समाचारं

राष्ट्रिय वुशु-रूटीन-चैम्पियनशिपस्य प्रतियोगिनः स्वस्य स्पर्धायां अति सौम्यत्वेन आलोचिताः आसन् - स्पैरिंग् प्रदर्शनार्थं भवति, ते वास्तवतः युद्धं कर्तुं न शक्नुवन्ति ।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ५ दिनाङ्के युद्धकलास्पर्धायां द्वयोः प्रतियोगियोः "मृदुतया युद्धं" कुर्वतः इति भिडियो उष्णचर्चाम् उत्पन्नवान् ।

विडियो दर्शयति यत् एषः कार्यक्रमः २०२४ तमस्य वर्षस्य राष्ट्रिय-वुशु-रूटीन-चैम्पियनशिपः अस्ति, यः सितम्बर-मासस्य अन्ते तियानजिन्-नगरे क्रमशः कृष्णवर्णीय-लाल-वस्त्रेण परिणताः प्रतियोगिनः नग्नहस्तेन चालनं कृतवन्तः, परस्परं च सहकार्यं कृतवन्तः तस्य प्रतिक्रियारूपेण केचन नेटिजनाः विनोदं कृतवन्तः यत् "प्रायः युद्धाः अस्मात् अधिकं तीव्राः भवन्ति" तथा च "यः प्रथमं हसति सः हारं प्राप्नोति" इति । केचन नेटिजनाः अपि अवदन् यत् "इदं शान्तं दृश्यते, परन्तु वस्तुतः गुप्तः हत्याकाण्डः अभिप्रायः अस्ति" "एतत् मुख्यतया दर्शनार्थम् अस्ति" इति ।

५ अक्टोबर् दिनाङ्के xiaoxiang morning news इत्यस्य एकः संवाददाता अस्य आयोजनस्य सम्बद्धैः कर्मचारिभिः सह सम्पर्कं कृतवान् तस्य मतेन विडियोमध्ये स्पर्धायाः आयोजनं "द्वयोः व्यक्तियोः स्पर्धायाः" अस्ति। and it is a performance-based sparring , "इदं वस्तुतः युद्धं न भवति" इति कर्मचारी व्याख्यातवान् यत् एषः आयोजनः खिलाडयः तान्त्रिकस्तरस्य तुलनां करोति, "यथा केचन नेटिजनाः तस्य विषये बहु न जानन्ति। अतः ते मन्यन्ते यत् एतत् पर्याप्तं तीव्रं नास्ति।

xiaoxiang morning news इति संवाददाता ज्ञातवान् यत् आयोजनस्य "प्रतियोगिताविनियमाः" स्पष्टतया उक्तवन्तः यत् प्रतियोगितायाः वस्तूनि ताईची, तलवारबाजी, द्विव्यक्तिस्पर्रिंग् इत्यादीनि सन्ति युद्धकला संवर्धनं, न रक्ता हिंसककर्म इत्यादि।

xiaoxiang morning news संवाददाता yu guangqiang तथा man yankun

(स्रोतः : xiaoxiang morning news)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया