2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
त्साई चोङ्गक्सिन् पुनः कार्यवाही करोति।
तस्य नवीनतमः निवेशः उपरि आगतः अस्ति ब्लूमबर्ग् इत्यस्य अनुसारं अलीबाबा इत्यस्य सहसंस्थापकः अध्यक्षः च अद्यैव ब्लूपूल् कैपिटल इत्यनेन सह अस्मिन् निवेशे संलग्नः आसीत्, यत् सः आरब्धवान्
पूर्वं त्साई चोङ्गक्सिन् ब्रुकलिन् नेट्स् इत्यस्मिन् निवेशेन स्वस्य शौकं दशकोटिव्यापाररूपेण परिणमयितवान्, येन बहुचर्चितनिवेशः निर्मितः
अलीबाबा-संस्थायाः "धनस्य देवः" इति नाम्ना प्रसिद्धः त्साई चोङ्गक्सिन् चीनस्य उद्यमपुञ्जवृत्ते सर्वदा मिथ्यारूपेण एव अस्ति उत्थान-अवस्था, अधुना सः अद्यापि जगति एव अस्ति।
६० वर्षीयः कै चोङ्गक्सिन्
फ्रांसीसी द्राक्षाक्षेत्रस्य स्वामी अभवत्
त्साई चोङ्गक्सिन् इत्यस्य निवेशक्षेत्रं द्राक्षाक्षेत्रेषु विस्तारितम् अस्ति ।
विदेशीयमाध्यमानां समाचारानुसारं त्साई चोङ्गक्सिन् इत्यनेन फ्रांसीसी बर्गण्डी-मद्यनिर्माणकेन्द्रस्य अधिग्रहणार्थं संघे भागः गृहीतः सः अन्यः भागीदारः ओलिवर वेस्बर्ग्, ब्लू पूल कैपिटलस्य मुख्यकार्यकारी, अनेके दाखक्षेत्राणि क्रीतवान्, एषा भूमिः कोट् डी नुइट्स् क्षेत्रे स्थिता अस्ति
आरम्भादेव अयं शीर्षस्तरीयः उद्यानः अस्ति । कोट डी नुइट्स् बर्गण्डी-देशस्य सर्वाधिक-सम्मानितः क्षेत्रः अस्ति अस्मिन् अनेके रेड-वाइन-उत्पादनक्षेत्रस्य चिह्नानि सन्ति of wine खुदरामूल्यं शतशः डॉलरं यावत् प्राप्तुं शक्नोति।
एकः दस्तावेजः दर्शयति यत् कै-सङ्घस्य भूमिः चार्म्स्-चैम्बरटिन्, माजोयरेस्-चैम्बरटिन्, रुचोट्स्-चैम्बर्टिन् च उत्पादनक्षेत्रेषु स्थिता अस्ति । आधिकारिकविन्स डी बोर्गोग्ने जालपुटेन निर्मिताः नक्शाः, छायाचित्रं च दर्शयति यत् एते उत्पादनक्षेत्राणि तुल्यकालिकरूपेण परस्परं समीपे सन्ति, पिनोट् नोयर् द्राक्षाफलस्य कृते च प्रसिद्धाः सन्ति
फ्रांसदेशस्य भू-एजेन्सी-सेफर्-इत्यनेन अद्यतने प्रकटित-आँकडानां अनुसारं कोट्-डी-ओर्-नगरे (कोट्-डी-नुइट्स्-इत्यादिभिः क्षेत्रैः निर्मितम्) औसतभूमिमूल्यं ९८३,८०० यूरो/हेक्टेर् अस्ति
एतेन फ्रान्सदेशस्य शीर्षस्थाने द्राक्षाक्षेत्रनिवेशक्लबे त्साई चोङ्गक्सिन् इत्यस्य “अनधिकृतः” प्रवेशः अपि भवति । अनेके अरबपतिः एतस्य पक्षे भवन्ति । एलवीएमएच-समूहस्य संस्थापकः विलासिता-वस्तूनाम् दिग्गजः च बर्नार्ड् अर्नाल्ट् इत्यनेन कोट्-डी-नुइट्स्-नगरस्य क्लोस्-डी-टार्ट्-इत्येतत् २२० मिलियन-यूरो-रूप्यकेन क्रीतवान् इति कथ्यते
मद्यं किञ्चित्पर्यन्तं धनस्य, स्थितिस्य, रसस्य च प्रतीकम् अस्ति । प्रासंगिकाः समाचाराः दर्शयन्ति यत् ६० वर्षीयः त्साई चोङ्गक्सिन् मद्यस्य संग्रहणं कर्तुं उत्सुकः अस्ति " (the soul of wine) निर्मातृषु अन्यतमः अयं चलच्चित्रः यत्र निवेशं कुर्वन्ति तेषु क्षेत्रेषु द्राक्षाक्षेत्राणां परिचयं करोति ।"
यः व्यक्तिः त्साई चोङ्गक्सिन् इत्यनेन सह मिलित्वा भूमिं क्रेतुं शक्नोति स्म सः ब्लू पूल् कैपिटल इत्यस्य मुख्यकार्यकारी आसीत् । ब्लू पूल कैपिटल इत्यस्य आरम्भः हाङ्गकाङ्ग-नगरे २०१५ तमे वर्षे अभवत् ।तस्मिन् समये जैक् मा इत्यनेन अनेके अलीबाबा-कार्यकारिणः अपि भागं गृहीतवन्तः इति कथ्यते यत् एतत् त्साई चोङ्गक्सिन्-अलीबाबा-मित्रयोः अधिकांशं धनं प्रबन्धयति, मुख्यतया तेन आनयितस्य लाभस्य प्रबन्धनं करोति अलीबाबा इत्यस्य आईपीओ अरब-अरब-रूप्यकाणां धनं, परन्तु प्रासंगिकसूचना कदापि सत्यापिता नास्ति।
यद्यपि निवेशं कर्तुं सक्रियः नासीत् तथापि ब्लूपूल् कैपिटल इत्यस्य माध्यमेन त्साई चोङ्गक्सिन् पुर्तगालदेशे विलासिनीगृहेषु न्यूयॉर्कस्य अरबपतिपङ्क्तौ पेन्टहाउस् इत्यत्र च निवेशं कृतवान्, येन धनप्रबन्धनस्य विविधीकरणं प्राप्तम् तदतिरिक्तं सः चलच्चित्रस्टूडियो इन्क् फैक्ट्री इत्यत्र अपि निवेशं कृत्वा हुआबेई टैब्बी इत्यस्य मध्यपूर्वीयसंस्करणस्य दावं कृतवान् । अस्मिन् वर्षे जुलैमासे ब्लू पूल् कैपिटल इत्यनेन अधुना एव ३.५ अरब युआन् इत्यस्य नूतनं कोषं संग्रहितम् ।
अस्मिन् समये त्साई चोङ्गक्सिन् इत्यस्य निवेशस्य परिदृश्यं पुनः जनदृष्टौ प्रविष्टम् अस्ति ।
द्राक्षाक्षेत्रात् बास्केटबॉल-क्रीडाङ्गणपर्यन्तं
शौकेषु निवेशं कुर्वन्तु
एतादृशः आकस्मिकः इव निवेशः जनान् नेट्स् इत्यस्य स्मरणं करोति।
अस्मिन् वर्षे जूनमासे न्यूयॉर्कपोस्ट्-पत्रिकायाः समाचारः आसीत् यत् त्साई चोङ्गक्सिन् इत्यनेन ब्रुकलिन् नेट्स् इत्यस्मिन् भागस्य भागः कोच इण्डस्ट्रीज इत्यस्य प्रमुखस्य डेविड् कोच् इत्यस्य विधवायाः कृते विक्रीतवती यस्याः व्यक्तिगतधनं ६४.३ अब्ज अमेरिकी-डॉलर् अस्ति विश्वस्य द्वितीया धनिकः महिला अस्ति । व्यवहारस्य समाप्तेः अनन्तरं जूलिया कोच् तस्याः परिवारेण सह नेट्स्-क्लबस्य नियन्त्रणं कर्तुं प्रथम-अस्वीकारस्य अधिकारः अपि प्राप्स्यति ।
नेट्स् इत्यस्य मूलकम्पनी बीएसई ग्लोबल इत्यनेन अन्येभ्यः लीगस्वामिभ्यः प्रेषितेन ईमेलेन ज्ञातं यत् बार्क्लेज सेण्टर (नेट्स्) तथा न्यूयॉर्क लिबर्टी इत्येतयोः कुलमूल्यांकनं प्रायः ६ अरब अमेरिकीडॉलर् अस्ति, येन एनबीए-सङ्घस्य ऐतिहासिकं अभिलेखं भङ्गं कृत्वा 1990 तमस्य वर्षस्य बृहत्तमः खिलाडी अभवत् उत्तर अमेरिका व्यावसायिकक्रीडा-इतिहासस्य उच्चतममूल्याङ्कनेषु अन्यतमम् ।
अतः पूर्वं त्साई चोङ्गक्सिन् इत्यस्य नेट्स्-क्लबस्य अधिग्रहणं सनसनीभूतम् आसीत् । २०१८ तमस्य वर्षस्य एप्रिलमासे सः स्वस्य व्यक्तिगतपुञ्जस्य उपयोगेन नेट्स्-सङ्घस्य ४९% भागं क्रेष्यति इति घोषितवान्, ततः व्यवहारस्य अन्तिममूल्यं १ अरब अमेरिकी-डॉलर्-अधिकं भविष्यति ततः २०१९ तमस्य वर्षस्य अगस्तमासे सः शेषं ५१% भागं क्रीतवान् अभिलेखात्मकं २.३५ अब्ज अमेरिकीडॉलर् तथा बार्क्लेज-केन्द्रं कृत्वा एनबीए-क्रीडायां प्रथमः यथार्थतया चीनीयः स्वामिः अभवत् ।
एकदा ३ अरब अमेरिकी-डॉलर्-अधिकं निवेशः वर्तमानस्य ६ अरब-अमेरिकीय-डॉलर्-मूल्येन सह सङ्गच्छते अन्येषु शब्देषु केवलं पञ्चवर्षेषु अस्मिन् शौके त्साई चोङ्गक्सिन्-इत्यस्य निवेशः प्रायः दुगुणः अभवत् यदि अन्यत् किमपि नास्ति तर्हि त्साई चोङ्गक्सिन् मूलक्रयमूल्यात् अधिकराशिं दत्त्वा दलस्य इक्विटीं सहजतया विक्रेतुं शक्नोति ।
यथा वयं सर्वे जानीमः, त्साई चोङ्गक्सिन् क्रीडायाः विषये अतीव उत्सुकः अस्ति सः न्यूजर्सी-नगरस्य लॉरेन्स-विलेन्स-उच्चविद्यालये उच्चविद्यालये हॉकी-फुटबॉल-क्रीडां कृतवान् । यदा सः येल् विश्वविद्यालये अध्ययनं कुर्वन् आसीत् तदा त्साई चोङ्गक्सिन् बास्केटबॉल-क्रीडायाः अतीव प्रेम्णा आसीत्, सः सर्वदा एनबीए-प्रशंसकः एव अस्ति ।
वस्तुतः नेट्स्-क्लबस्य अधिग्रहणात् पूर्वं त्साई चोङ्गक्सिन् इत्यनेन पूर्वमेव क्रीडाजगति जलस्य परीक्षणं कृतम् आसीत् । २०१७ तमस्य वर्षस्य अगस्तमासे ब्लूमबर्ग्-संस्थायाः सूचना अस्ति यत् त्साई इत्यनेन सैन् डिएगो-नगरे एनएलएल (national hockey league) इति विस्तारदलं क्रीतम् ।
येल्-नगरे अध्ययनं कुर्वन् त्साई चोङ्गक्सिन् बास्केटबॉल-क्रीडायाः विशालः प्रशंसकः आसीत्, क्रीडायाः विषये च अतीव रुचिं लभते स्म । एकं रोचकं उदाहरणं अस्ति यत् २०१५ तमे वर्षे अलीबाबा-क्रीडा-प्रकल्पस्य आरम्भस्य अनन्तरं सदैव निम्न-कुंजी-रूपेण स्थापितः त्साई-चोङ्गक्सिन् न केवलं कम्पनी-अमेरिकन-पीएसी-१२-गठबन्धनस्य सामरिक-सम्मेलने उपस्थितः, अपितु बास्केटबॉल-क्रीडां कर्तुं अपि धावितवान् सम्मेलनस्य समये। विगतकेषु वर्षेषु त्साई चोङ्गक्सिन् प्रायः बास्केटबॉल-क्रीडाङ्गणे उपस्थितः अस्ति ।
सः एकदा भावुकतापूर्वकं अवदत् यत् वयं अतीव भाग्यशालिनः स्मः यत् वयं अलीबाबा इत्यस्य स्थापनां कृतवन्तः तस्मिन् एव काले अलीबाबा इत्यस्य प्रतिक्रिया मम प्रियक्रीडायां समर्पणं कर्तुं शक्नोति can also bring health and happiness to more people , अस्मात् अधिकं चक्रीयं सुखदं च जीवनं नास्ति।
अस्मिन् वर्षे एकस्मिन् साक्षात्कारे त्साई चोङ्गक्सिन् पुनः क्रीडायाः व्यापारस्य च सम्बन्धस्य विषये कथितवान् यत्, "अहं मन्ये क्रीडा न केवलं अनुशासनं परिश्रमं च शिक्षयति, अपितु असफलतायाः सामना कथं कर्तव्यमिति अपि शिक्षयति। यदि भवन्तः पतन्ति, यदि भवन्तः क्रीडां हारयन्ति तर्हि भवन्तः पुनः आरभणीयाः।”
सः स्वीकृतवान् यत् एकं बहुमूल्यं वस्तु अस्ति यत् तस्य १७ वर्षीयं पुत्रं बास्केटबॉलक्रीडां क्रीडति इति ।
अद्यापि जगति
वीसी/पीई वृत्ते असंख्य अभ्यासकारिभिः त्साई चोङ्गक्सिन् मूर्तिरूपेण गण्यते ।
१९९९ तमे वर्षे त्साई चोङ्गक्सिन् जैक् मा इत्यनेन सह मिलितवान् । तस्मिन् समये अयं तृणमूल-उद्यमीदलः वीसी-निवेशं अन्विष्यति स्म, कै चोङ्गक्सिन् स्वीडिश-निवेशक-ए.बी.-इत्यस्य उद्यम-पूञ्जी-विभागस्य हाङ्गकाङ्ग-कार्यालये कार्यं करोति स्म अन्ततः निवेशस्य वार्ता न कृता, परन्तु तदानीन्तनस्य अलीबाबा-उद्यमीदलस्य वातावरणं कै चोङ्गक्सिन् इत्यस्य आकर्षणं कृतवान् ।
यत् अनुवर्तते तत् सुप्रसिद्धा कथा अस्ति यत् त्साई चोङ्गक्सिन् दृढतया हाङ्गकाङ्गं प्रत्यागतवान्, ७,००,००० अमेरिकीडॉलर् वार्षिकवेतनेन स्वस्य उद्यमपुञ्जकार्यं त्यक्त्वा, अलीबाबा-नगरे सम्मिलितुं हाङ्गझौ-नगरं गतः, यस्य भविष्यस्य विषये कोऽपि विचारः नासीत्
उद्यमपुञ्जसंस्थायां जन्म प्राप्य अलीबाबा व्यावसायिकवित्तपोषणस्य मार्गे स्थापितः त्साई चोङ्गक्सिन् एव । "विश्वस्य अलीबाबा-सीएफओ-स्य अतीतः" इति लेखः एकदा अभिलेखितः आसीत् यत् १९९९ तमे वर्षे अक्टोबर्-मासस्य ३१ दिनाङ्के जैक् मा प्रथमवारं निवेशकं मसयोशी सोन् इत्यनेन सह मिलितवान् । तस्मिन् समये मा युन् केवलं षड्-सप्त-निमेषान् यावत् स्वव्यापारस्य परिचयं कृत्वा मसयोशी सोन् अलीबाबा-संस्थायां निवेशं कर्तुं निश्चितवान् । सोनस्य प्रथमा बोली ४० मिलियन अमेरिकीडॉलर् आसीत्, यत्र ४९% भागस्य आवश्यकता आसीत् ।
तस्मिन् समये मा युन् एतत् श्रुत्वा उत्साहेन पूरितः आसीत्, परन्तु त्साई चोङ्गक्सिन् "न" इति अवदत् यतः ४९% भागं त्यक्त्वा गमनम् अतिशयेन आसीत् तथा च दलस्य भविष्यस्य वृद्ध्यर्थं हानिकारकं भविष्यति अतः सन झेङ्गी इत्यनेन क मूल्यं ३० मिलियन अमेरिकी-डॉलर्-रूप्यकाणि, अन्ततः २० मिलियन-अमेरिकन-डॉलर्-रूप्यकाणि यावत् समायोजितवान्
अतः त्साई चोङ्गक्सिन् अली इत्यस्य धनस्य देवः इति प्रसिद्धः अस्ति । २०१३ तमस्य वर्षस्य मे-मासे सः समूहस्य सामरिकनिवेशस्य उत्तरदायी भवितुं प्रवृत्तः, यावत् सः २०१९ तमे वर्षे अलीबाबा-युद्धनिवेशस्य प्रमुखपदात् निवृत्तः न अभवत् । परन्तु २०२३ तमस्य वर्षस्य जूनमासे अलीबाबा होल्डिङ्ग्स् ग्रुप् इत्यस्य अध्यक्षः मुख्यकार्यकारी च झाङ्ग योङ्ग् इत्यनेन अलीबाबा इत्यस्य निदेशकमण्डलस्य अध्यक्षत्वेन नियुक्तिः कृता इति घोषणा कृता ।
अलीबाबा-नगरे सः यत् कृतवान् तत् पश्यन् तत् किमपि नासीत् : धनं अन्वेष्टुं, धनस्य प्रबन्धनं, जहाजस्य संचालनं च ।
कालः परिवर्तितः, अद्यतनः स्थितिः पूर्वापेक्षया आशावादी नास्ति । अस्मिन् वर्षे अगस्तमासस्य ३० दिनाङ्के अली अन्ततः स्वस्य त्रिवर्षीयं सुधारणकालस्य समाप्तिम् अकरोत्, पुनः व्यापारजगति परिवर्तनस्य सामनां कृतवान् तथापि विगतवर्षद्वये अली यस्मिन् ई-वाणिज्यक्षेत्रे सम्मिलितः अस्ति, तस्मिन् स्पर्धा अपूर्वरूपेण अभवत् उग्रः, संकटस्य च भावः निरन्तरं व्याप्तः अली युद्धस्य पिचराः अपि पुनः प्रशिक्षकान् परिवर्तयन्ति स्म...
त्साई चोङ्गक्सिन् इत्यनेन पूर्वं एकस्मिन् खुले पत्रे उक्तं यत् भविष्यस्य सम्मुखीभूय अलीबाबा प्रमुखक्षेत्रद्वये निवेशं निरन्तरं करिष्यति: एकं मूलव्यापारस्य विकासं त्वरितुं, अपरं च एआइ सहितं मूलभूतप्रौद्योगिक्यां नवीनतायां च नेतृत्वं निर्वाहयितुम्।
एकः नेता इति नाम्ना त्साई चोङ्गक्सिन् इत्यनेन प्रस्तावः कृतः यत् उत्कृष्टः नेता प्रतिक्रियादातुं कुशलः भवेत्, त्रुटिं स्वीकुर्वितुं साहसी भवेत्, नवीनतां दमनं न कर्तुं जानी-बुझकर स्वस्य प्रदर्शनं न करोतु इति
नेत्रनिमिषे एव सर्वं परिवर्तितम् इव दृश्यते, परन्तु त्साई चोङ्गक्सिन् अद्यापि जगति अस्ति।