मिथ्या अलार्म ! हैडियननगरस्य १२ वर्षीयः बालकः पदयात्रायां मातापितृभ्यः विरक्तः अभवत्
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रियदिवसस्य अवकाशकाले बहवः परिवाराः शरदऋतुदृश्यानां आनन्दं लब्धुं व्यायामं च कर्तुं उच्चैः आरोहन्ति स्म । हैडियन-मण्डलस्य अग्नि-उद्धार-दलात् संवाददाता ज्ञातवान् यत् अक्टोबर्-मासस्य ३ दिनाङ्के हैडियन-मण्डलस्य सुजियातुओ-नगरे जिउफेङ्ग-राष्ट्रिय-वन-उद्याने एकः दुर्घटना अभवत्, यस्मिन् एकः बालकः आरोहणकाले स्वपरिवारात् पृथक् अभवत्, येन मातापितृणां कृते अलार्मः ध्वनितवान्
अक्टोबर्-मासस्य ३ दिनाङ्के १७:३२ वादने हैडियन-मण्डलस्य सुजियातुओ-नगरस्य जिउफेङ्ग-राष्ट्रिय-वन-उद्याने एकः मातापिता पुलिसं आहूय अवदत् यत् तेषां १२ वर्षीयः पुत्रः पर्वतस्य उपरि गच्छन् मातापितृभ्यः पृथक् अभवत् इति
अलार्म प्राप्तस्य अनन्तरं हैडियन-मण्डलस्य अग्नि-उद्धार-दलस्य बेइआन्-नद्याः अग्नि-उद्धार-स्थानकेन तत्कालं कार्यवाही कृता, तस्य मातापितृभिः सह सम्पर्कं कृत्वा बालकात् पृथक् जातः बालकस्य स्थानं निर्धारितम् तदनन्तरं अग्नि-उद्धारकर्मचारिणः पाशाः, प्राथमिकचिकित्सासामग्रीः, प्रकाशसाधनं, आपत्कालीनभोजनम् इत्यादीनि सामग्रीनि च गृहीत्वा बालकस्य मातापितृभिः सह द्वयोः समूहयोः अन्वेषणार्थं गतवन्तः।
१९:१८ वादने अग्नि-उद्धारकर्मचारिणः तस्य मातापितृभ्यः फ़ोनम् अवाप्तवन्तः यत् बालकः अन्यैः पर्वतारोहिभिः सह पर्वतात् अधः डाजुए-मन्दिरं गतः इति । १९:५५ वादने अग्निशामकाः विरक्तं बालकं मिलितुं पर्वतस्य पादे आगतवन्तः । घटनास्थले स्थितिं सत्याप्य बालकः न क्षतिग्रस्तः अभवत्, मिथ्यासङ्केतः च आसीत् ।
राष्ट्रियदिवसस्य अवकाशकाले पर्वतारोहणं बहुभिः नागरिकैः प्रथमः विकल्पः अभवत्, परन्तु विशेषतः पर्वताः, वनानि च इत्यादिषु जटिलेषु भूभागेषु सुरक्षाजोखिमानां अवहेलना कर्तुं न शक्यते
अग्नि-उद्धारकर्मचारिणः नागरिकान् स्मारयन्ति यत् पर्वतारोहणकाले सर्वप्रथमं तेषां कृते अन्ध-अन्वेषणं परिहरितुं परिचितमार्गाः, दृश्यस्थानानि च अवश्यं चिन्वन्तु परिवारेण सह निकटतया सम्पर्कं कुर्वन्तु अथवा मित्रैः सह सम्पर्कं कुर्वन्तु तथा च समये एव तेषां स्थानं गतिशीलतां च सूचयन्तु, अन्ततः आपत्कालस्य सन्दर्भे तत्क्षणं पुलिसं साहाय्यार्थं आह्वयन्तु तथा च अन्धरूपेण कार्यं न कुर्वन्तु;
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : झाङ्ग यू