, तथा च नान्शानगरे स्थगितानां कारानाम् कृते "पूर्वं घोषयितुं" निर्यात उद्यमानाम् मार्गदर्शनं करोति ।
ज्ञातं यत् घरेलुरूपेण उत्पादितानां वाहनानां निर्यातव्यापारमार्गं अधिकं सुचारुरूपेण कर्तुं नान्शा सीमाशुल्केन सीमापारवाहनव्यापारस्य अन्तर्राष्ट्रीयकेन्द्रस्य निर्माणार्थं गुआंगझौ नान्शा इत्यस्य स्थितिं माङ्गं च संयोजितम् अस्ति तथा च अधिकप्रत्यक्षविदेशीयविस्तारार्थं नान्शावाहनबन्दरगाहस्य पूर्णसमर्थनं कृतम् अस्ति trade ro-ro shipping routes to create a "ro-ro" "नौकायान + समुद्र-रेल संयुक्तपरिवहनम्" तथा "रो-रो जहाजयान + रो-रो प्रकाशीकरण" इत्येतयोः संयुक्तपरिवहनविधयः समुद्रं प्रति बहु-बन्दरगाहसमन्वितपरिवहनं प्रवर्धयन्ति
आँकडानुसारम् अस्मिन् वर्षे प्रथमनवमासेषु नान्शा-कस्टम्स्-संस्थायाः नान्शा-आटोमोबाइल-बन्दरे १९२,९०० रोल-ऑन्-रोल्-ऑफ्-निर्यात-वाहनानां निरीक्षणं कृतम्, यत् वर्षे वर्षे ३९.७% वृद्धिः अभवत् (उपरि)